Sree Vishnu Sahasra Nama Stotram in English, Lyrics of Sree Vishnu Sahasra Nama Stotram in English….
Vishnu Sahasranama stotram is the most chanted or recited stotram dedicated Lord Vishnu. This prayer of 1000 names of the Lord is chanted on all Ekadasi vratas.
Author: Veda Vyasa
Here are the lyrics of Sree Vishnu Sahasra Nama Stotram in English
YasyadviradavaktraadyaaH paariShadyaaH paraSSatam |
vighnaM nighnaMti satataM viSvaksEnaM tamaaSrayE || 2 ||
vyaasaM vasiShTha naptaaraM SaktEH pautramakalmaSham |
paraaSaraatmajaM vaMdE SukataataM tapOnidhim || 3 ||
vyaasaaya viShNu roopaaya vyaasaroopaaya viShNavE |
namO vai brahmanidhayE vaasiShThaaya namO namaH || 4 ||
avikaaraaya Suddhaaya nityaaya paramaatmanE |
sadaika roopa roopaaya viShNavE sarvajiShNavE || 5 ||
yasya smaraNamaatrENa janma saMsaara baMdhanaat |
vimuchyatE namastasmai viShNavE prabhaviShNavE || 6 ||
OM namO viShNavE prabhaviShNavE |
Sree vaiSaMpaayana uvaacha
Srutvaa dharmaa naSEShENa paavanaani cha sarvaSaH |
yudhiShThiraH SaaMtanavaM punarEvaabhya bhaaShata || 7 ||
yudhiShThira uvaacha
kimEkaM daivataM lOkE kiM vaapyEkaM paraayaNaM
stuvaMtaH kaM kamarchaMtaH praapnuyur-maanavaaH Subham || 8 ||
kO dharmaH sarvadharmaaNaaM bhavataH paramO mataH |
kiM japan-muchyatE jantur-janmasaMsaara baMdhanaat || 9 ||
Sree bheeShma uvaacha
jagatprabhuM dEvadEva manaMtaM puruShOttamam |
stuvannaama sahasrENa puruShaH satatOtthitaH || 10 ||
tamEva chaarchayannityaM bhaktyaa puruShamavyayam |
dhyaayan stuvannamasyaMScha yajamaanastamEva cha || 11 ||
anaadi nidhanaM viShNuM sarvalOka mahESvaram |
lOkaadhyakShaM stuvannityaM sarva duHkhaatigO bhavEt || 12 ||
brahmaNyaM sarva dharmagnyaM lOkaanaaM keerti vardhanam |
lOkanaathaM mahadbhootaM sarvabhoota bhavOdbhavam|| 13 ||
ESha mE sarva dharmaaNaaM dharmOdhika tamOmataH |
yadbhaktyaa puMDareekaakShaM stavairarchEnnaraH sadaa || 14 ||
paramaM yO mahattEjaH paramaM yO mahattapaH |
paramaM yO mahad-brahma paramaM yaH paraayaNam | 15 ||
pavitraaNaaM pavitraM yO maMgaLaanaaM cha maMgaLam |
daivataM dEvataanaaM cha bhootaanaaM yOvyayaH pitaa || 16 ||
yataH sarvaaNi bhootaani bhavantyaadi yugaagamE |
yasmiMScha pralayaM yaaMti punarEva yugakShayE || 17 ||
tasya lOka pradhaanasya jagannaathasya bhoopatE |
viShNOrnaama sahasraM mE SruNu paapa bhayaapaham || 18 ||
yaani naamaani gauNaani vikhyaataani mahaatmanaH |
RuShibhiH parigeetaani taani vakShyaami bhootayE || 19 ||
RuShirnaamnaaM sahasrasya vEdavyaasO mahaamuniH ||
ChaMdOnuShTup tathaa dEvO bhagavaan dEvakeesutaH || 20 ||
amRutaaM SoodbhavO beejaM SaktirdEvakinaMdanaH |
trisaamaa hRudayaM tasya SaaMtyarthE viniyujyatE || 21 ||
viShNuM jiShNuM mahaaviShNuM prabhaviShNuM mahESvaram ||
anEkaroopa daityaaMtaM namaami puruShOttamam || 22 ||
poorvanyaasaH
asya Sree viShNOrdivya sahasranaama stOtra mahaamaMtrasya ||
Sree vEdavyaasO bhagavaan RuShiH |
anuShTup ChaMdaH |
Sree mahaaviShNuH paramaatmaa SreemannaaraayaNO dEvataa |
amRutaaM SoodbhavO bhaanuriti beejam |
dEvakee naMdanaH sraShTEti SaktiH |
udbhavaH, kShObhaNO dEva iti paramOmaMtraH |
SaMkhabhRunnaMdakee chakreeti keelakam |
Saarngadhanvaa gadaadhara ityastram |
rathaaMgapaaNi rakShObhya iti nEtram |
trisaamaasaamagaH saamEti kavacham |
aanaMdaM parabrahmEti yOniH |
RutussudarSanaH kaala iti digbaMdhaH ||
Sree viSvaroopa iti dhyaanam |
Sree mahaaviShNu preetyarthE sahasranaama japE viniyOgaH |
karanyaasaH
viSvaM viShNurvaShaTkaara ityaMguShThaabhyaaM namaH
amRutaaM SoodbhavO bhaanuriti tarjaneebhyaaM namaH
brahmaNyO brahmakRut brahmEti madhyamaabhyaaM namaH
suvarNabiMdu rakShObhya iti anaamikaabhyaaM namaH
nimiShOnimiShaH sragveeti kaniShThikaabhyaaM namaH
rathaaMgapaaNi rakShObhya iti karatala karapRuShThaabhyaaM namaH
aMganyaasaH
suvrataH sumukhaH sookShma iti gnyaanaaya hRudayaaya namaH
sahasramoortiH viSvaatmaa iti aiSvaryaaya SirasE svaahaa
sahasraarchiH saptajihva iti Saktyai Sikhaayai vaShaT
trisaamaa saamagassaamEti balaaya kavachaaya huM
rathaaMgapaaNi rakShObhya iti nEtraabhyaaM vauShaT
Saangadhanvaa gadaadhara iti veeryaaya astraayaphaT
RutuH sudarSanaH kaala iti digbhaMdhaH
dhyaanam
kSheerOdhanvat pradESE SuchimaNi vilasat saikatE mauktikaanaam |
maalaakluptaa sanasthaH sphaTikamaNi nibhair-mauktikair-maMDitaaMgaH |
Subhrairabhrai radabhrai ruparivirachitairmukta peeyooSha varShaiH
aanaMdee naH puneeyaa darinalina gadaa SaMkhapaaNirmukuMdaH || 1 ||
bhooH paadau yasya naabhirviyadasura nilaSchaMdra sooryau cha nEtrE |
karNaavaaSaaH SirOdyaurmukhamapi dahanO yasya vaastEya mabdhiH |
aMtasthaM yasya viSvaM sura narakhagagO bhOgi gaMdharva daityaiH |
chitraM raM ramyatE taM tribhuvana vapuSaM viShNumeeSaM namaami || 2 ||
OM namO bhagavatE vaasudEvaaya !
SaantaakaaraM bhujagaSayanaM padmanaabhaM surESam |
viSvaakaaraM gagana sadRuSaM mEghavarNaM SubhaaMgam |
lakShmeekaaMtaM kamalanayanaM yOgi hRuddhyaana gamyam |
vaMdE viShNuM bhava bhaya haraM sarva lOkaika naatham || 3 ||
mEgha SyaamaM peeta kauSEya vaasaM SreevatsaakaM kaustubhOdbhaasitaaMgam |
puNyOpEtaM puMDareekaayataakShaM viShNuM vaMdE sarvalOkaika naatham|| 4 ||
namaH samasta bhootaanaam aadi bhootaaya bhoobhRutE |
anEkaroopa roopaaya viShNavE prabhaviShNavE || 5||
saSaMkhachakraM sakireeTa kuMDalaM sapeetavastraM saraseeruhEkShaNam |
sahaara vakShaHsthala SObhi kaustubhaM namaami viShNuM Sirasaa chaturbhujam | 6||
ChaayaayaaM paarijaatasya hEmasiMhaasanOpari
aaseenamaMbudaSyaama maayataakSha malaMkRutam || 7 ||
chaMdraananaM chaturbaahuM SreevatsaaMkita vakShasam
rukmiNee satyabhaamaabhyaaM sahitaM kRuShNamaaSrayE || 8 ||
paMchapooja
laM – pRuthivyaatmanE gaMthaM samarpayaami
haM – aakaaSaatmanE puShpaiH poojayaami
yaM – vaayvaatmanE dhoopamaaghraapayaami
raM – agnyaatmanE deepaM darSayaami
vaM – amRutaatmanE naivEdyaM nivEdayaami
saM – sarvaatmanE sarvOpachaara poojaa namaskaaraan samarpayaami
stOtram
hariH OM
viSvaM viShNurvaShaTkaarO bhootabhavya bhavatprabhuH |
bhootakRud bhootabhRudbhaavO bhootaatmaa bhootabhaavanaH || 1 ||
pootaatmaa paramaatmaa cha muktaanaaM paramaagatiH |
avyayaH puruShaH saakShee kShEtragnyOkShara Eva cha || 2 ||
yOgO yOgavidaaM nEtaa pradhaana puruShESvaraH |
naarasiMhavapuH Sreemaan kESavaH puruShOttamaH || 3 ||
sarvaH SarvaH SivaH sthaaNur-bhootaadirnidhiravyayaH |
saMbhavO bhaavanO bhartaa prabhavaH prabhureeSvaraH || 4 ||
svayaMbhooH SaMbhuraadityaH puShkaraakShO mahaasvanaH |
anaadi nidhanO dhaataa vidhaataa dhaaturuttamaH || 5 ||
apramEyO hRuSheekESaH padmanaabhOmaraprabhuH |
viSvakarmaa manustvaShTaa sthaviShThaH sthavirO dhruvaH || 6 ||
agraahyaH SaaSvatO kRuShNO lOhitaakShaH pratardanaH |
prabhootastrikakubdhaama pavitraM maMgaLaM param || 7 ||
eeSaanaH praaNadaH praaNO jyEShThaH SrEShThaH prajaapatiH |
hiraNyagarbhO bhoogarbhO maadhavO madhusoodanaH || 8 ||
eeSvarO vikrameedhanvee mEdhaavee vikramaH kramaH |
anuttamO duraadharShaH kRutagnyaH kRutiraatmavaan|| 9 ||
surESaH SaraNaM Sarma viSvarEtaaH prajaabhavaH |
ahassaMvatsarO vyaaLaH pratyayaH sarvadarSanaH || 10 ||
ajassarvESvaraH siddhaH siddhiH sarvaadirachyutaH |
vRuShaa kapiramEyaatmaa sarvayOga vinissRutaH || 11 ||
vasurvasumanaaH satyaH samaatmaa sammitassamaH |
amOghaH puMDareekaakShO vRuShakarmaa vRuShaakRutiH || 12 ||
rudrO bahuSiraa babhrurviSvayOniH SuchiSravaaH |
amRutaH SaaSvata sthaaNurvaraarOhO mahaatapaaH || 13 ||
sarvagaH sarva vidbhaanurviShvaksEnO janaardanaH |
vEdOvEda vidavyaMgO vEdaaMgO vEdavitkaviH || 14 ||
lOkaadhyakShaH suraadhyakShO dharmaadhyakShaH kRutaakRutaH |
chaturaatmaa chaturvyoohaH chaturdaMShTraH chaturbhujaH || 15 ||
bhraajiShNurbhOjanaM bhOktaa sahiShnurjagadaadijaH |
anaghO vijayO jEtaa viSvayOniH punarvasuH || 16 ||
upEMdrO vaamanaH praaMSuramOghaH SuchiroorjitaH |
ateeMdraH saMgrahaH sargO dhRutaatmaa niyamO yamaH || 17 ||
vEdyO vaidyaH sadaayOgee veerahaa maadhavO madhuH |
ateeMdriyO mahaamaayO mahOtsaahO mahaabalaH || 18 ||
mahaabuddhirmahaaveeryO mahaaSaktirmahaadyutiH |
anirdESyavapuH SreemaanamEyaatmaa mahaadri dhRuk || 19 ||
mahESvaasO maheebhartaa SreenivaasaH sataaMgatiH |
aniruddhaH suraanaMdO gOviMdO gOvidaaM patiH || 20 ||
mareechirdamanO haMsaH suparNO bhujagOttamaH |
hiraNyanaabhaH sutapaaH padmanaabhaH prajaapatiH || 21 ||
amRutyuH sarvadRuk-siMhaH saMdhaataa saMdhimaan sthiraH |
ajO durmarShaNaH Saastaa viSrutaatmaa suraarihaa || 22 ||
gurur-gurutamO dhaamaH satya-ssatya paraakramaH |
nimiShOnimiShaH sragvee vaachaspati rudaaradheeH || 23 ||
agraNeeH graamaNeeH Sreemaan nyaayOnEtaa sameeraNaH
sahasramoordhaa viSvaatmaa sahasraakShaH sahasrapaat || 24 ||
aavartanO nivRuttaatmaa saMvRutaH saMpramardanaH |
ahaH saMvartakO vahni-ranilO dharaNeedharaH || 25 ||
suprasaadaH prasannaatmaa viSvadhRug-viSvabhug-vibhuH |
satkartaa satkRutaH saadhur-jahnur-naaraayaNO naraH || 26 ||
asaMkhyEyOpramEyaatmaa viSiShTaH SiShTa kRucChuchiH |
siddhaarthaH siddha saMkalpaH siddhidaH siddhi saadhanaH || 27 ||
vRuShaahee vRuShabhO viShNur-vRuShaparvaa vRuShOdaraH |
vardhanO vardhamaanaScha viviktaH SrutisaagaraH || 28 ||
subhujO durdharO vaagmee mahEMdrO vasudO vasuH |
naikaroopO bRuhad-roopaH SipiviShTaH prakaaSanaH || 29 ||
OjastEjO dyutidharaH prakaaSaatmaa prataapanaH |
RuddaH spaShTaakSharO maMtra-SchaMdraaMSur-bhaaskaradyutiH || 30 ||
amRutaaM SoodbhavO bhaanuH SaSabiMduH surESvaraH |
auShadhaM jagataH sEtuH satyadharma paraakramaH || 31 ||
bhootabhavya bhavannaathaH pavanaH paavanOnalaH |
kaamahaa kaamakRut-kaaMtaH kaamaH kaamapradaH prabhuH || 32 ||
yugaadi kRudyugaavartO naikamaayO mahaaSanaH |
adRuSyO vyaktaroopaScha sahasrajidanaMtajit || 33 ||
iShTOviSiShTaH SiShTEShTaH SikhaMDee nahuShO vRuShaH |
krOdhahaa krOdha kRutkartaa viSvabaahur-maheedharaH || 34 ||
achyutaH prathitaH praaNaH praaNadO vaasavaanujaH |
apaaM nidhiradhiShThaana mapramattaH pratiShThitaH || 35 ||
skaMdaH skaMdadharO dhuryO varadO vaayuvaahanaH |
vaasudEvO bRuhad-bhaanuraadidEvaH puraMdharaH || 36 ||
aSOkastaaraNa staaraH SooraH Saurir-janESvaraH |
anukoolaH SataavartaH padmee padma nibhEkShaNaH || 37 ||
padmanaabhOraviMdaakShaH padmagarbhaH SareerabhRut |
mahardhir-RuddhO vRuddhaatmaa mahaakShO garuDadhvajaH || 38 ||
atulaH SarabhO bheemaH samayagnyO havirhariH |
sarvalakShaNa lakShaNyO lakShmeevaan samitiMjayaH || 39 ||
vikSharO rOhitO maargO hEtur-daamOdaraH sahaH |
maheedharO mahaabhaagO vEgavaana mitaaSanaH || 40 ||
udbhavaH, kShObhaNO dEvaH SreegarbhaH paramESvaraH |
karaNaM kaaraNaM kartaa vikartaa gahanO guhaH || 41 ||
vyavasaayO vyavasthaanaH saMsthaanaH sthaanadO dhruvaH |
parardhiH paramaspaShTaH tuShTaH puShTaH SubhEkShaNaH || 42 ||
raamO viraamO virajO maargOnEyO nayOnayaH |
veeraH SaktimataaM SrEShThO dharmOdharma viduttamaH || 43 ||
vaikuMThaH puruShaH praaNaH praaNadaH praNavaH pRuthuH |
hiraNyagarbhaH SatrughnO vyaaptO vaayuradhOkShajaH || 44 ||
RutuH sudarSanaH kaalaH paramEShThee parigrahaH |
ugraH saMvatsarO dakShO viSraamO viSvadakShiNaH || 45 ||
vistaaraH sthaavara sthaaNuH pramaaNaM beejamavyayam |
arthOnarthO mahaakOSO mahaabhOgO mahaadhanaH || 46 ||
anirviNNaH sthaviShThO bhooddharmayoopO mahaamakhaH |
nakShatranEmir-nakShatree kShamaH, kShaamaH sameehanaH || 47 ||
yagnya ijyO mahEjyaScha kratu-ssatraM sataaMgatiH |
sarvadarSee vimuktaatmaa sarvagnyO gnyaanamuttamam || 48 ||
suvrataH sumukhaH sookShmaH sughOShaH sukhadaH suhRut |
manOharO jitakrOdhO veera baahur-vidaaraNaH || 49 ||
svaapanaH svavaSO vyaapee naikaatmaa naikakarmakRut| |
vatsarO vatsalO vatsee ratnagarbhO dhanESvaraH || 50 ||
dharmagubdharmakRuddharmee sadasat-kSharamakSharam||
avignyaataa sahastraaMSurvidhaataa kRutalakShaNaH || 51 ||
gabhastinEmiH sattvasthaH siMhO bhoota mahESvaraH |
aadidEvO mahaadEvO dEvESO dEvabhRud-guruH || 52 ||
uttarO gOpatir-gOptaa gnyaanagamyaH puraatanaH |
Sareera bhootabhRud bhOktaa kapeeMdrO bhooridakShiNaH || 53 ||
sOmapOmRutapaH sOmaH purujit purusattamaH |
vinayO jayaH satyasaMdhO daaSaarhaH saatvataaM patiH || 54 ||
jeevO vinayitaa saakShee mukuMdOmita vikramaH |
aMbhOnidhiranaMtaatmaa mahOdadhi SayOMtakaH || 55 ||
ajO mahaarhaH svaabhaavyO jitaamitraH pramOdanaH |
aanaMdOnaMdanOnaMdaH satyadharmaa trivikramaH || 56 ||
maharShiH kapilaachaaryaH kRutagnyO mEdineepatiH |
tripadas-tridaSaadhyakShO mahaaSRuMgaH kRutaantakRut || 57 ||
mahaavaraahO gOviMdaH suShENaH kanakaaMgadee |
guhyO gabheerO gahanO guptaSchakra gadaadharaH || 58 ||
vEdhaaH svaaMgOjitaH kRuShNO dRuDhaH saMkarShaNOchyutaH |
varuNO vaaruNO vRukShaH puShkaraakShO mahaamanaaH || 59 ||
bhagavaan bhagahaanaMdee vanamaalee halaayudhaH |
aadityO jyOtiraadityaH sahiShnur-gatisattamaH || 60 ||
sudhanvaa khaMDaparaSur-daaruNO draviNapradaH |
divaspRuk-sarva dRugvaasO vaachaspatirayOnijaH || 61 ||
trisaamaa saamagaH saama nirvaaNaM bhEShajaM bhiShak |
sanyaasa kRucChamaH SaaMtO niShThaa SaaMtiH paraayaNam| 62 ||
SubhaaMgaH SaaMtidaH sraShThaa kumudaH kuvalESayaH |
gOhitO gOpatir-gOptaa vRuShabhaakShO vRuShapriyaH || 63 ||
anivartee nivRuttaatmaa saMkShEptaa kShEmakRucChivaH |
SreevatsavakShaaH SreevaasaH SreepatiH SreemataaMvaraH || 64 ||
SreedaH SreeSaH SreenivaasaH SreenidhiH SreevibhaavanaH |
SreedharaH SreekaraH SrEyaH Sreemaan lOkatrayaaSrayaH || 65 ||
svakShaH svaMgaH SataanaMdO naMdir-jyOtir-gaNESvaraH |
vijitaatmaa vidhEyaatmaa satkeerti-cChinna saMSayaH || 66 ||
udeerNaH sarvataSchakShu raneeSaH SaaSvatasthiraH |
bhooSayO bhooShaNO bhootir-viSOkaH SOkanaaSanaH || 67 ||
archiShmaa narchitaH kuMbhO viSuddhaatmaa viSOdhanaH |
aniruddhOpratirathaH pradyumnOmita vikramaH || 68 ||
kaalanEminihaa veeraH SauriH SooraH janESvaraH |
trilOkaatmaa trilOkESaH kESavaH kESihaa hariH || 69 ||
kaamadEvaH kaamapaalaH kaamee kaaMtaH kRutaagamaH |
anirdESyavapur-viShNur-veerOnaMtO dhanaMjayaH || 70 ||
brahmaNyO brahmakRut brahmaa brahma brahmavivardhanaH |
brahmavid-braahmaNO brahmee brahmagnyO braahmaNapriyaH || 71 ||
mahaakramO mahaakarmaa mahaatEjaa mahOragaH |
mahaakratur-mahaayajvaa mahaayagnyO mahaahaviH || 72 ||
stavyaH stavapriyaH stOtraM stutiH stOtaa raNapriyaH |
poorNaH poorayitaa puNyaH puNya keerti ranaamayaH || 73 ||
manOjava-steerthakarO vasurEtaa vasupradaH |
vasupradO vaasudEvO vasur-vasumanaa haviH || 74 ||
sadgatiH satkRutiH sattaa sadbhootiH satparaayaNaH |
SoorasEnO yaduSrEShThaH sannivaasaH suyaamunaH || 75 ||
bhootaavaasO vaasudEvaH sarvaasu nilayOnalaH |
darpahaa darpadO dRuptO durdharOthaaparaajitaH || 76 ||
viSvamoortir-mahaamoortir-deeptamoorti ramoortimaan |
anEka moortiravyaktaH SatamoortiH SataananaH || 77 ||
EkO naikaH savaH kaH kiM yattat-padama nuttamam |
lOkabaMdhur-lOkanaathO maadhavO bhaktavatsalaH || 78 ||
suvarNavarNO hEmaaMgO varaaMgaSchaMdanaaMgadee |
veerahaa viShamaH SoonyO ghRutaa SeerachalaSchalaH || 79 ||
amaanee maanadO maanyO lOkasvaamee trilOkadhRut(k) |
sumEdhaa mEdhajO dhanyaH satyamEdhaa dharaadharaH || 80 ||
tEjOvRuShO dyutidharaH sarvaSastra bhRutaaMvaraH |
pragrahO nigrahO vyagrO naikaSRuMgO gadaagrajaH || 81 ||
chaturmoorti Schaturbaahu Schaturvyooha SchaturgatiH |
chaturaatmaa chaturbhaavaH chaturvEda vidEkapaat || 82 ||
samaavartOnivRuttaatmaa durjayO duratikramaH |
durlabhO durgamO durgO duraavaasO duraarihaa || 83 ||
SubhaaMgO lOkasaaraMgaH sutaMtuH taMtuvardhanaH |
iMdrakarmaa mahaakarmaa kRutakarmaa kRutaagamaH || 84 ||
udbhavaH suMdaraH suMdO ratnanaabhaH sulOchanaH |
arkO vaajasanaH SRuMgee jayaMtaH sarvavijjayee || 85 ||
suvarNabiMdu rakShObhyaH sarvavaagee SvarESvaraH |
mahaahRudO mahaagartO mahaabhootO mahaanidhiH || 86 ||
kumudaH kuMdaraH kuMdaH parjanyaH paavanOnilaH |
amRutaaSOmRutavapuH sarvagnyaH sarvatOmukhaH || 87 ||
sulabhaH suvrataH siddhaH SatrujicChatrutaapanaH |
nyagrOdhO duMbarOSvatthaH ChaaNooraaMdhra niShoodanaH || 88 ||
sahasraarchiH saptajihvaH saptaidhaaH saptavaahanaH |
amoorti ranaghOchiMtyO bhayakRud-bhayanaaSanaH || 89 ||
aNur-bRuhat-kRuSaH sthoolO guNabhRunnirguNO mahaan |
adhRutaH svadhRutaH svaasyaH praagvaMSO vaMSavardhanaH || 90 ||
bhaarabhRut-kathitO yOgee yOgeeSaH sarvakaamadaH |
aaSramaH SramaNaH, kShaamaH suparNO vaayuvaahanaH || 91 ||
dhanurdharO dhanurvEdO daMDO damayitaa damaH |
aparaajitaH sarvasahO niyaMtaaniyamOyamaH || 92 ||
sattvavaan saattvikaH satyaH satya dharma paraayaNaH |
abhipraayaH priyaarhOrhaH priyakRut-preetivardhanaH || 93 ||
vihaaya sagatir-jyOtiH suruchir-hutabhugvibhuH |
ravir-virOchanaH sooryaH savitaa ravilOchanaH || 94 ||
anaMtO hutabhug bhOktaa sukhadO naikajOgrajaH |
anirviNNaH sadaamarShee lOkadhiShThaana madbhutaH || 95 ||
sanaat sanaatanatamaH kapilaH kapiravyayaH |
svastidaH svastikRut-svastiH svastibhuk svastidakShiNaH || 96 ||
araudraH kuMDalee chakree vikramyoorjitaSaaSanaH |
SabdaatigaH SabdasahaH SiSiraH SarvareekaraH || 97 ||
akrooraH pESalO dakShO dakShiNaH, kShamiNaaM varaH |
vidvattamO veetabhayaH puNyaSravaNa keertanaH || 98 ||
uttaaraNO duShkRutihaa puNyO duHsvapnanaaSanaH |
veerahaa rakShaNaH saMtO jeevanaH paryavasthitaH || 99 ||
anaMtaroopOnaMta Sreerjitamanyur-bhayaapahaH |
chaturaSrO gabheeraatmaa vidiSO vyaadiSO diSaH || 100 ||
anaadir-bhoorbhuvO lakShmeeH suveerO ruchiraaMgadaH |
jananO janajanmaadir-bheemO bheema paraakramaH || 101 ||
aadhaara nilayOdhaataa puShpahaasaH prajaagaraH |
oordhvagaH satpathaachaaraH praaNadaH praNavaH paNaH || 102 ||
pramaaNaM praaNanilayaH praaNabhRut praaNajeevanaH |
tattvaM tattva vidEkaatmaa janmamRutyu jaraatigaH || 103 ||
bhoorbhuvaH svastarustaaraH savitaa prapitaamahaH |
yagnyO yagnyapatir-yajvaa yagnyaaMgO yagnyavaahanaH || 104 ||
yagnyabhRut yagnyakRut yagnyee yagnyabhuk yagnyasaadhanaH |
yagnyaantakRut yagnya guhya mannamannaada Eva cha || 105 ||
aatmayOniH svayaMjaatO vaikhaanaH saamagaayanaH |
dEvakeenaMdanaH sraShThaa kShiteeSaH paapanaaSanaH || 106 ||
SaMkhabhRunnaMdakee chakree Saarnga dhanvaa gadaadharaH |
rathaaMgapaaNi rakShObhyaH sarvapraharaNaayudhaH || 107 ||
Sree sarvapraharaNaayudha OM nama iti |
vanamaalee gadee Saarngee SaMkhee chakree cha naMdakee |
SreemaannaaraayaNO viShNur-vaasudEvObhirakShatu || 108 ||
Sree vaasudEvObhirakShatu OM nama iti |
uttara bhaagaM
phalaSrutiH
iteedaM keertaneeyasya kESavasya mahaatmanaH |
naamnaaM sahasraM divyaanaa maSEShENa prakeertitam| || 1 ||
ya idaM SRuNuyaannityaM yaSchaapi parikeertayEt||
naaSubhaM praapnuyaat kiMchit-sOmutrEha cha maanavaH || 2 ||
vEdaaMtagO braahmaNaH syaat kShatriyO vijayee bhavEt |
vaiSyO dhanasamRuddhaH syaat SoodraH sukha mavaapnuyaat || 3 ||
dharmaarthee praapnuyaaddharma marthaarthee chaartha maapnuyaat |
kaamaana vaapnuyaat kaamee prajaarthee chaapnuyaat prajaam| || 4 ||
bhaktimaan yaH sadOtthaaya SuchiH sadgatamaanasaH |
sahasraM vaasudEvasya naamnaamEtat prakeertayEt || 5 ||
yaSaH praapnOti vipulaM yaati praadhaanyamEva cha |
achalaaM SriyamaapnOti SrEyaH praapnOtya nuttamam| || 6 ||
na bhayaM kvachidaapnOti veeryaM tEjaScha viMdati |
bhavatyarOgO dyutimaan balaroopa guNaanvitaH || 7 ||
rOgaartO muchyatE rOgaad-baddhO muchyEta baMdhanaat |
bhayaan-muchyEta bheetastu muchyEtaapanna aapadaH || 8 ||
durgaaNyatitara tyaaSu puruShaH puruShOttamam |
stuvannaama sahasrENa nityaM bhakti samanvitaH || 9 ||
vaasudEvaaSrayO martyO vaasudEva paraayaNaH |
sarvapaapa viSuddhaatmaa yaati brahma sanaatanam| || 10 ||
na vaasudEva bhaktaanaa maSubhaM vidyatE kvachit |
janma mRutyu jaraavyaadhi bhayaM naivOpajaayatE || 11 ||
imaM stavamadheeyaanaH Sraddhaabhakti samanvitaH |
yujyEtaatma sukhakShaaMti SreedhRuti smRuti keertibhiH || 12 ||
na krOdhO na cha maatsaryaM na lObhO naaSubhaamatiH |
bhavaMti kRutapuNyaanaaM bhaktaanaaM puruShOttamE || 13 ||
dvauH sa chaMdraarka nakShatraa khaM diSO bhoormahOdadhiH |
vaasudEvasya veeryENa vidhRutaani mahaatmanaH || 14 ||
sasuraasura gaMdharvaM sayakShOraga raakShasam |
jagadvaSE vartatEdaM kRuShNasya sa charaacharam| || 15 ||
iMdriyaaNi manObuddhiH sattvaM tEjO balaM dhRutiH |
vaasudEvaatma kaanyaahuH, kShEtraM kShEtragnya Eva cha || 16 ||
sarvaagamaanaa maachaaraH prathamaM parikalpatE |
aachara prabhavO dharmO dharmasya prabhurachyutiH || 17 ||
RuShayaH pitarO dEvaa mahaabhootaani dhaatavaH |
jaMgamaa jaMgamaM chEdaM jagannaaraayaNOdbhavam || 18 ||
yOgOgnyaanaM tathaa saaMkhyaM vidyaaH Silpaadikarma cha |
vEdaaH SaastraaNi vignyaanamEtat sarvaM janaardanaat || 19 ||
EkO viShNur-mahad-bhootaM pRuthagbhootaa nyanEkaSaH |
treenlOkaan vyaapya bhootaatmaa bhuMktE viSvabhugavyayaH || 20 ||
imaM stavaM bhagavatO viShNOr-vyaasEna keertitam |
paThEdya icchEt-puruShaH SrEyaH praaptuM sukhaani cha || 21 ||
viSvESvaramajaM dEvaM jagataH prabhumavyayam|
bhajaMti yE puShkaraakShaM na tE yaaMti paraabhavam || 22 ||
na tE yaaMti paraabhavam OM nama iti |
arjuna uvaacha
padmapatra viSaalaakSha padmanaabha surOttama |
bhaktaanaa manuraktaanaaM traataabhava janaardana || 23 ||
Sreebhagavaan uvaacha
yO maaM naama sahasrENa stOtumicChati paaMDava |
sOhamEkEna SlOkEna stuta Eva na saMSayaH || 24 ||
stuta Eva na saMSaya OM nama iti |
vyaasa uvaacha
vaasanaad-vaasudEvasya vaasitaM bhuvanatrayam |
sarvabhoota nivaasOsi vaasudEva namOstutE || 25 ||
SreevaasudEva namOstuta OM nama iti |
paarvatyuvaacha
kEnOpaayEna laghunaa viShNOr-naama sahasrakam |
paThyatE paMDitair-nityaM SrOtu micChaamyahaM prabhO || 26 ||
eeSvara uvaacha
Sreeraama raama raamEti ramE raamE manOramE |
sahasranaama tattulyaM raamanaama varaananE || 27 ||
Sreeraama naama varaanana OM nama iti |
brahmOvaacha
namOstvanaMtaaya sahasramoortayE sahasra paadaakShi SirOru baahavE |
sahasra naamnE puruShaaya SaaSvatE sahasrakOTee yuga dhaariNE namaH || 28 ||
Sree sahasra kOTee yugadhaariNE nama OM nama iti |
saMjaya uvaacha
yatra yOgESvaraH kRuShNO yatra paarthO dhanurdharaH |
tatra Sreer-vijayO bhootir-dhruvaa neetir-matir-mama || 29 ||
Sree bhagavaan uvaacha
ananyaaSchiMta yaMtO maaM yE janaaH paryupaasatE |
tEShaaM nityaabhiyuktaanaaM yOgakShEmaM vahaamyaham| || 30 ||
paritraaNaaya saadhoonaaM vinaaSaaya cha duShkRutaam| |
dharma saMsthaapanaarthaaya saMbhavaami yugE yugE || 31 ||
aartaaH viShaNNaaH SithilaaScha bheetaaH ghOrEShu cha vyaadhiShu vartamaanaaH |
saMkeertya naaraayaNa SabdamaatraM vimukta duHkhaaH sukhinO bhavaMti || 32 ||
kaayEna vaachaa manasEMdri yairvaa buddhyaatmanaa vaa prakRutEH svabhaavaat
karOmi yadyat-sakalaM parasmai naaraayaNaayEti samarpayaami || 33 ||
yadakShara padabhraShTaM maatraaheenaM tu yadbhavEt
tathsarvaM kShamyataam dEva naaraayaNa namOstutE |
visarga biMdu maatraaNi pada paadaakSharaaNi cha
nyoonaani chaatiriktaani kShamasva puruShOttamaH ||