Nitya Parayana Slokas in English

Nitya Parayana Slokas in English, Lyrics of Nitya Parayana Slokas in English… Prabhatha Slokam, Prabhatha Bhumi Sloka, Suryodaya Sloka, Snana Sloka, Bhasmadharana Sloka, Bhojana Purva Sloka, Bhojananthara Sloka, Sandhya deepa darshana Sloka, Karya prarambha sloka, Gayatri Mantra, Hanuman Stotram, Sri Rama Stotram, Ganesh Sloka, Shiva Sloka, Guru Sloka, Devi Sloka, Dakshinamurthi Sloka, Shanti Mantra, etc.. are given here.

Prabhaata Slokam
karaagrE vasatE lakShmeeH karamadhyE saraswatee |
karamoolE sthitaa gauree prabhaatE karadarSanam ||

Prabhaata bhoomi Slokam
samudra vasanE dEvee parvata stana maMDalE |
viShNupatni namastubhyaM, paadasparSaM kShamasvamE ||

Sooryodaya Slokam
brahmasvaroopa mudayE madhyaahnEtu mahESvaram |
saahaM dhyaayEtsadaa viShNuM trimoortiMca divaakaram ||

Snaana Slokam
gaMgE cha yamunE chaiva gOdaavaree saraswatee
narmadE siMdhu kaavEree jalEsmin sannidhiM kuru ||

Bhasma dhaarana Slokam
SreekaraM cha pavitraM cha SOka nivaaraNam |
lOkE vaSeekaraM puMsaaM bhasmaM tryailOkya paavanam ||

Bhojana poorva Slokam
brahmaarpaNaM brahma haviH brahmaagnau brahmaNaahutam |
brahmaiva tEna gaMtavyaM brahma karma samaadhinaH ||

ahaM vaiSvaanarO bhootvaa praaNinaaM dEha-maaSritaH |
praaNaapaana samaayuktaH pachaamyannaM chaturvidham ||

tvadeeyaM vastu gOviMda tubhyamEva samarpayE |
gRuhaaNa sumukhO bhootvaa praseeda paramESvara ||

Bhojanaanantara Slokam
agastyaM vainatEyaM cha SameeM cha baDabaalanam |
aahaara pariNaamaarthaM smaraami cha vRukOdaram ||

Sandhyaa deepa darsana Slokam
deepaM jyOti parabrahma deepaM sarvatamOpaham |
deepEna saadhyatE sarvaM saMdhyaa deepaM namOstutE ||

Nidraa Slokam
raamaM skaMdhaM hanumantaM vainatEyaM vRukOdaram |
SayanE yaH smarEnnityam duswapna-stasyanaSyati ||

Kaarya praarambha Slokam
vakratuNDa mahaakaaya sooryakOTi samaprabhaH |
nirvighnaM kuru mE dEva sarva kaaryEShu sarvadaa ||

Gaayatri mantram
OM bhoorbhuvassuvaH | tathsa’viturvarE”NyaM |
bhargO’ dEvasya’ dheemahi | dhiyO yO na’H prachOdayaa”t ||

Hanuma Stotram
manOjavaM maaruta tulyavEgaM jitEndriyaM buddhimataaM variShTam |
vaataatmajaM vaanarayoodha mukhyaM SreeraamadootaM shirasaa namaami ||

buddhirbalaM yaSodhairyaM nirbhayatva-marOgataa |
ajaaDyaM vaakpaTutvaM cha hanumat-smaraNaad-bhavEt ||

Sreeraama Stotram
Sree raama raama raamEtee ramE raamE manOramE
sahasranaama tattulyaM raama naama varaananE

Ganesha Stotram
SuklaaM baradharaM viShNuM SaSivarNam chaturbhujam |
prasannavadanaM dhyaayEt sarva vighnOpaSaaMtayE ||
agajaanana padmaarkaM gajaanana maharniSam |
anEkadaMtaM bhaktaanaa-mEkadaMta-mupaasmahE ||

Siva Stotram
trya’MbakaM yajaamahE sugandhiM pu’ShTivardha’nam |
urvaarukami’va baMdha’naan-mRutyO’r-mukSheeya maamRutaa”t ||

Guru Slokam
gururbrahmaa gururviShNuH gururdEvO mahESwaraH |
guruH saakShaat parabrahmaa tasmai Sree guravE namaH ||

Saraswati Slokam
sarasvatee namastubhyaM varadE kaamaroopiNee |
vidyaaraMbhaM kariShyaami siddhirbhavatu mE sadaa ||

yaa kuMdEMdu tuShaara haara dhavaLaa, yaa Subhra vastraavRutaa |
yaa veeNaa varadaMDa maMDita karaa, yaa SwEta padmaasanaa |
yaa brahmaachyuta SaMkara prabhRutibhir-dEvaiH sadaa poojitaa |
saa maam paatu saraswatee bhagawatee niSSEShajaaDyaapahaa |

Lakshmi Slokam
lakShmeeM kSheerasamudra raaja tanayaaM SreeraMga dhaamESwareem |
daaseebhoota samasta dEva vanitaaM lOkaika deepaaMkuraam |
SreemanmaMdha kaTaakSha labdha vibhava brahmEMdra gaMgaadharaam |
tvaaM trailOkyakuTuMbineeM sarasijaaM vaMdE mukuMdapriyaam ||

Venkateshwara Slokam
SriyaH kaaMtaaya kaLyaaNanidhayE nidhayErthinaam |
Sree vEMkaTa nivaasaaya Sreenivaasaaya maMgaLam ||

Devi Slokam
sarva maMgala maaMgalyE SivE sarvaartha saadhikE |
SaraNyE tryaMbakE dEvi naaraayaNi namOstutE ||

Dakshinamurthi Slokam
guravE sarvalOkaanaaM bhiShajE bhavarOgiNaam |
nidhayE sarvavidyaanaaM dakShiNaamoortayE namaH ||

Aparaadha Kshamaapana Stotram
aparaadha sahasraaNi, kriyaMtEharniSaM mayaa |
daasOya miti maaM matvaa, kShamasva paramESvara ||

karacharaNa kRutaM vaa karma vaakkaayajaM vaa
SravaNa nayanajaM vaa maanasaM vaaparaadham |
vihita mavihitaM vaa sarvamEtat kShamasva
Siva Siva karuNaabdhE Sree mahaadEva SaMbhO ||

kaayena vaachaa manasendriyairvaa
buddhyaatmanaa vaa prakRutEH svabhaavaat |
karOmi yadyatsakalaM parasmai naaraayaNaayEti samarpayaami ||

Bauddha praarthana
buddhaM SaraNaM gacCaami
dharmaM SaraNaM gacCaami
saMghaM SaraNaM gacCaami

Shanti Mantram
asatOmaa sadgamayaa |
tamasOmaa jyOtirgamayaa |
mRutyOrmaa amRutaMgamayaa |
OM SaaMtiH SaaMtiH SaaMtiH

sarvE bhavantu sukhinaH sarvE santu niraamayaaH |
sarvE bhadraaNi paSyantu maa kaSchidduHkha bhaagbhavEt ||

OM saha naa’vavatu | sa nau’ bhunaktu | saha veerya’M karavaavahai |
tEjasvinaavadhee’tamastu maa vi’dviShaavahai” ||
OM SaaMtiH SaaMtiH SaaMti’H ||

Visesha Mantram
paMchaakShari – OM namaSSivaaya
aShTaakShari – OM namO naaraayaNaaya
dvaadaSaakShari – OM namO bhagavatE vaasudEvaaya

Nitya Parayana Slokas in Other Languages

"Hindupad Recommends you to Buy Pure Puja Items Online from Om Bhakti". Avail 20% Flat discount on all Puja items.

Write Your Comment