Bhagavad Gita in English – Chapter 2

Bhagavad Gita in English – Chapter 2 lyrics. Here you can find the text of Bhagvad Gita Chapter 2 in English.

Bhagvad Gita Bhagvad Gita or simply know as Gita is the Hindu sacred scripture and considered as one of the important scriptures in the history of literature and philosophy.

saMjaya uvaacha

taM tathaa kRupayaaviShTamaSrupoorNaakulEkShaNam |
viSheedantamidaM vaakyamuvaacha madhusoodanaH || 1 ||

Sreebhagavaanuvaacha

kutastvaa kaSmalamidaM viShamE samupasthitam |
anaaryajuShTamasvargyamakeertikaramarjuna || 2 ||

klaibyaM maa sma gamaH paartha naitattvayyupapadyatE |
kShudraM hRudayadaurbalyaM tyaktvOttiShTha paraMtapa || 3 ||

arjuna uvaacha

kathaM bheeShmamahaM saankhyE drONaM cha madhusoodana |
iShubhiH pratiyOtsyaami poojaarhaavarisoodana || 4 ||

guroonahatvaa hi mahaanubhaavaanSrEyO bhOktuM bhaikShyamapeeha lOkE |
hatvaarthakaamaaMstu gurunihaiva bhunjeeya bhOgaanrudhirapradigdhaan || 5 ||

na chaitadvidmaH katarannO gareeyO yadvaa jayEma yadi vaa nO jayEyuH |
yaanEva hatvaa na jijeeviShaamastEvasthitaaH pramukhE dhaartaraaShTraaH || 6 ||

kaarpaNyadOShOpahatasvabhaavaH pRuchCaami tvaaM dharmasaMmooDhachEtaaH |
yachCrEyaH syaanniSchitaM broohi tanmE SiShyastEhaM Saadhi maaM tvaaM prapannam || 7 ||

na hi prapaSyaami mamaapanudyaadyachCOkamuchCOShaNamindriyaaNaam |
avaapya bhoomaavasapatnamRuddhaM raajyaM suraaNaamapi chaadhipatyam || 8 ||

saMjaya uvaacha

Evamuktvaa hRuSheekESaM guDaakESaH paraMtapa |
na yOtsya iti gOvindamuktvaa tooShNeeM babhoova ha || 9 ||

tamuvaacha hRuSheekESaH prahasanniva bhaarata |
sEnayOrubhayOrmadhyE viSheedantamidaM vachaH || 10 ||

Sreebhagavaanuvaacha

aSOchyaananvaSOchastvaM pragnyaavaadaaMScha bhaaShasE |
gataasoonagataasooMScha naanuSOchanti paNDitaaH || 11 ||

na tvEvaahaM jaatu naasaM na tvaM nEmE janaadhipaaH |
na chaiva na bhaviShyaamaH sarvE vayamataH param || 12 ||

dEhinOsminyathaa dEhE kaumaaraM yauvanaM jaraa |
tathaa dEhaantarapraaptirdheerastatra na muhyati || 13 ||

maatraasparSaastu kauntEya SeetOShNasukhaduHkhadaaH |
aagamaapaayinOnityaastaaMstitikShasva bhaarata || 14 ||

yaM hi na vyathayantyEtE puruShaM puruSharShabha |
samaduHkhasukhaM dheeraM sOmRutatvaaya kalpatE || 15 ||

naasatO vidyatE bhaavO naabhaavO vidyatE sataH |
ubhayOrapi dRuShTOntastvanayOstattvadarSibhiH || 16 ||

avinaaSi tu tadviddhi yEna sarvamidaM tatam |
vinaaSamavyayasyaasya na kaSchitkartumarhati || 17 ||

antavanta imE dEhaa nityasyOktaaH SareeriNaH |
anaaSinOpramEyasya tasmaadyudhyasva bhaarata || 18 ||

ya EnaM vEtti hantaaraM yaSchainaM manyatE hatam |
ubhau tau na vijaaneetO naayaM hanti na hanyatE || 19 ||

na jaayatE mriyatE vaa kadaachinnaayaM bhootvaa bhavitaa vaa na bhooyaH |
ajO nityaH SaaSvatOyaM puraaNO na hanyatE hanyamaanE SareerE || 20 ||

vEdaavinaaSinaM nityaM ya Enamajamavyayam |
athaM sa puruShaH paartha kaM ghaatayati hanti kam || 21||
vaasaaMsi jeerNaani yathaa vihaaya navaani gRuhNaati narOparaaNi |
tathaa SareeraaNi vihaaya jeerNaanyanyaani saMyaati navaani dEhee || 22 ||

nainaM Cindanti SastraaNi nainaM dahati paavakaH |
na chainaM klEdayantyaapO na SOShayati maarutaH || 23 ||

achCEdyOyamadaahyOyamaklEdyOSOShya Eva cha |
nityaH sarvagataH sthaaNurachalOyaM sanaatanaH || 24 ||

avyaktOyamachintyOyamavikaaryOyamuchyatE |
tasmaadEvaM viditvainaM naanuSOchitumarhasi || 25 ||

atha chainaM nityajaataM nityaM vaa manyasE mRutam |
tathaapi tvaM mahaabaahO naivaM SOchitumarhasi || 26 ||

jaatasya hi dhruvO mRutyurdhruvaM janma mRutasya cha |
tasmaadaparihaaryErthE na tvaM SOchitumarhasi || 27 ||

avyaktaadeeni bhootaani vyaktamadhyaani bhaarata |
avyaktanidhanaanyEva tatra kaa paridEvanaa || 28 ||

aaScharyavatpaSyati kaSchidEnamaaScharyavadvadati tathaiva chaanyaH |
aaScharyavachchainamanyaH SRuNOti SrutvaapyEnaM vEda na chaiva kaSchit || 29 ||

dEhee nityamavadhyOyaM dEhE sarvasya bhaarata |
tasmaatsarvaaNi bhootaani na tvaM SOchitumarhasi || 30 ||

svadharmamapi chaavEkShya na vikampitumarhasi |
dharmyaaddhi yuddhaachCrEyOnyatkShatriyasya na vidyatE || 31 ||

yadRuchCayaa chOpapannaM svargadvaaramapaavRutam |
sukhinaH kShatriyaaH paartha labhantE yuddhameedRuSam || 32 ||

atha chEttvamimaM dharmyaM saMgraamaM na kariShyasi |
tataH svadharmaM keertiM cha hitvaa paapamavaapsyasi || 33 ||

akeertiM chaapi bhootaani kathayiShyanti tEvyayaam |
saMbhaavitasya chaakeertirmaraNaadatirichyatE || 34 ||

bhayaadraNaaduparataM maMsyantE tvaaM mahaarathaaH |
yEShaaM cha tvaM bahumatO bhootvaa yaasyasi laaghavam || 35 ||

avaachyavaadaaMScha bahoonvadiShyanti tavaahitaaH |
nindantastava saamarthyaM tatO duHkhataraM nu kim || 36 ||

hatO vaa praapsyasi svargaM jitvaa vaa bhOkShyasE maheem |
tasmaaduttiShTha kauntEya yuddhaaya kRutaniSchayaH || 37 ||

sukhaduHkhE samE kRutvaa laabhaalaabhau jayaajayau |
tatO yuddhaaya yujyasva naivaM paapamavaapsyasi || 38 ||

EShaa tEbhihitaa saankhyE buddhiryOgE tvimaaM SRuNu |
buddhyaa yuktO yayaa paartha karmabandhaM prahaasyasi || 39 ||

nEhaabhikramanaaSOsti pratyavaayO na vidyatE |
svalpamapyasya dharmasya traayatE mahatO bhayaat || 40 ||

vyavasaayaatmikaa buddhirEkEha kurunandana |
bahuSaakhaa hyanantaaScha buddhayOvyavasaayinaam || 41 ||

yaamimaaM puShpitaaM vaachaM pravadantyavipaSchitaH |
vEdavaadarataaH paartha naanyadasteeti vaadinaH || 42 ||

kaamaatmaanaH svargaparaa janmakarmaphalapradaam |
kriyaaviSEShabahulaaM bhOgaiSvaryagatiM prati || 43 ||

bhOgaiSvaryaprasaktaanaaM tayaapahRutachEtasaam |
vyavasaayaatmikaa buddhiH samaadhau na vidheeyatE || 44 ||

traiguNyaviShayaa vEdaa nistraiguNyO bhavaarjuna |
nirdvandvO nityasattvasthO niryOgakShEma aatmavaan || 45 ||

yaavaanartha udapaanE sarvataH saMplutOdakE |
taavaansarvEShu vEdEShu braahmaNasya vijaanataH || 46 ||

karmaNyEvaadhikaarastE maa phalEShu kadaachana |
maa karmaphalahEturbhoormaa tE sangOstvakarmaNi || 47 ||

yOgasthaH kuru karmaaNi sangaM tyaktvaa dhanaMjaya |
siddhyasiddhyOH samO bhootvaa samatvaM yOga uchyatE || 48 ||

doorENa hyavaraM karma buddhiyOgaaddhanaMjaya |
buddhau SaraNamanvichCa kRupaNaaH phalahEtavaH || 49 ||

buddhiyuktO jahaateeha ubhE sukRutaduShkRutE |
tasmaadyOgaaya yujyasva yOgaH karmasu kauSalam || 50 ||

karmajaM buddhiyuktaa hi phalaM tyaktvaa maneeShiNaH |
janmabandhavinirmuktaaH padaM gachCantyanaamayam || 51 ||

yadaa tE mOhakalilaM buddhirvyatitariShyati |
tadaa gantaasi nirvEdaM SrOtavyasya Srutasya cha || 52 ||

Srutivipratipannaa tE yadaa sthaasyati niSchalaa |
samaadhaavachalaa buddhistadaa yOgamavaapsyasi || 53 ||

arjuna uvaacha

sthitapragnyasya kaa bhaaShaa samaadhisthasya kESava |
sthitadheeH kiM prabhaaShEta kimaaseeta vrajEta kim || 54 ||

Sreebhagavaanuvaacha

prajahaati yadaa kaamaansarvaanpaartha manOgataan |
aatmanyEvaatmanaa tuShTaH sthitapragnyastadOchyatE || 55 ||

duHkhEShvanudvignamanaaH sukhEShu vigataspRuhaH |
veetaraagabhayakrOdhaH sthitadheermuniruchyatE || 56 ||

yaH sarvatraanabhisnEhastattatpraapya SubhaaSubham |
naabhinandati na dvEShTi tasya pragnyaa pratiShThitaa || 57 ||

yadaa saMharatE chaayaM koormOngaaneeva sarvaSaH |
indriyaaNeendriyaarthEbhyastasya pragnyaa pratiShThitaa || 58 ||

viShayaa vinivartantE niraahaarasya dEhinaH |
rasavarjaM rasOpyasya paraM dRuShTvaa nivartatE || 59 ||

yatatO hyapi kauntEya puruShasya vipaSchitaH |
indriyaaNi pramaatheeni haranti prasabhaM manaH || 60 ||

taani sarvaaNi saMyamya yukta aaseeta matparaH |
vaSE hi yasyEndriyaaNi tasya pragnyaa pratiShThitaa || 61 ||

dhyaayatO viShayaanpuMsaH sangastEShoopajaayatE |
sangaatsaMjaayatE kaamaH kaamaatkrOdhObhijaayatE || 62 ||

krOdhaadbhavati saMmOhaH saMmOhaatsmRutivibhramaH |
smRutibhraMSaadbuddhinaaSO buddhinaaSaatpraNaSyati || 63 ||

raagadvEShavimuktaistu viShayaanindriyaiScharan |
aatmavaSyairvidhEyaatmaa prasaadamadhigachCati || 64 ||

prasaadE sarvaduHkhaanaaM haanirasyOpajaayatE |
prasannachEtasO hyaaSu buddhiH paryavatiShThatE || 65 ||

naasti buddhirayuktasya na chaayuktasya bhaavanaa |
na chaabhaavayataH SaantiraSaantasya kutaH sukham || 66 ||

indriyaaNaaM hi charataaM yanmanOnuvidheeyatE |
tadasya harati pragnyaaM vaayurnaavamivaambhasi || 67 ||

tasmaadyasya mahaabaahO nigRuheetaani sarvaSaH |
indriyaaNeendriyaarthEbhyastasya pragnyaa pratiShThitaa || 68 ||

yaa niSaa sarvabhootaanaaM tasyaaM jaagarti saMyamee |
yasyaaM jaagrati bhootaani saa niSaa paSyatO munEH || 69 ||

aapooryamaaNamachalapratiShThaM samudramaapaH praviSanti yadvat |
tadvatkaamaa yaM praviSanti sarvE sa SaantimaapnOti na kaamakaamee || 70 ||

vihaaya kaamaanyaH sarvaanpumaaMScharati niHspRuhaH |
nirmamO nirahaMkaaraH sa SaantimadhigachCati || 71 ||

EShaa braahmee sthitiH paartha nainaaM praapya vimuhyati |
sthitvaasyaamantakaalEpi brahmanirvaaNamRuchCati || 72 ||

OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE

saaMkhyayOgO naama dviteeyOdhyaayaH

Srimad Bhagawad Gita Chapter 2 in Other Languages

Write Your Comment

1 Comments

  1. Sadeepan says:

    Prasaade sarvaduhkhaanaam haanirasyopajaayate | prasannacetaso hyaasu buddhih paryavatisthate ||65||