Ganapati Atharva Sheersham in English.. Here are the lyrics of Ganapati Atharva Sheersham in English..
Ganapati Atharva Sheersham is one of the popular prayers chanted during Ganesh Chaturthi Puja.
Lyrics of Ganapati Atharvashirsha…
Ganapathy Atharvasheershopanishat (Sree gaNEShaatharvaSheerSham)
OM bhadraM karNE’bhiH shRuNuyaama’ dEvaaH | bhadraM pa’shyEmaakShabhiryaja’traaH | sthirairangai”stuShThuvaag^M sa’stanoobhi’H | vyashE’ma dEvahi’taM yadaayu’H | svasti na indrO’ vRuddhashra’vaaH | svasti na’H pooShaa vishvavE’daaH | svasti nastaarkShyO ari’ShTanEmiH | svasti nO bRuhaspati’rdadhaatu ||
OM shaantiH shaantiH shaanti’H ||
OM nama’stE gaNapa’tayE | tvamEva pratyakShaM tattva’masi | tvamEva kEvalaM kartaa’si | tvamEva kEvalaM dhartaa’si | tvamEva kEvalaM hartaa’si | tvamEva sarvaM khalvida’M brahmaasi | tvaM saakShaadaatmaa’si nityam || 1 ||
Ru’taM vachmi | sa’tyaM vachmi || 2 ||
ava tvaM maam | ava’ vaktaaram” | ava’ shrOtaaram” | ava’ daataaram” | ava’ dhaataaram” | avaanoochaanama’va shiShyam | ava’ pashchaattaa”t | ava’ purastaa”t | avOttaraattaa”t | ava’ dakShiNaattaa”t | ava’ chOrdhvaattaa”t | avaadharaattaa”t | sarvatO maaM paahi paahi’ samantaat || 3 ||
tvaM vaanmaya’stvaM chinmayaH | tvamaanandamaya’stvaM brahmamayaH | tvaM sachchidaanandaadvi’teeyOsi | tvaM pratyakShaM brahmaa’si | tvaM gnyaanamayO vignyaana’mayOsi || 4 ||
sarvaM jagadidaM tva’ttO jaayatE | sarvaM jagadidaM tva’ttastiShThati | sarvaM jagadidaM tvayi laya’mEShyati | sarvaM jagadidaM tvayi’ pratyEti | tvaM bhoomiraapOnalOni’lO nabhaH | tvaM chatvaari vaa”kpadaani || 5 ||
tvaM guNatra’yaateetaH | tvam avasthaatra’yaateetaH | tvaM dEhatra’yaateetaH | tvaM kaalatra’yaateetaH | tvaM moolaadhaarasthitO’si nityam | tvaM shaktitra’yaatmakaH | tvaaM yOginO dhyaaya’nti nityam | tvaM brahmaa tvaM viShNustvaM rudrastvamindrastvamagnistvaM vaayustvaM sooryastvaM chandramaastvaM brahma bhoorbhuvaH svarOm || 6 ||
gaNaadiM” poorva’muchchaarya varNaadee”M stadanantaram | anusvaaraH pa’rataraH | ardhE”ndulasitam | taarE’Na Ruddham | etattava manu’svaroopam | gakaaraH poo”rvaroopam | akaarO madhya’maroopam | anusvaaraSchaa”ntyaroopam | bindurutta’raroopam | naada’H sandhaanam | sagMhi’taa sandhiH | saiShaa gaNE’shavidyaa | gaNa’ka RuShiH | nichRudgaaya’treecChandaH | shree mahaagaNapati’rdEvataa | OM gaM gaNapa’tayE namaH || 7 ||
Ekadantaaya’ vidmahE’ vakratuNDaaya’ dheemahi |
tannO’ dantiH prachOdayaa”t || 8 ||
EkadantaM cha’turhastaM paashama’MkuSadhaari’Nam | rada’M cha vara’daM hastairbibhraaNa’M mooShakadhva’jam | rakta’M laMbOda’raM SoorpakarNaka’M raktavaasa’sam | rakta’gandhaanu’liptaangaM raktapu’ShpaiH supooji’tam | bhaktaa’nukampi’naM dEvaM jagatkaa’raNamachyu’tam | aavi’rbhootaM cha’ sRuShTyaadau prakRutE”H puruShaatpa’ram | Eva’M dhyaayati’ yO nityaM sa yOgee’ yOginaaM va’raH || 9 ||
namO vraatapatayE namO gaNapatayE namaH pramathapatayE namastEstu lambOdaraayaikadantaaya vighnavinaashinE shivasutaaya shreevaradamoortayE
namaH || 10 ||
EtadatharvasheerShaM yOdheetE | sa brahmabhooyaa’ya kalpatE | sa sarvavighnai”rna baadhyatE | sa sarvataH sukha’mEdhatE | sa panchamahaapaapaa”t pramuchyatE | saayama’dheeyaanO divasakRutaM paapa’M naaSayati | praatara’dheeyaanO raatrikRutaM paapa’M naaSayati | saayaM praataH pra’yunjaanO paapOpaa’pO bhavati | dharmaarthakaamamOkSha’M cha vindati | idamatharvasheerShamashiShyaaya’ na dEyam | yO yadi mO’haad daasyati sa paapee’yaan bhavati | sahasraavartanaadyaM yaM kaama’madheetE | taM tamanE’na saadhayEt || 11 ||
anEna gaNapatima’bhiShinchati | sa vaa’gmee bhavati | chaturthyaamana’shnan japati sa vidyaa’vaan bhavati | ityatharva’Navaakyam | brahmaadyaachara’NaM vidyaanna bibhEti kadaa’chanEti || 12 ||
yO doorvaanku’rairyajati sa vaishravaNOpa’mO bhavati | yO laa’jairyajati sa yashO’vaan bhavati | sa mEdhaa’vaan bhavati | yO mOdakasahasrE’Na yajati sa vaanChitaphalama’vaapnOti | yaH saajya sami’dbhiryajati sa sarvaM labhatE sa sa’rvaM labhatE || 13 ||
aShTau braahmaNaan samyag graa’hayitvaa sooryavarcha’svee bhavati | sooryagrahE ma’haanadyaaM pratimaasannidhau vaa japtvaa siddhama’ntrO bhavati | mahaavighnaa”t pramuchyatE | mahaadOShaa”t pramuchyatE | mahaapaapaa”t pramuchyatE | mahaapratyavaayaa”t pramuchyatE | sa sarva’vidbhavati sa sarva’vidbhavati | ya E’vaM vEda | ityu’paniSha’t || 14 ||
OM bhadraM karNE’bhiH shRuNuyaama’ dEvaaH | bhadraM pa’shyEmaakShabhiryaja’traaH | sthirairangai”stuShThuvaag^M sa’stanoobhi’H | vyashE’ma dEvahi’taM yadaayu’H | svasti na indrO’ vRuddhashra’vaaH | svasti na’H pooShaa vishvavE’daaH | svasti nastaarkShyO ari’ShTanEmiH | svasti nO bRuhaspati’rdadhaatu ||
OM shaantiH shaantiH shaanti’H ||