Author: Markandeya
dhyaanaM
aruNaaM karuNaa taraMgitaakSheeM dhRutapaaSaaMkuSa puShpabaaNachaapaam |
aNimaadhibhiraavRutaaM mayookhai rahamityEva vibhaavayE bhavaaneem ||
RuShiruvaaca ||1||
caNDE ca nihatE daityE muNDE ca vinipaatitE |
bahuLEShu ca sainyEShu kShayitEShvasurESvaraH || 2 ||
tataH kOpaparaadheenacEtaaH SumbhaH prataapavaan |
udyOgaM sarva sainyaanaaM daityaanaamaadidESa ha ||3||
adya sarva balairdaityaaH ShaDaSeetirudaayudhaaH |
kamboonaaM caturaSeetirniryaantu svabalairvRutaaH ||4||
kOTiveeryaaNi pancaaSadasuraaNaaM kulaani vai |
SataM kulaani dhaumraaNaaM nirgacCantu mamaagnyayaa ||5||
kaalakaa daurhRudaa maurvaaH kaaLikEyaastathaasuraaH |
yuddhaaya sajjaa niryaantu aagnyayaa tvaritaa mama ||6||
ityaagnyaapyaasuraapatiH SumbhO bhairavaSaasanaH |
nirjagaama mahaasainyasahastrairbhahubhirvRutaH ||7||
aayaantaM caNDikaa dRuShTvaa tatsainyamatibheeShaNam |
jyaasvanaiH poorayaamaasa dharaNeegaganaantaram ||8||
tataHsiMho mahaanaadamateeva kRutavaannRupa |
ghaNTaasvanEna taannaadaanambikaa cOpabRuMhayat ||9||
dhanurjyaasiMhaghaNTaanaaM naadaapooritadinmukhaa |
ninaadairbheeShaNaiH kaaLee jigyE vistaaritaananaa ||10||
taM ninaadamupaSrutya daitya sainyaiScaturdiSam |
dEvee siMhastathaa kaaLee sarOShaiH parivaaritaaH ||11||
EtasminnantarE bhoopa vinaaSaaya suradviShaam |
bhavaayaamarasiMhanaamativeeryabalaanvitaaH ||12||
brahmESaguhaviShNoonaaM tathEndrasya ca SaktayaH |
SareerEbhyOviniShkramya tadroopaiScaNDikaaM yayuH ||13||
yasya dEvasya yadroopaM yathaa bhooShaNavaahanam |
tadvadEva hi taccaktirasuraanyOddhumaayamau ||14||
haMsayuktavimaanaagrE saakShasootraka maMDaluH |
aayaataa brahmaNaH SaktibrahmaaNee tyabhidheeyatE ||15||
mahESvaree vRuShaarooDhaa triSoolavaradhaariNee |
mahaahivalayaa praaptaacandrarEkhaavibhooShaNaa ||16||
kaumaaree Saktihastaa ca mayooravaravaahanaa |
yOddhumabhyaayayau daityaanambikaa guharoopiNee ||17||
tathaiva vaiShNavee SaktirgaruDOpari saMsthitaa |
SaMkhacakragadhaaSaaMkhar khaDgahastaabhyupaayayau ||18||
yagnyavaaraahamatulaM roopaM yaa bhibhratO harEH |
SaktiH saapyaayayau tatra vaaraaheeM bibhratee tanum ||19||
naarasiMhee nRusiMhasya bibhratee sadRuSaM vapuH |
praaptaa tatra saTaakShEpakShiptanakShatra saMhatiH ||20||
vajra hastaa tathaivaindree gajaraajO paristhitaa |
praaptaa sahasra nayanaa yathaa Sakrastathaiva saa ||21||
tataH parivRuttastaabhireeSaanO dEva SaktibhiH |
hanyantaamasuraaH SeeghraM mama preetyaaha caNDikaaM ||22||
tatO dEvee Sareeraattu viniShkraantaatibheeShaNaa |
caNDikaa Saktiratyugraa SivaaSataninaadinee ||23||
saa caaha dhoomrajaTilam eeSaanamaparaajitaa |
dootatvaM gacCa bhagavan paarSvaM SumbhaniSumbhayOH ||24||
broohi SumbhaM niSumbhaM ca daanavaavatigarvitau |
yE caanyE daanavaastatra yuddhaaya samupasthitaaH ||25||
trailOkyamindrO labhataaM dEvaaH santu havirbhujaH |
yooyaM prayaata paataaLaM yadi jeevitumicCatha ||26||
balaavalEpaadatha cEdbhavantO yuddhakaaMkShiNaH |
tadaa gacCata tRupyantu macCivaaH piSitEna vaH ||27||
yatO niyuktO dautyEna tayaa dEvyaa SivaH svayam |
Sivadooteeti lOkEsmiMstataH saa khyaati maagataa ||28||
tEpi Srutvaa vacO dEvyaaH SarvaakhyaataM mahaasuraaH |
amarShaapooritaa jagmuryatra kaatyaayanee sthitaa ||29||
tataH prathamamEvaagrE SaraSaktyRuShTivRuShTibhiH |
vavarShuruddhataamarShaaH staaM dEveemamaraarayaH ||30||
saa ca taan prahitaan baaNaan nCoolaSaktiparaSvadhaan |
cicCEda leelayaadhmaatadhanurmuktairmahEShubhiH ||31||
tasyaagratastathaa kaaLee Soolapaatavidaaritaan |
khaTvaangapOthitaaMScaareenkurvantee vyacarattadaa ||32||
kamaNDalujalaakShEpahataveeryaan hataujasaH |
brahmaaNee caakarOcCatroonyEna yEna sma dhaavati ||33||
maahESvaree triSoolEna tathaa cakrENa vaiShNavee |
daityaanjaghaana kaumaaree tathaa Satyaati kOpanaa ||34||
aindree kuliSapaatEna SataSO daityadaanavaaH |
pEturvidaaritaaH pRuthvyaaM rudhiraughapravarShiNaH ||35||
tuNDaprahaaravidhvastaa daMShTraa grakShata vakShasaH |
vaaraahamoortyaa nyapataMScakrENa ca vidaaritaaH ||36||
nakhairvidaaritaaMScaanyaan bhakShayantee mahaasuraan |
naarasiMhee cacaaraajau naadaa poorNadigambaraa ||37||
caNDaaTTahaasairasuraaH SivadootyabhidooShitaaH |
pEtuH pRuthivyaaM patitaaMstaaMScakhaadaatha saa tadaa ||38||
iti maatRu gaNaM kruddhaM marda yantaM mahaasuraan |
dRuShTvaabhyupaayairvividhairnESurdEvaarisainikaaH ||39||
palaayanaparaandRuShTvaa daityaanmaatRugaNaarditaan |
yOddhumabhyaayayau kruddhO raktabeejO mahaasuraH ||40||
raktabinduryadaa bhoomau patatyasya SareerataH |
samutpatati mEdinyaaM tatpramaaNO mahaasuraH ||41||
yuyudhE sa gadaapaaNirindraSaktyaa mahaasuraH |
tataScaindree svavajrENa raktabeejamataaDayat ||42||
kuliSEnaahatasyaaSu bahu susraava SONitam |
samuttasthustatO yOdhaastadrapaastatparaakramaaH ||43||
yaavantaH patitaastasya SareeraadraktabindavaH |
taavantaH puruShaa jaataaH stadveeryabalavikramaaH ||44||
tE caapi yuyudhustatra puruShaa rakta saMbhavaaH |
samaM maatRubhiratyugraSastrapaataatibheeShaNaM ||45||
punaSca vajra paatEna kShata maSya SirO yadaa |
vavaaha raktaM puruShaastatO jaataaH sahasraSaH ||46||
vaiShNavee samarE cainaM cakrENaabhijaghaana ha |
gadayaa taaDayaamaasa aindree tamasurESvaram ||47||
vaiShNavee cakrabhinnasya rudhirasraava sambhavaiH |
sahasraSO jagadvyaaptaM tatpramaaNairmahaasuraiH ||48||
Saktyaa jaghaana kaumaaree vaaraahee ca tathaasinaa |
maahESvaree triSoolEna raktabeejaM mahaasuram ||49||
sa caapi gadayaa daityaH sarvaa Evaahanat pRuthak |
maatRooH kOpasamaaviShTO raktabeejO mahaasuraH ||50||
tasyaahatasya bahudhaa SaktiSoolaadi bhirbhuviH |
papaata yO vai raktaughastEnaasancataSOsuraaH ||51||
taiScaasuraasRuksambhootairasuraiH sakalaM jagat |
vyaaptamaaseettatO dEvaa bhayamaajagmuruttamam ||52||
taan viShaNNaa n suraan dRuShTvaa caNDikaa praahasatvaram |
uvaaca kaaLeeM caamuNDE visteerNaM vadanaM kuru ||53||
macCastrapaatasambhootaan raktabindoon mahaasuraan |
raktabindOH prateecCa tvaM vaktrENaanEna vEginaa ||54||
bhakShayantee cara raNO tadutpannaanmahaasuraan |
EvamESha kShayaM daityaH kShENa raktO gamiShyati ||55||
bhakShya maaNaa stvayaa cOgraa na cOtpatsyanti caaparE |
ityuktvaa taaM tatO dEvee SoolEnaabhijaghaana tam ||56||
mukhEna kaaLee jagRuhE raktabeejasya SONitam |
tatOsaavaajaghaanaatha gadayaa tatra caNDikaaM ||57||
na caasyaa vEdanaaM cakrE gadaapaatOlpikaamapi |
tasyaahatasya dEhaattu bahu susraava SONitam ||58||
yatastatastadvaktrENa caamuNDaa samprateecCati |
mukhE samudgataa yEsyaa raktapaataanmahaasuraaH ||59||
taaMScakhaadaatha caamuNDaa papau tasya ca SONitam ||60||
dEvee SoolEna vajrENa baaNairasibhir RuShTibhiH |
jaghaana raktabeejaM taM caamuNDaa peeta SONitam ||61||
sa papaata maheepRuShThE SastrasanghasamaahataH |
neeraktaSca maheepaala raktabeejO mahaasuraH ||62||
tatastE harSha matulam avaapustridaSaa nRupa |
tEShaaM maatRugaNO jaatO nanartaasRuMngamadOddhataH ||63||
|| svasti Sree maarkaNDEya puraaNE saavarnikE manvantarE dEvi mahatmyE raktabeejavadhOnaama aShTamOdhyaaya samaaptam ||
aahuti
OM jayaMtee saaMgaayai saSaktikaayai saparivaaraayai savaahanaayai raktaakShyai aShTamaatRu sahitaayai mahaahutiM samarpayaami namaH svaahaa ||