Devi Mahatmyam Durga Saptasati Chapter 7 in English

Author: Markandeya

dhyaanaM
dhyaayEM ratna peeThE Sukakala paThitaM SruNvateeM SyaamalaaMgeeM|
nyastaikaaMghriM sarOjE SaSi Sakala dharaaM vallakeeM vaada yanteeM
kahalaaraabaddha maalaaM niyamita vilasachchOlikaaM rakta vastraaM|
maataMgeeM SaMkha paatraaM madhura madhumadaaM chitrakOdbhaasi bhaalaaM|

RuShiruvaaca|

aagnyaptaastE tatOdaityaaScaNDamuNDapurOgamaaH|
caturangabalOpEtaa yayurabhyudyataayudhaaH ||1||

dadRuSustE tatO dEveemeeShaddhaasaaM vyavasthitaam|
siMhasyOpari SailEndraSRungE mahatikaancanE ||2||

tEdRuShTvaataaMsamaadaatumudyamaM ncakrurudyataaH
aakRuShTacaapaasidharaastathaanyE tatsameepagaaH ||3||

tataH kOpaM cakaarOccairambhikaa taanareenprati|
kOpEna caasyaa vadanaM maSheevarNamabhoottadaa ||4||

bhrukuTeekuTilaattasyaa lalaaTaphalakaaddrutam|
kaaLee karaaLa vadanaa viniShkraantaasipaaSinee ||5||

vicitrakhaTvaangadharaa naramaalaavibhooShaNaa|
dveepicarmapareedhaanaa SuShkamaaMsaatibhairavaa ||6||

ativistaaravadanaa jihvaalalanabheeShaNaa|
nimagnaaraktanayanaa naadaapooritadinmukhaa ||6||

saa vEgEnaabhipatitaa ghootayantee mahaasuraan|
sainyE tatra suraareeNaamabhakShayata tadbalam ||8||

paarShNigraahaankuSagraahayOdhaghaNTaasamanvitaan|
samaadaayaikahastEna mukhE cikShEpa vaaraNaan ||9||

tathaiva yOdhaM turagai rathaM saarathinaa saha|
nikShipya vaktrE daSanaiScarvayatyatibhairavaM ||10||

EkaM jagraaha kESEShu greevaayaamatha caaparaM|
paadEnaakramyacaivaanyamurasaanyamapOthayat ||11||

tairmuktaanica SastraaNi mahaastraaNi tathaasuraiH|
mukhEna jagraaha ruShaa daSanairmathitaanyapi ||12||

balinaaM tadbalaM sarvamasuraaNaaM duraatmanaaM
mamardaabhakShayaccaanyaananyaaMScaataaDayattathaa ||13||

asinaa nihataaH kEcitkEcitkhaTvaangataaDitaaH|
jagmurvinaaSamasuraa dantaagraabhihataastathaa ||14||

kShaNEna tadbhalaM sarva masuraaNaaM nipaatitaM|
dRuShTvaa caNDObhidudraava taaM kaaLeematibheeShaNaaM ||15||

SaravarShairmahaabheemairbheemaakSheeM taaM mahaasuraH|
Caadayaamaasa cakraiSca muNDaH kShiptaiH sahasraSaH ||16||

taanicakraaNyanEkaani viSamaanaani tanmukham|
babhuryathaarkabimbaani subahooni ghanOdaraM ||17||

tatO jahaasaatiruShaa bheemaM bhairavanaadinee|
kaaLee karaaLavadanaa durdarSaSanOjjvalaa ||18||

utthaaya ca mahaasiMhaM dEvee caNDamadhaavata|
gRuheetvaa caasya kESEShu SirastEnaasinaacCinat ||19||

atha muNDObhyadhaavattaaM dRuShTvaa caNDaM nipaatitam|
tamapyapaata yadbhamau saa khaDgaabhihataMruShaa ||20||

hataSEShaM tataH sainyaM dRuShTvaa caNDaM nipaatitam|
muNDaMca sumahaaveeryaM diSO bhEjE bhayaaturam ||21||

SiraScaNDasya kaaLee ca gRuheetvaa muNDa mEva ca|
praaha pracaNDaaTTahaasamiSramabhyEtya caNDikaam ||22||

mayaa tavaa trOpahRutau caNDamuNDau mahaapaSoo|
yuddhayagnyE svayaM SumbhaM niSumbhaM cahaniShyasi ||23||

RuShiruvaaca||

taavaaneetau tatO dRuShTvaa caNDa muNDau mahaasurau|
uvaaca kaaLeeM kaLyaaNee lalitaM caNDikaa vacaH ||24||

yasmaaccaNDaM ca muNDaM ca gRuheetvaa tvamupaagataa|
caamuNDEti tatO lokE khyaataa dEvee bhaviShyasi ||25||

|| jaya jaya Sree maarkaNDEya puraaNE saavarnikE manvantarE dEvi mahatmyE caNDamuNDa vadhO naama saptamOdhyaaya samaaptam ||

aahuti
OM kleeM jayaMtee saaMgaayai saSaktikaayai saparivaaraayai savaahanaayai kaaLee chaamuMDaa dEvyai karpoora beejaadhiShThaayai mahaahutiM samarpayaami namaH svaahaa ||

Devi Mahatmyam Durga Saptasati Chapter 7 in Other Languages

Write Your Comment