Author: Markandeya
dhyaanaM
dhyaayEM ratna peeThE Sukakala paThitaM SruNvateeM SyaamalaaMgeeM|
nyastaikaaMghriM sarOjE SaSi Sakala dharaaM vallakeeM vaada yanteeM
kahalaaraabaddha maalaaM niyamita vilasachchOlikaaM rakta vastraaM|
maataMgeeM SaMkha paatraaM madhura madhumadaaM chitrakOdbhaasi bhaalaaM|
RuShiruvaaca|
aagnyaptaastE tatOdaityaaScaNDamuNDapurOgamaaH|
caturangabalOpEtaa yayurabhyudyataayudhaaH ||1||
dadRuSustE tatO dEveemeeShaddhaasaaM vyavasthitaam|
siMhasyOpari SailEndraSRungE mahatikaancanE ||2||
tEdRuShTvaataaMsamaadaatumudyamaM ncakrurudyataaH
aakRuShTacaapaasidharaastathaanyE tatsameepagaaH ||3||
tataH kOpaM cakaarOccairambhikaa taanareenprati|
kOpEna caasyaa vadanaM maSheevarNamabhoottadaa ||4||
bhrukuTeekuTilaattasyaa lalaaTaphalakaaddrutam|
kaaLee karaaLa vadanaa viniShkraantaasipaaSinee ||5||
vicitrakhaTvaangadharaa naramaalaavibhooShaNaa|
dveepicarmapareedhaanaa SuShkamaaMsaatibhairavaa ||6||
ativistaaravadanaa jihvaalalanabheeShaNaa|
nimagnaaraktanayanaa naadaapooritadinmukhaa ||6||
saa vEgEnaabhipatitaa ghootayantee mahaasuraan|
sainyE tatra suraareeNaamabhakShayata tadbalam ||8||
paarShNigraahaankuSagraahayOdhaghaNTaasamanvitaan|
samaadaayaikahastEna mukhE cikShEpa vaaraNaan ||9||
tathaiva yOdhaM turagai rathaM saarathinaa saha|
nikShipya vaktrE daSanaiScarvayatyatibhairavaM ||10||
EkaM jagraaha kESEShu greevaayaamatha caaparaM|
paadEnaakramyacaivaanyamurasaanyamapOthayat ||11||
tairmuktaanica SastraaNi mahaastraaNi tathaasuraiH|
mukhEna jagraaha ruShaa daSanairmathitaanyapi ||12||
balinaaM tadbalaM sarvamasuraaNaaM duraatmanaaM
mamardaabhakShayaccaanyaananyaaMScaataaDayattathaa ||13||
asinaa nihataaH kEcitkEcitkhaTvaangataaDitaaH|
jagmurvinaaSamasuraa dantaagraabhihataastathaa ||14||
kShaNEna tadbhalaM sarva masuraaNaaM nipaatitaM|
dRuShTvaa caNDObhidudraava taaM kaaLeematibheeShaNaaM ||15||
SaravarShairmahaabheemairbheemaakSheeM taaM mahaasuraH|
Caadayaamaasa cakraiSca muNDaH kShiptaiH sahasraSaH ||16||
taanicakraaNyanEkaani viSamaanaani tanmukham|
babhuryathaarkabimbaani subahooni ghanOdaraM ||17||
tatO jahaasaatiruShaa bheemaM bhairavanaadinee|
kaaLee karaaLavadanaa durdarSaSanOjjvalaa ||18||
utthaaya ca mahaasiMhaM dEvee caNDamadhaavata|
gRuheetvaa caasya kESEShu SirastEnaasinaacCinat ||19||
atha muNDObhyadhaavattaaM dRuShTvaa caNDaM nipaatitam|
tamapyapaata yadbhamau saa khaDgaabhihataMruShaa ||20||
hataSEShaM tataH sainyaM dRuShTvaa caNDaM nipaatitam|
muNDaMca sumahaaveeryaM diSO bhEjE bhayaaturam ||21||
SiraScaNDasya kaaLee ca gRuheetvaa muNDa mEva ca|
praaha pracaNDaaTTahaasamiSramabhyEtya caNDikaam ||22||
mayaa tavaa trOpahRutau caNDamuNDau mahaapaSoo|
yuddhayagnyE svayaM SumbhaM niSumbhaM cahaniShyasi ||23||
RuShiruvaaca||
taavaaneetau tatO dRuShTvaa caNDa muNDau mahaasurau|
uvaaca kaaLeeM kaLyaaNee lalitaM caNDikaa vacaH ||24||
yasmaaccaNDaM ca muNDaM ca gRuheetvaa tvamupaagataa|
caamuNDEti tatO lokE khyaataa dEvee bhaviShyasi ||25||
|| jaya jaya Sree maarkaNDEya puraaNE saavarnikE manvantarE dEvi mahatmyE caNDamuNDa vadhO naama saptamOdhyaaya samaaptam ||
aahuti
OM kleeM jayaMtee saaMgaayai saSaktikaayai saparivaaraayai savaahanaayai kaaLee chaamuMDaa dEvyai karpoora beejaadhiShThaayai mahaahutiM samarpayaami namaH svaahaa ||