Devi Mahatmyam Durga Saptasati Chapter 5 in English

Author: Markandeya

asya Sree uttaracaritrasya rudra RuShiH | Sree mahaasarasvatee dEvataa | anuShTupCandhaH |bheemaa SaktiH | bhraamaree beejam | sooryastatvam | saamavEdaH | svaroopam | Sree mahaasarasvatipreetyarthE | uttaracaritrapaaThE viniyOgaH ||

dhyaanaM
ghaNTaaSoolahalaani SaMkha musalE cakraM dhanuH saayakaM
hastaabjairdhadateeM ghanaantavilasacCeetaaMSutulyaprabhaaM
gauree dEha samudbhavaaM trijagataam aadhaarabhootaaM mahaa
poorvaamatra sarasvatee manubhajE SumbhaadidaityaardineeM||

||RuShiruvaaca|| || 1 ||

puraa SumbhaniSumbhaabhyaamasuraabhyaaM SacheepatEH
trailOkyaM yagnyya bhaagaaSca hRutaa madabalaaSrayaat ||2||

taavEva sooryataam tadvadadhikaaraM tathaindavaM
koubEramatha yaamyaM chakraaMtE varuNasya ca
taavEva pavanarddhiM ca cakraturvahni karmaca
tatO dEvaa vinirdhootaa bhraShTaraajyaaH paraajitaaH ||3||

hRutaadhikaaraastridaSaastaabhyaaM sarvE niraakRutaa|
mahaasuraabhyaaM taaM dEveeM saMsmarantyaparaajitaaM ||4||

tayaasmaakaM varO dattO yadhaapatsu smRutaakhilaaH|
bhavataaM naaSayiShyaami tatkShaNaatparamaapadaH ||5||

itikRutvaa matiM dEvaa himavantaM nagESvaraM|
jagmustatra tatO dEveeM viShNumaayaaM pratuShTuvuH ||6||

dEvaa oocuH

namO dEvyai mahaadEvyai Sivaayai satataM namaH|
namaH prakRutyai bhadraayai niyataaH praNataaH smataaM ||6||

roudraaya namO nityaayai gouryai dhaatryai namO namaH
jyOtsnaayai cEnduroopiNyai sukhaayai satataM namaH ||8||

kaLyaaNyai praNataa vRuddhyai siddhyai kurmO namO namaH|
nairRutyai bhoobhRutaaM lakShmai SarvaaNyai tE namO namaH ||9||

durgaayai durgapaaraayai saaraayai sarvakaariNyai
khyaatyai tathaiva kRuShNaayai dhoomraayai satataM namaH ||10||

atisaumyatiroudraayai nataastasyai namO namaH
namO jagatpratiShThaayai dEvyai kRutyai namO namaH ||11||

yaadEvee sarvabhootEShoo viShNumaayEti Sabdhitaa|
namastasyai, namastasyai,namastasyai namOnamaH ||12

yaadEvee sarvabhootEShoo cEtanEtyabhidheeyatE|
namastasyai, namastasyai,namastasyai namOnamaH ||13||

yaadEvee sarvabhootEShoo buddhiroopENa saMsthitaa|
namastasyai, namastasyai,namastasyai namOnamaH ||14||

yaadEvee sarvabhootEShoo nidraaroopENa saMsthitaa|
namastasyai, namastasyai,namastasyai namOnamaH ||15||

yaadEvee sarvabhootEShoo kShudhaaroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ||16||

yaadEvee sarvabhootEShoo CaayaaroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ||17||

yaadEvee sarvabhootEShoo SaktiroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ||18||

yaadEvee sarvabhootEShoo tRuShNaaroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ||19||

yaadEvee sarvabhootEShoo kShaantiroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ||20||

yaadEvee sarvabhootEShoo jaatiroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ||21||

yaadEvee sarvabhootEShoo lajjaaroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ||22||

yaadEvee sarvabhootEShoo SaantiroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ||23||

yaadEvee sarvabhootEShoo SraddhaaroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ||24||

yaadEvee sarvabhootEShoo kaantiroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ||25||

yaadEvee sarvabhootEShoo lakShmeeroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ||26||

yaadEvee sarvabhootEShoo vRuttiroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ||27||

yaadEvee sarvabhootEShoo smRutiroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ||28||

yaadEvee sarvabhootEShoo dayaaroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ||29||

yaadEvee sarvabhootEShoo tuShTiroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ||30||

yaadEvee sarvabhootEShoo maatRuroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ||31||

yaadEvee sarvabhootEShoo bhraantiroopENa saMsthitaa
namastasyai, namastasyai,namastasyai namOnamaH ||32||

indriyaaNaamadhiShThaatree bhootaanaaM caakhilEShu yaa|
bhootEShu satataM tasyai vyaapti dEvyai namO namaH ||33||

citiroopENa yaa kRutsnamEta dvyaapya sthitaa jagat
namastasyai, namastasyai,namastasyai namOnamaH ||34||

stutaasuraiH poorvamabheeShTa saMSrayaattathaa
surEndrENa dinEShusEvitaa|
karOtusaa naH SubhahEtureeSvaree
Subhaani bhadraaNya bhihantu caapadaH ||35||

yaa saamprataM cOddhatadaityataapitai
rasmaabhireeSaacasurairnamaSyatE|
yaaca smataa tat^kShaNa mEva hanti naH
sarvaa padObhaktivinamramoortibhiH ||36||

RuShiruvaaca||

EvaM stavaabhi yuktaanaaM dEvaanaaM tatra paarvatee|
snaatumabhyaayayau tOyE jaahnavyaa nRupanandana ||37||

saabraveettaan suraan subhroorbhavadbhiH stooyatEtra kaa
SareerakOSataScaasyaaH samudbhootaa braveecCivaa ||38||

stOtraM mamaitatkriyatE Sumbhadaitya niraakRutaiH
dEvaiH samEtaiH samarE niSumbhEna paraajitaiH ||39||

SareerakOSaadyattasyaaH paarvatyaa niHsRutaambikaa|
kauSikeeti samastEShu tatO lOkEShu geeyatE ||40||

tasyaaMvinirgataayaaM tu kRuShNaabhootsaapi paarvatee|
kaaLikEti samaakhyaataa himaacalakRutaaSrayaa ||41||

tatOmbikaaM paraM roopaM bibhraaNaaM sumanOharam |
dadarSa caNdO muNdaSca bhRutyau SumbhaniSumbhayOH ||42||

taabhyaaM Sumbhaaya caakhyaataa saateeva sumanOharaa|
kaapyaastE stree mahaaraaja bhaasa yantee himaacalam ||43||

naiva taadRuk kvacidroopaM dRuShTaM kEnaciduttamam|
gnyaayataaM kaapyasau dEvee gRuhyataaM caasurESvara ||44||

stree ratna maticaarvaMjgee dyOtayanteediSastviShaa|
saatutiShTati daityEndra taaM bhavaan draShTu marhati ||45||

yaani ratnaani maNayO gajaaSvaadeeni vai prabhO|
trai lOkyEtu samastaani saamprataM bhaantitE gRuhE ||46||

airaavataH samaaneetO gajaratnaM punardaraat|
paarijaata taruScaayaM tathaivOccaiH Sravaa hayaH ||47||

vimaanaM haMsasaMyuktamEtattiShThati tEngaNE|
ratnabhoota mihaaneetaM yadaaseedvEdhasOdbhutaM ||48||

nidhirESha mahaa padmaH samaaneetO dhanESvaraat|
kinjalkineeM dadau caabdhirmaalaamamlaanapajkajaaM ||49||

CatraM tEvaaruNaM gEhE kaancanasraavi tiShThati|
tathaayaM syandanavarO yaH puraaseetprajaapatEH ||50||

mRutyOrutkraantidaa naama SaktireeSa tvayaa hRutaa|
paaSaH salila raajasya bhraatustava parigrahE ||51||

niSumbhasyaabdhijaataaSca samastaa ratna jaatayaH|
vahniScaapi dadau tubhya magniSaucE ca vaasasee ||52||

EvaM daityEndra ratnaani samastaanyaahRutaani tE
strree ratna mEShaa kalyaaNee tvayaa kasmaanna gRuhyatE ||53||

RuShiruvaaca|

niSamyEti vacaH SumbhaH sa tadaa caNDamuNDayOH|
prEShayaamaasa sugreevaM dootaM dEvyaa mahaasuraM ||54||

iti cEti ca vaktavyaa saa gatvaa vacanaanmama|
yathaa caabhyEti sampreetyaa tathaa kaaryaM tvayaa laghu ||55||

satatra gatvaa yatraastE SailOddOSEtiSObhanE|
saadEvee taaM tataH praaha SlakShNaM madhurayaa giraa ||56||

doota uvaaca||

dEvi daityESvaraH SumbhastrelOkyE paramESvaraH|
dootOhaM prEShi tastEna tvatsakaaSamihaagataH ||57||

avyaahataagnyaH sarvaasu yaH sadaa dEvayOniShu|
nirjitaakhila daityaariH sa yadaaha SRuNuShva tat ||58||

mamatrailOkya makhilaM mamadEvaa vaSaanugaaH|
yagnyabhaagaanahaM sarvaanupaaSnaami pRuthak pRuthak ||59||

trailOkyEvararatnaani mama vaSyaanyaSEShataH|
tathaiva gajaratnaM ca hRutaM dEvEndravaahanaM ||60||

kSheerOdamathanOdbhoota maSvaratnaM mamaamaraiH|
uccaiHSravasasaMgnyaM tatpraNipatya samarpitaM ||61||

yaanicaanyaani dEvEShu gandharvEShooragEShu ca |
ratnabhootaani bhootaani taani mayyEva SObhanE ||62||

stree ratnabhootaaM taaM dEveeM lOkE manyaa mahE vayaM|
saa tvamasmaanupaagacCa yatO ratnabhujO vayaM ||63||

maaMvaa mamaanujaM vaapi niSumbhamuruvikramam|
bhajatvaM cancalaapaajgi ratna bhootaasi vai yataH ||64||

paramaiSvarya matulaM praapsyasE matparigrahaat|
Etadbhudthyaa samaalOcya matparigrahataaM vraja ||65||

RuShiruvaaca||

ityuktaa saa tadaa dEvee gambheeraantaHsmitaa jagau|
durgaa bhagavatee bhadraa yayEdaM dhaaryatE jagat ||66||

dEvyuvaaca||

satya muktaM tvayaa naatra mithyaakincittvayOditam|
trailOkyaadhipatiH SumbhO niSumbhaScaapi taadRuSaH ||67||

kiM tvatra yatpratignyaataM mithyaa tatkriyatE katham|
Srooyataamalpabhuddhitvaat tpratignyaa yaa kRutaa puraa ||68||

yOmaam jayati sajgraamE yO mE darpaM vyapOhati|
yOmE pratibalO lOkE sa mE bhartaa bhaviShyati ||69||

tadaagacCatu SumbhOtra niSumbhO vaa mahaasuraH|
maaM jitvaa kiM cirENaatra paaNiMgRuhNaatumElaghu ||70||

doota uvaaca||

avaliptaasi maivaM tvaM dEvi broohi mamaagrataH|
trailOkyEkaH pumaaMstiShTEd agrE SumbhaniSumbhayOH ||71||

anyEShaamapi daityaanaaM sarvE dEvaa na vai yudhi|
kiM tiShThanti summukhE dEvi punaH stree tvamEkikaa ||72||

indraadyaaH sakalaa dEvaastasthuryEShaaM na saMyugE|
SumbhaadeenaaM kathaM tEShaaM stree prayaasyasi sammukham ||73||

saatvaM gacCa mayaivOktaa paarSvaM SumbhaniSumbhayOH|
kESaakarShaNa nirdhoota gauravaa maa gamiShyasi||74||

dEvyuvaaca|

EvamEtad balee SumbhO niSumbhaScaativeeryavaan|
kiM karOmi pratignyaa mE yadanaalOcitaapuraa ||75||

satvaM gacCa mayOktaM tE yadEtattsarva maadRutaH|
tadaacakShvaa surEndraaya sa ca yuktaM karOtu yat ||76||

|| iti Sree maarkaNDEya puraaNE saavarnikE manvantarE dEvi mahatmyE dEvyaa doota saMvaadO naama pancamO dhyaayaH samaaptam ||

aahuti
kleeM jayaMtee saaMgaayai saayudhaayai saSaktikaayai saparivaaraayai savaahanaayai dhoomraakShyai viShNumaayaadi chaturviMSad dEvataabhyO mahaahutiM samarpayaami namaH svaahaa ||

Devi Mahatmyam Durga Saptasati Chapter 5 in Other Languages

Write Your Comment

Discover more from HinduPad

Subscribe now to keep reading and get access to the full archive.

Continue reading