Panchamruta Snanam in English

kSheeraabhiShEkaM

aapyaa’yasva samE’tu tE viSvata’ssOmavRuShNi’yam | bhavaavaaja’sya saMgadhE || kSheerENa snapayaami ||

dadhyaabhiShEkaM

dadhikraavaNNO’ akaariShaM jiShNOraSva’sya vaajina’H | surabhinO mukhaa’karatpraNa aayoog’MShitaariShat || dadhnaa snapayaami ||

aajyaabhiShEkaM

Sukrama’si jyOti’rasi tEjO’si dEvOvassa’vitOtpu’naa tvacChi’drENa pavitrE’Na vasO ssoorya’sya raSmibhi’H || aajyEna snapayaami ||

madhu abhiShEkaM

madhuvaataa’ RutaayatE madhukSharaMti siMdha’vaH | maadhvee”rnassaMtvOSha’dheeH | madhunakta’ mutOShasi madhu’matpaarthi’vagM raja’H | madhudyaura’stu naH pitaa | madhu’maannO vanaspatirmadhu’maagm astu soorya’H | maadhveergaavO’ bhavaMtu naH || madhunaa snapayaami ||

SarkaraabhiShEkaM

svaaduH pa’vasva divyaaya janma’nE svaaduriMdraa”ya suhavee”tu naamnE” | svaadurmitraaya varu’Naaya vaayavE bRuhaspata’yE madhu’maagm adaa”bhyaH || Sarkarayaa snapayaami ||

yaaH phalineeryaa a’phalaa a’puShpaayaaScha’ puShpiNee”H | bRuhaspati’ prasootaastaanO muMchastvagM ha’saH || phalOdakEna snapayaami ||

SuddhOdaka abhiShEkaM

OM aapO hiShThaa ma’yObhuva’H | taa na’ oorjE da’dhaatana | mahEraNaa’ya chakSha’sE | yO va’H Sivata’mO rasa’H | tasya’ bhaajayatE ha naH | uShateeri’va maatara’H | tasmaa ara’nga maama vaH | yasya kShayaa’ya ji’nvatha | aapO’ janaya’thaa cha naH || iti paMchaamRutEna snaapayitvaa ||

Panchamruta Snanam in Other Languages

Write Your Comment