Devi Mahatmyam Durga Saptasati Chapter 2 in English

Author: Markandeya

asya sapta sateemadhyama charitrasya viShNur RuShiH | uShNik CaMdaH | SreemahaalakShmeedEvataa| SaakaMbharee SaktiH | durgaa beejam | vaayustattvam | yajurvEdaH svaroopam | Sree mahaalakShmeepreetyarthE madhyama caritra japE viniyOgaH ||

dhyaanaM
OM akShasrakparaSuM gadEShukuliSaM padmaM dhanuH kuNDikaaM
daNDaM SaktimasiM ca carma jalajaM ghaNTaaM suraabhaajanam |
SoolaM paaSasudarSanE ca dadhateeM hastaiH pravaaLa prabhaaM
sEvE sairibhamardineemiha mahalakShmeeM sarOjasthitaam ||

RuShiruvaaca ||1||

dEvaasuramabhoodyuddhaM poorNamabdaSataM puraa|
mahiShEsuraaNaam adhipE dEvaanaaMca purandarE

tatraasurairmahaaveeryirdEvasainyaM paraajitaM|
jitvaa ca sakalaan dEvaan indrObhoonmahiShaasuraH ||3||

tataH paraajitaa dEvaaH padmayOniM prajaapatim|
puraskRutyagataastatra yatrESa garuDadhvajau ||4||

yathaavRuttaM tayOstadvan mahiShaasuracEShTitam|
tridaSaaH kathayaamaasurdEvaabhibhavavistaram ||5||

sooryEndraagnyanilEndoonaaM yamasya varuNasya ca
anyEShaaM caadhikaaraansa svayamEvaadhitiShTati ||6||

svargaanniraakRutaaH sarvE tEna dEva gaNaa bhuviH|
vicaranti yathaa martyaa mahiShENa duraatmanaa ||6||

EtadvaH kathitaM sarvam amaraarivicEShTitam|
SaraNaM vaH prapannaaH smO vadhastasya vicintyataam ||8||

itthaM niSamya dEvaanaaM vacaaMsi madhusoodhanaH
cakaara kOpaM SambhuSca bhrukuTeekuTilaananau ||9||

tatOtikOpapoorNasya cakriNO vadanaattataH|
niScakraama mahattEjO brahmaNaH Sankarasya ca ||10||

anyEShaaM caiva dEvaanaaM SakraadeenaaM SareerataH|
nirgataM sumahattEjaH staccaikyaM samagacCata ||11||

ateeva tEjasaH kooTaM jvalantamiva parvatam|
dadRuSustE suraastatra jvaalaavyaaptadigantaram ||12||

atulaM tatra tattEjaH sarvadEva Sareerajam|
EkasthaM tadabhoonnaaree vyaaptalOkatrayaM tviShaa ||13||

yadabhoocCaambhavaM tEjaH stEnaajaayata tanmukham|
yaamyEna caabhavan kESaa baahavO viShNutEjasaa ||14||

saumyEna stanayOryugmaM madhyaM caiMdrENa caabhavat|
vaaruNEna ca jaMghOroo nitambastEjasaa bhuvaH ||15||

brahmaNastEjasaa paadau tadanguLyOrka tEjasaa|
vasoonaaM ca karaanguLyaH kaubErENa ca naasikaa ||16||

tasyaastu dantaaH sambhootaa praajaapatyEna tEjasaa
nayanatritayaM jagnyE tathaa paavakatEjasaa ||17||

bhruvau ca sandhyayOstEjaH SravaNaavanilasya ca
anyEShaaM caiva dEvaanaaM sambhavastEjasaaM Siva ||18||

tataH samasta dEvaanaaM tEjOraaSisamudbhavaam|
taaM vilOkya mudaM praapuH amaraa mahiShaarditaaH ||19||

SoolaM SoolaadviniShkRuShya dadau tasyai pinaakadhRuk|
cakraM ca dattavaan kRuShNaH samutpaaTya svacakrataH ||20||

SankhaM ca varuNaH SaktiM dadau tasyai hutaaSanaH
maarutO dattavaaMScaapaM baaNapoorNE tathEShudhee ||21||

vajramindraH samutpaaTya kuliSaadamaraadhipaH|
dadau tasyai sahasraakShO ghaNTaamairaavataadgajaat ||22||

kaaladaNDaadyamO daNDaM paaSaM caambupatirdadau|
prajaapatiScaakShamaalaaM dadau brahmaa kamaNDalaM ||23||

samastarOmakoopEShu nija raSmeen divaakaraH
kaalaSca dattavaan khaDgaM tasyaaH Scarma ca nirmalam ||24||

kSheerOdaScaamalaM haaram ajarE ca tathaambarE
cooDaamaNiM tathaadivyaM kuNDalE kaTakaanica ||25||

ardhacandraM tadhaa SubhraM kEyooraan sarva baahuShu
noopurau vimalau tadva dgraivEyakamanuttamam ||26||

anguLeeyakaratnaani samastaasvanguLeeShu ca
viSva karmaa dadau tasyai paraSuM caati nirmalaM ||27||

astraaNyanEkaroopaaNi tathaabhEdyaM ca daMSanam|
amlaana pankajaaM maalaaM Sirasyu rasi caaparaam||28||

adadajjaladhistasyai pankajaM caatiSObhanam|
himavaan vaahanaM siMhaM ratnaani vividhaanica ||29||

dadaavaSoonyaM surayaa paanapaatraM danaadhipaH|
SEShaSca sarva naagESO mahaamaNi vibhooShitam ||30||

naagahaaraM dadou tasyai dhattE yaH pRuthiveemimaam|
anyairapi surairdEvee bhooShaNaiH aayudhaistathaaH ||31||

sammaanitaa nanaadOccaiH saaTTahaasaM muhurmuhu|
tasyaanaadEna ghOrENa kRutsna maapooritaM nabhaH ||32||

amaayataatimahataa pratiSabdO mahaanabhoot|
cukShubhuH sakalaalOkaaH samudraaSca cakampirE ||33||

cacaala vasudhaa cEluH sakalaaSca maheedharaaH|
jayEti dEvaaSca mudaa taamoocuH siMhavaahineem ||34||

tuShTuvurmunayaScainaaM bhaktinamraatmamoortayaH|
dRuShTvaa samastaM saMkShubdhaM trailOkyam amaraarayaH ||35||

sannaddhaakhilasainyaastE samuttasthurudaayudaaH|
aaH kimEtaditi krOdhaadaabhaaShya mahiShaasuraH ||36||

abhyadhaavata taM Sabdam aSEShairasurairvRutaH|
sa dadarSha tatO dEveeM vyaaptalOkatrayaaM tviShaa ||37||

paadaakraantyaa natabhuvaM kireeTOllikhitaambaraam|
kShObhitaaSEShapaataaLaaM dhanurjyaaniHsvanEna taam ||38||

diSO bhujasahasrENa samantaadvyaapya saMsthitaam|
tataH pravavRutE yuddhaM tayaa dEvyaa suradviShaaM ||39||

Sastraastrairbhahudhaa muktairaadeepitadigantaram|
mahiShaasurasEnaaneeScikShuraakhyO mahaasuraH ||40||

yuyudhE camaraScaanyaiScaturangabalaanvitaH|
rathaanaamayutaiH ShaDbhiH rudagraakhyO mahaasuraH ||41||

ayudhyataayutaanaaM ca sahasrENa mahaahanuH|
pancaaSadbhiSca niyutairasilOmaa mahaasuraH ||42||

ayutaanaaM SataiH ShaDbhiHrbhaaShkalO yuyudhE raNE|
gajavaaji sahasraughai ranEkaiH parivaaritaH ||43||

vRutO rathaanaaM kOTyaa ca yuddhE tasminnayudhyata|
biDaalaakhyOyutaanaaM ca pancaaSadbhirathaayutaiH ||44||

yuyudhE saMyugE tatra rathaanaaM parivaaritaH|
anyE ca tatraayutaSO rathanaagahayairvRutaaH ||45||

yuyudhuH saMyugE dEvyaa saha tatra mahaasuraaH|
kOTikOTisahastraistu rathaanaaM dantinaaM tathaa ||46||

hayaanaaM ca vRutO yuddhE tatraabhoonmahiShaasuraH|
tOmarairbhindhipaalaiSca Saktibhirmusalaistathaa ||47||

yuyudhuH saMyugE dEvyaa khaDgaiH parasupaTTisaiH|
kEcicCa cikShipuH SakteeH kEcit paaSaaMstathaaparE ||48||

dEveeM khaDgaprahaaraistu tE taaM hantuM pracakramuH|
saapi dEvee tatastaani SastraaNyastraaNi caNDikaa ||49||

leela yaiva pracicCEda nijaSastraastravarShiNee|
anaayastaananaa dEvee stooyamaanaa surarShibhiH ||50||

mumOcaasuradEhEShu SastraaNyastraaNi cESvaree|
sOpi kruddhO dhutasaTO dEvyaa vaahanakEsaree ||51||

cacaaraasura sainyEShu vanEShviva hutaaSanaH|
niHSvaasaan mumucEyaaMSca yudhyamaanaaraNEmbikaa||52||

ta Eva sadhyasambhootaa gaNaaH SatasahasraSaH|
yuyudhustE paraSubhirbhindipaalaasipaTTiSaiH ||53||

naaSayantOasuragaNaan dEveeSaktyupabRuMhitaaH|
avaadayantaa paTahaan gaNaaH SanaaM stathaaparE ||54||

mRudangaaMSca tathaivaanyE tasminyuddha mahOtsavE|
tatOdEvee triSoolEna gadayaa SaktivRuShTibhiH||55||

khaDgaadibhiSca SataSO nijaghaana mahaasuraan|
paatayaamaasa caivaanyaan ghaNTaasvanavimOhitaan ||56||

asuraan bhuvipaaSEna badhvaacaanyaanakarShayat|
kEcid dvidhaakRutaa steekShNaiH khaDgapaataistathaaparE ||57||

vipOthitaa nipaatEna gadayaa bhuvi SEratE|
vEmuSca kEcidrudhiraM musalEna bhRuSaM hataaH ||58||

kEcinnipatitaa bhoomau bhinnaaH SoolEna vakShasi|
nirantaraaH SaraughEna kRutaaH kEcidraNaajirE ||59||

SalyaanukaariNaH praaNaan mamucustridaSaardanaaH|
kEShaancidbaahavaScinnaaScinnagreevaastathaaparE ||60||

SiraaMsi pEturanyEShaam anyE madhyE vidaaritaaH|
vicCinnajajghaasvaparE pEtururvyaaM mahaasuraaH ||61||

EkabaahvakShicaraNaaH kEciddEvyaa dvidhaakRutaaH|
CinnEpi caanyE Sirasi patitaaH punarutthitaaH ||62||

kabandhaa yuyudhurdEvyaa gRuheetaparamaayudhaaH|
nanRutuScaaparE tatra yuddE tooryalayaaSritaaH ||63||

kabandhaaScinnaSirasaH khaDgaSakytRuShTipaaNayaH|
tiShTha tiShThEti bhaaShantO dEvee manyE mahaasuraaH ||64||

paatitai rathanaagaaSvaiH aasuraiSca vasundharaa|
agamyaa saabhavattatra yatraabhoot sa mahaaraNaH ||65||

SONitaughaa mahaanadyassadyastatra visusruvuH|
madhyE caasurasainyasya vaaraNaasuravaajinaam ||66||

kShaNEna tanmahaasainyamasuraaNaaM tathaambikaa|
ninyE kShayaM yathaa vahnistRuNadaaru mahaacayam ||67||

saca siMhO mahaanaadamutsRujan dhutakEsaraH|
SareerEbhyOmaraareeNaamasooniva vicinvati ||68||

dEvyaa gaNaiSca taistatra kRutaM yuddhaM tathaasuraiH|
yathaiShaaM tuShTuvurdEvaaH puShpavRuShTimucO divi ||69||

jaya jaya Sree maarkaNDEya puraaNE saavarnikE manvantarE dEvi mahatmyE mahiShaasurasainyavadhO naama dviteeyOdhyaayaH||

aahuti
OM hreeM saaMgaayai saayudhaayai saSaktikaayai saparivaaraayai savaahanaayai aShTaaviMSati varNaatmikaayai lakshmee beejaadiShTaayai mahaahutiM samarpayaami namaH svaahaa |

Devi Mahatmyam Durga Saptasati Chapter 2 in Other Languages

Write Your Comment

Discover more from HinduPad

Subscribe now to keep reading and get access to the full archive.

Continue reading