janmauShadhimantratapassamaadhijaaH siddhayaH ||1||
jaatyantarapariNaamaH prakRutyaapooraat ||2||
nimittamaprayOjakaM prakRuteenaaMvaraNabhEdastu tataH kShEtrikavat ||3||
nirmaaNacittaanyasmitaamaatraat ||4||
pravRuttibhEdE prayOjakaM cittamEkamanEkEShaam ||5||
tatra dhyaanajamanaaSayam ||6||
karmaaSuklaakRuShNaM yOginaH trividhamitarEShaam ||7||
tataH tadvipaakaanugNaanaamEvaabhivyaktiH vaasanaanaam ||8||
jaati dESa kaala vyavahitaanaamapyaantaryaaM smRutisaMskaarayOH Ekaroopatvaat ||9||
taasaamanaaditvaM caaSiShO nityatvaat ||10||
hEtuphalaaSrayaalambanaiHsaMgRuheetatvaatEShaamabhaavEtadabhaavaH ||11||
ateetaanaagataM svaroopatOstyadhvabhEdaaddharmaaNaam ||12||
tE vyaktasookShmaaH guNaatmaanaH ||13||
pariNaamaikatvaat vastutattvam ||14||
vastusaamyE cittabhEdaattayOrvibhaktaH panthaaH ||15||
na caikacittatantraM cEdvastu tadapramaaNakaM tadaa kiM syaat ||16||
taduparaagaapEkShitvaat cittasya vastugnyaataagnyaatam ||17||
sadaagnyaataaH cittavrttayaH tatprabhOH puruShasyaapariNaamitvaat ||18||
na tatsvaabhaasaM dRuSyatvaat ||19||
Eka samayE cObhayaanavadhaaraNam ||20||
cittaantara dRuSyE buddhibuddhEH atiprasangaH smRutisaMkaraSca ||21||
citErapratisaMkramaayaaH tadaakaaraapattau svabuddhi saMvEdanam ||22||
draShTRudRuSyOparaktaM cittaM sarvaartham ||23||
tadasankhyEya vaasanaabhiH citramapi paraartham saMhatyakaaritvaat ||24||
viSEShadarSinaH aatmabhaavabhaavanaanivRuttiH ||25||
tadaa vivEkanimnaM kaivalyapraagbhaaraM cittam ||26||
tacCidrEShu pratyayaantaraaNi saMskaarEbhyaH ||27||
haanamEShaaM klESavaduktam ||28||
prasaMkhyaanEpyakuseedasya sarvathaa vivEkakhyaatEH dharmamEghassamaadhiH ||29||
tataH klESakarmanivRuttiH ||30||
tadaa sarvaavaraNamalaapEtasya gnyaanasyaanantyaat gnyEyamalpam ||31||
tataH kRutaarthaanaM pariNaamakramasamaaptirguNaanaam ||32||
kShaNapratiyOgee pariNaamaaparaanta nirgraahyaH kramaH ||33||
puruShaarthaSoonyaanaaM guNaanaaMpratiprasavaH kaivalyaM svaroopapratiShThaa vaa citiSaktiriti ||34||
iti paatanjalayOgadarshanE kaivalyapaadO naama chaturthaH paadaH