Patanjali Yoga Sutras in 4 (Kaivalya Pada) in Hindi

जन्मौषधिमंत्रतपस्समाधिजाः सिद्धयः ॥१॥

जात्यंतरपरिणामः प्रकृत्यापूरात् ॥२॥

निमित्तमप्रयोजकं प्रकृतीनांवरणभेदस्तु ततः क्षेत्रिकवत् ॥३॥

निर्माणचित्तान्यस्मितामात्रात् ॥४॥

प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥५॥

तत्र ध्यानजमनाशयम् ॥६॥

कर्माशुक्लाकृष्णं योगिनः त्रिविधमितरेषाम् ॥७॥

ततः तद्विपाकानुग्णानामेवाभिव्यक्तिः वासनानाम् ॥८॥

जाति देश काल व्यवहितानामप्यांतर्यां स्मृतिसंस्कारयोः एकरूपत्वात् ॥९॥

तासामनादित्वं चाशिषो नित्यत्वात् ॥१०॥

हेतुफलाश्रयालंबनैःसंगृहीतत्वातेषामभावेतदभावः ॥११॥

अतीतानागतं स्वरूपतो‌உस्त्यध्वभेदाद्धर्माणाम् ॥१२॥

ते व्यक्तसूक्ष्माः गुणात्मानः ॥१३॥

परिणामैकत्वात् वस्तुतत्त्वम् ॥१४॥

वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पंथाः ॥१५॥

न चैकचित्ततंत्रं चेद्वस्तु तदप्रमाणकं तदा किं स्यात् ॥१६॥

तदुपरागापेक्षित्वात् चित्तस्य वस्तुज्ञाताज्ञातम् ॥१७॥

सदाज्ञाताः चित्तव्र्त्तयः तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥१८॥

न तत्स्वाभासं दृश्यत्वात् ॥१९॥

एक समये चोभयानवधारणम् ॥२०॥

चित्तांतर दृश्ये बुद्धिबुद्धेः अतिप्रसंगः स्मृतिसंकरश्च ॥२१॥

चितेरप्रतिसंक्रमायाः तदाकारापत्तौ स्वबुद्धि संवेदनम् ॥२२॥

द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥२३॥

तदसंख्येय वासनाभिः चित्रमपि परार्थम् संहत्यकारित्वात् ॥२४॥

विशेषदर्शिनः आत्मभावभावनानिवृत्तिः ॥२५॥

तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥२६॥

तच्छिद्रेषु प्रत्ययांतराणि संस्कारेभ्यः ॥२७॥

हानमेषां क्लेशवदुक्तम् ॥२८॥

प्रसंख्याने‌உप्यकुसीदस्य सर्वथा विवेकख्यातेः धर्ममेघस्समाधिः ॥२९॥

ततः क्लेशकर्मनिवृत्तिः ॥३०॥

तदा सर्वावरणमलापेतस्य ज्ञानस्यानंत्यात् ज्ञेयमल्पम् ॥३१॥

ततः कृतार्थानं परिणामक्रमसमाप्तिर्गुणानाम् ॥३२॥

क्षणप्रतियोगी परिणामापरांत निर्ग्राह्यः क्रमः ॥३३॥

पुरुषार्थशून्यानां गुणानांप्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥३४॥

इति पातंजलयोगदर्शने कैवल्यपादो नाम चतुर्थः पादः

Patanjali Yoga Sutras in Other Languages

Write Your Comment