Devi Mahatmyam Durga Saptasati Chapter 9 in English

Author: Markandeya

dhyaanaM
OM baMdhooka kaaMcananibhaM ruciraakShamaalaaM
paaSaaMkuSau ca varadaaM nijabaahudaMDaiH |
bibhraaNamiMdu SakalaabharaNaaM trinEtraaM-
ardhaaMbikESamaniSaM vapuraaSrayaami ||

raajOuvaaca||1||

vicitramidamaakhyaataM bhagavan bhavataa mama |
dEvyaaScaritamaahaatmyaM rakta beejavadhaaSritam || 2||

bhooyaScEcCaamyahaM SrOtuM raktabeejE nipaatitE |
cakaara SumbhO yatkarma niSumbhaScaatikOpanaH ||3||

RuShiruvaaca ||4||

cakaara kOpamatulaM raktabeejE nipaatitE|
SumbhaasurO niSumbhaSca hatEShvanyEShu caahavE ||5||

hanyamaanaM mahaasainyaM vilOkyaamarShamudvahan|
abhyadaavanniSumbOtha mukhyayaasura sEnayaa ||6||

tasyaagratastathaa pRuShThE paarSvayOSca mahaasuraaH
sandaShTauShThapuTaaH kruddhaa hantuM dEveemupaayayuH ||7||

aajagaama mahaaveeryaH SumbhOpi svabalairvRutaH|
nihantuM caNDikaaM kOpaatkRutvaa yuddaM tu maatRubhiH ||8||

tatO yuddhamateevaaseeddEvyaa SumbhaniSumbhayOH|
SaravarShamateevOgraM mEghayOriva varShatOH ||9||

cicCEdaastaanCaraaMstaabhyaaM caNDikaa svaSarOtkaraiH|
taaDayaamaasa caangEShu SastraughairasurESvarau ||10||

niSumbhO niSitaM khaDgaM carma caadaaya suprabham|
ataaDayanmoordhni siMhaM dEvyaa vaahanamuttamam||11||

taaDitE vaahanE dEvee kShura prENaasimuttamam|
SumbhasyaaSu cicCEda carma caapyaShTa candrakam ||12||

CinnE carmaNi khaDgE ca SaktiM cikShEpa sOsuraH|
taamapyasya dvidhaa cakrE cakrENaabhimukhaagataam||13||

kOpaadhmaatO niSumbhOtha SoolaM jagraaha daanavaH|
aayaataM muShThipaatEna dEvee taccaapyacoorNayat||14||

aaviddhyaatha gadaaM sOpi cikShEpa caNDikaaM prati|
saapi dEvyaas triSoolEna bhinnaa bhasmatvamaagataa||15||

tataH paraSuhastaM tamaayaantaM daityapungavaM|
aahatya dEvee baaNaughairapaatayata bhootalE||16||

tasminni patitE bhoomau niSumbhE bheemavikramE|
bhraataryateeva saMkruddhaH prayayau hantumambikaam||17||

sa rathasthastathaatyucCai rgRuheetaparamaayudhaiH|
bhujairaShTaabhiratulai rvyaapyaa SEShaM babhau nabhaH||18||

tamaayaantaM samaalOkya dEvee Sankhamavaadayat|
jyaaSabdaM caapi dhanuSha Scakaaraateeva duHsaham||19||

poorayaamaasa kakubhO nijaghaNTaa svanEna ca|
samastadaityasainyaanaaM tEjOvadhavidhaayinaa||20||

tataH siMhO mahaanaadai styaajitEbhamahaamadaiH|
purayaamaasa gaganaM gaaM tathaiva diSO daSa||21||

tataH kaaLee samutpatya gaganaM kShmaamataaDayat|
karaabhyaaM tanninaadEna praaksvanaastE tirOhitaaH||22||

aTTaaTTahaasamaSivaM Sivadootee cakaara ha|
vaiH SabdairasuraastrEsuH SumbhaH kOpaM paraM yayau||23||

duraatmaM stiShTa tiShThEti vyaaja haaraambikaa yadaa|
tadaa jayEtyabhihitaM dEvairaakaaSa saMsthitaiH||24||

SumbhEnaagatya yaa Saktirmuktaa jvaalaatibheeShaNaa|
aayaantee vahnikooTaabhaa saa nirastaa mahOlkayaa||25||

siMhanaadEna Sumbhasya vyaaptaM lOkatrayaantaram|
nirghaataniHsvanO ghOrO jitavaanavaneepatE||26||

SumbhamuktaanCaraandEvee SumbhastatprahitaanCaraan|
cicCEda svaSarairugraiH SataSOtha sahasraSaH||27||

tataH saa caNDikaa kruddhaa SoolEnaabhijaghaana tam|
sa tadaabhi hatO bhoomau moorCitO nipapaata ha||28||

tatO niSumbhaH sampraapya cEtanaamaattakaarmukaH|
aajaghaana SarairdEveeM kaaLeeM kEsariNaM tathaa||29||

punaSca kRutvaa baahunaamayutaM danujESvaraH|
cakraayudhEna ditijaScaadayaamaasa caNDikaam||30||

tatO bhagavatee kruddhaa durgaadurgaarti naaSinee|
cicCEda dEvee cakraaNi svaSaraiH saayakaaMSca taan||31||

tatO niSumbhO vEgEna gadaamaadaaya caNDikaam|
abhyadhaavata vai hantuM daitya sEnaasamaavRutaH||32||

tasyaapatata EvaaSu gadaaM cicCEda caNDikaa|
khaDgEna SitadhaarENa sa ca SoolaM samaadadE||33||

SoolahastaM samaayaantaM niSumbhamamaraardanam|
hRudi vivyaadha SoolEna vEgaaviddhEna caNDikaa||34||

khinnasya tasya SoolEna hRudayaanniHsRutOparaH|
mahaabalO mahaaveeryastiShThEti puruShO vadan||35||

tasya niShkraamatO dEvee prahasya svanavattataH|
SiraScicCEda khaDgEna tatOsaavapatadbhuvi||36||

tataH siMhaSca khaadOgra daMShTraakShuNNaSirOdharaan|
asuraaM staaMstathaa kaaLee Sivadootee tathaaparaan||37||

kaumaaree SaktinirbhinnaaH kEcinnESurmahaasuraaH
brahmaaNee mantrapootEna tOyEnaanyE niraakRutaaH||38||

maahESvaree triSoolEna bhinnaaH pEtustathaaparE|
vaaraaheetuNDaghaatEna kEciccoorNee kRutaa bhuvi||39||

khaNDaM khaNDaM ca cakrENa vaiShNavyaa daanavaaH kRutaaH|
vajrENa caindree hastaagra vimuktEna tathaaparE||40||

kEcidvinESurasuraaH kEcinnaShTaamahaahavaat|
bhakShitaaScaaparE kaaLeeSivadhootee mRugaadhipaiH||41||

|| svasti Sree maarkaNDEya puraaNE saavarnikE manvantarE dEvi mahatmyE niSumbhavadhOnaama navamOdhyaaya samaaptam ||

aahuti
OM kleeM jayaMtee saaMgaayai saSaktikaayai saparivaaraayai savaahanaayai mahaahutiM samarpayaami namaH svaahaa ||

Devi Mahatmyam Durga Saptasati Chapter 9 in Other Languages

Write Your Comment