Devi Mahatmyam Durga Saptasati Chapter 3 in English

Author: Markandeya

dhyaanaM
OM udyadbhaanusahasrakaaMtim aruNakShaumaaM SirOmaalikaaM
raktaalipta payOdharaaM japavaTeeM vidyaamabheetiM varam |
hastaabjairdhadhateeM trinEtravaktraaraviMdaSriyaM
dEveeM baddhahimaaMSuratnamakuTaaM vaMdEraviMdasthitaam ||

RuShiruvaaca ||1||

nihanyamaanaM tatsainyam avalOkya mahaasuraH|
sEnaaneeScikShuraH kOpaad dhyayau yOddhumathaambikaam ||2||

sa dEveeM SaravarShENa vavarSha samarEsuraH|
yathaa mErugirEHSRungaM tOyavarShENa tOyadaH ||3||

tasya Chitvaa tatO dEvee leelayaiva SarOtkaraan|
jaghaana turagaanbaaNairyantaaraM caiva vaajinaam ||4||

cicCEda ca dhanuHsadhyO dhvajaM caatisamucCRutam|
vivyaadha caiva gaatrEShu cinnadhanvaanamaaSugaiH ||5||

sacCinnadhanvaa virathO hataaSvO hatasaarathiH|
abhyadhaavata taaM dEveeM khaDgacarmadharOsuraH ||6||

siMhamaahatya khaDgEna teekShNadhaarENa moordhani|
aajaghaana bhujE savyE dEveem avyativEgavaan ||6||

tasyaaH khaDgO bhujaM praapya paphaala nRupanaMdana|
tatO jagraaha SoolaM sa kOpaad aruNalOcanaH ||8||

cikShEpa ca tatastattu bhadrakaaLyaaM mahaasuraH|
jaajvalyamaanaM tEjObhee ravibiMbamivaambaraat ||9||

dRuShTvaa tadaapatacCoolaM dEvee Soolamamuncata|
tacCoolaMSatadhaa tEna neetaM SoolaM sa ca mahaasuraH ||10||

hatE tasminmahaaveeryE mahiShasya camoopatau|
aajagaama gajaarooDaH ScaamarastridaSaardanaH ||11||

sOpi SaktiMmumOcaatha dEvyaastaam ambikaa drutam|
hunkaaraabhihataaM bhoomau paatayaamaasaniShprabhaam ||12||

bhagnaaM SaktiM nipatitaaM dRuShTvaa krOdhasamanvitaH
cikShEpa caamaraH SoolaM baaNaistadapi saacCinat ||13||

tataH siMhaHsamutpatya gajakuntarE mbhaantarEsthitaH|
baahuyuddhEna yuyudhE tEnOccaistridaSaariNaa ||14||

yudhyamaanou tatastou tu tasmaannaagaanmaheeM gatou
yuyudhaatEtisaMrabdhau prahaarai atidaaruNaiH ||15||

tatO vEgaat khamutpatya nipatya ca mRugaariNaa|
karaprahaarENa SiraScaamarasya pRuthak kRutam ||16||

udagraSca raNE dEvyaa SilaavRukShaadibhirhataH|
danta muShTitalaiScaiva karaaLaSca nipaatitaH ||17||

dEvee kRuddhaa gadaapaataiH ScoorNayaamaasa cOddhatam|
bhaaShkalaM bhindipaalEna baaNaistaamraM tathaandhakam ||18||

ugraasyamugraveeryaM ca tathaiva ca mahaahanum
trinEtraa ca triSoolEna jaghaana paramESvaree ||19||

biDaalasyaasinaa kaayaat paatayaamaasa vai SiraH|
durdharaM durmukhaM cObhau SarairninyE yamakShayam ||20||

EvaM saMkSheeyamaaNE tu svasainyE mahiShaasuraH|
maahiShENa svaroopENa traasayaamaasataan gaNaan ||21||

kaaMScittuNDaprahaarENa khurakShEpaistathaaparaan|
laangoolataaDitaaMScaanyaan SRungaabhyaaM ca vidaaritaa ||22||

vEgEna kaaMSchidaparaannaadEna bhramaNEna cha|
niH SvaasapavanEnaanyaan paatayaamaasa bhootalE||23||

nipaatya pramathaaneekamabhyadhaavata sOsuraH
siMhaM hantuM mahaadEvyaaH kOpaM cakrE tatOmbhikaa ||24||

sOpi kOpaanmahaaveeryaH khurakShuNNamaheetalaH|
SRungaabhyaaM parvataanuccaaMScikShEpa ca nanaada ca ||25||

vEga bhramaNa vikShuNNaa mahee tasya vyaSeeryata|
laangoolEnaahataScaabdhiH plaavayaamaasa sarvataH ||26||

dhutaSRungvibhinnaaSca khaNDaM khaNDaM yayurghanaaH|
SvaasaanilaastaaH SataSO nipEturnabhasOcalaaH ||27||

itikrOdhasamaadhmaatamaapatantaM mahaasuram|
dRuShTvaa saa caNDikaa kOpaM tadvadhaaya tadaakarOt ||28||

saa kShitpvaa tasya vaipaaSaM taM babandha mahaasuram|
tatyaajamaahiShaM roopaM sOpi baddhO mahaamRudhE ||29||

tataH siMhObhavatsadhyO yaavattasyaambikaa SiraH|
Cinatti taavat puruShaH khaDgapaaNi radRuSyata ||30||

tata EvaaSu puruShaM dEvee cicCEda saayakaiH|
taM khaDgacarmaNaa saardhaM tataH sO bhoonmahaa gajaH ||31||

karENa ca mahaasiMhaM taM cakarSha jagarjaca |
karShatastu karaM dEvee khaDgEna nirakRuntata ||32||

tatO mahaasurO bhooyO maahiShaM vapuraasthitaH|
tathaiva kShObhayaamaasa trailOkyaM sacaraacaram ||33||

tataH kruddhaa jaganmaataa caNDikaa paana muttamam|
papau punaH punaScaiva jahaasaaruNalOcanaa ||34||

nanarda caasuraH sOpi balaveeryamadOddhataH|
viShaaNaabhyaaM ca cikShEpa caNDikaaM pratibhoodharaan ||35||

saa ca taa nprahitaaM stEna coorNayantee SarOtkaraiH|
uvaaca taM madOddhootamukharaagaakulaakSharam ||36||

dEvyu^^uvaaca||

garja garja kShaNaM mooDha madhu yaavatpibaamyaham|
mayaatvayi hatEtraiva garjiShyantyaaSu dEvataaH ||37||

RuShiruvaaca||

Evamuktvaa samutpatya saarooDhaa taM mahaasuram|
paadEnaa kramya kaNThE ca SoolEnaina mataaDayat ||38||

tataH sOpi padaakraantastayaa nijamukhaattataH|
ardha niShkraanta EvaaseeddEvyaa veeryENa saMvRutaH ||40||

ardha niShkraanta Evaasau yudhyamaanO mahaasuraH |
tayaa mahaasinaa dEvyaa SiraSCittvaa nipaatitaH ||41||

tatO haahaakRutaM sarvaM daityasainyaM nanaaSa tat|
praharShaM ca paraM jagmuH sakalaa dEvataagaNaaH ||42||

tuShTu vustaaM suraa dEveeM sahadivyairmaharShibhiH|
jagurgundharvapatayO nanRutuScaapsarOgaNaaH ||43||

|| iti Sree maarkaNDEya puraaNE saavarnikE manvantarE dEvi mahatmyE mahiShaasuravadhO naama tRuteeyOdhyaayaM samaaptam ||

aahuti
hreeM jayaMtee saaMgaayai saayudhaayai saSaktikaayai saparivaaraayai savaahanaayai Sree mahaalakShmyai lakShmee beejaadiShTaayai mahaahutiM samarpayaami namaH svaahaa ||

Devi Mahatmyam Durga Saptasati Chapter 3 in Other Languages

Write Your Comment

Discover more from HinduPad

Subscribe now to keep reading and get access to the full archive.

Continue reading