Devi Mahatmyam Durga Saptasati Chapter 12 in English

Author: Markandeya

dhyaanaM
vidhyuddhaama samaprabhaaM mRugapati skaMdha sthitaaM bheeShaNaaM|
kanyaabhiH karavaala khETa vilasaddastaabhi raasEvitaaM
hastaiSchakra gadhaasi khETa viSikhaaM guNaM tarjaneeM
vibhraaNa manalaatmikaaM SiSidharaaM durgaaM trinEtraaM bhajE

dEvyuvaaca||1||

EbhiH stavaiSca maa nityaM stOShyatE yaH samaahitaH|
tasyaahaM sakalaaM baadhaaM naaSayiShyaamya saMSayam ||2||

madhukaiTabhanaaSaM ca mahiShaasuraghaatanam|
keertiyiShyanti yE ta dvadvadhaM SumbhaniSumbhayOH ||3||

aShTamyaaM ca caturdhaSyaaM navamyaaM caikacEtasaH|
SrOShyanti caiva yE bhaktyaa mama maahaatmyamuttamam ||4||

na tEShaaM duShkRutaM kincid duShkRutOtthaa na caapadaH|
bhaviShyati na daaridryaM na cai vEShTaviyOjanam ||5||

SatrubhyO na bhayaM tasya dasyutO vaa na raajataH|
na SastraanalatO yaughaat kadaacit sambhaviShyati ||6||

tasmaanmamaitanmaahatmyaM paThitavyaM samaahitaiH|
SrOtavyaM ca sadaa bhaktyaa paraM svastyayanaM hi tat ||7||

upa sargaana SEShaaMstu mahaamaaree samudbhavaan|
tathaa trividha mutpaataM maahaatmyaM SamayEnmama ||8||

yatraita tpaThyatE samyannityamaayatanE mama|
sadaa na tadvimOkShyaami saannidhyaM tatra mEsthitam ||9||

bali pradaanE poojaayaamagni kaaryE mahOtsavE|
sarvaM mamaitanmaahaatmyam uccaaryaM SraavyamEvaca ||10||

jaanataajaanataa vaapi bali poojaaM tathaa kRutaam|
prateekShiShyaamyahaM preetyaa vahni hOmaM tathaa kRutam ||11||

SaratkaalE mahaapoojaa kriyatE yaaca vaarShikee|
tasyaaM mamaitanmaahaatmyaM Srutvaa bhaktisamanvitaH ||12||

sarvabaadhaavinirmuktO dhanadhaanyasamanvitaH|
manuShyO matprasaadEna bhaviShyati na saMSayaH||13||

Srutvaa mamaitanmaahaatmyaM tathaa cOtpattayaH SubhaaH|
paraakramaM ca yuddhEShu jaayatE nirbhayaH pumaan||14||

ripavaH saMkShayaM yaanti kaLyaaNaaM cOpapadhyatE|
nandatE ca kulaM puMsaaM mahaatmyaM mamaSRuNvataam||15||

SaantikarmaaNi sarvatra tathaa duHsvapnadarSanE|
grahapeeDaasu cOgraasu mahaatmyaM SRuNuyaanmama||16||

upasargaaH SamaM yaanti grahapeeDaaSca daaruNaaH
duHsvapnaM ca nRubhirdRuShTaM susvapnamupajaayatE||17||

baalagrahaabhibhootaanaM baalaanaaM Saantikaarakam|
saMghaatabhEdE ca nRuNaaM maitreekaraNamuttamam||18||

durvRuttaanaamaSEShaaNaaM balahaanikaraM param|
rakShObhootapiSaacaanaaM paThanaadEva naaSanam||19||

sarvaM mamaitanmaahaatmyaM mama sannidhikaarakam|
paSupuShpaarghyadhoopaiSca gandhadeepaistathOttamaiH||20||

vipraaNaaM bhOjanairhOmaiH prokShaNeeyairaharniSam|
anyaiSca vividhairbhOgaiH pradaanairvatsarENa yaa||21||

preetirmE kriyatE saasmin sakRuduccaritE SrutE|
SrutaM harati paapaani tathaarOgyaM prayacCati ||22||

rakShaaM karOti bhootEbhyO janmanaaM keertinaM mama|
yuddEShu caritaM yanmE duShTa daitya nibarhaNam||23||

tasminCRutE vairikRutaM bhayaM puMsaaM na jaayatE|
yuShmaabhiH stutayO yaaSca yaaSca brahmarShibhiH kRutaaH||24||

brahmaNaa ca kRutaastaastu prayacCantu SubhaaM matim|
araNyE praantarE vaapi daavaagni parivaaritaH||25||

dasyubhirvaa vRutaH SoonyE gRuheetO vaapi SatRubhiH|
siMhavyaaghraanuyaatO vaa vanEvaa vana hastibhiH||26||

raagnyaa kruddEna caagnyaptO vadhyO banda gatOpivaa|
aaghoorNitO vaa vaatEna sthitaH pOtE mahaarNavE||27||

patatsu caapi SastrEShu saMgraamE bhRuSadaaruNE|
sarvaabaadhaaSu ghOraasu vEdanaabhyarditOpivaa||28||

smaran mamaitaccaritaM narO mucyEta sankaTaat|
mama prabhaavaatsiMhaadyaa dasyavO vairiNa stathaa||29||

dooraadEva palaayantE smarataScaritaM mama||30||

RuShiruvaaca||31||

ityuktvaa saa bhagavatee caNDikaa caNDavikramaa|
paSyataaM sarva dEvaanaaM tatraivaantaradheeyata||32||

tEpi dEvaa niraatankaaH svaadhikaaraanyathaa puraa|
yagnyabhaagabhujaH sarvE cakrurvi nihataarayaH||33||

daityaaSca dEvyaa nihatE SumbhE dEvaripou yudhi
jagadvidhvaMsakE tasmin mahOgrEtula vikramE||34||

niSumbhE ca mahaaveeryE SEShaaH paataaLamaayayuH||35||

EvaM bhagavatee dEvee saa nityaapi punaH punaH|
sambhooya kurutE bhoopa jagataH paripaalanam||36||

tayaitanmOhyatE viSvaM saiva viSvaM prasooyatE|
saayaacitaa ca vignyaanaM tuShTaa RuddhiM prayacCati||37||

vyaaptaM tayaitatsakalaM brahmaaNDaM manujESvara|
mahaadEvyaa mahaakaaLee mahaamaaree svaroopayaa||38||

saiva kaalE mahaamaaree saiva sRuShtirbhavatyajaa|
sthitiM karOti bhootaanaaM saiva kaalE sanaatanee||39||

bhavakaalE nRuNaaM saiva lakShmeervRuddhipradaa gRuhE|
saivaabhaavE tathaa lakShmee rvinaaSaayOpajaayatE||40||

stutaa sampoojitaa puShpairgandhadhoopaadibhistathaa|
dadaati vittaM putraaMSca matiM dharmE gatiM SubhaaM||41||

|| iti Sree maarkaNDEya puraaNE saavarnikE manvantarE dEvee mahatmyE phalaSrutirnaama dvaadaSOdhyaaya samaaptam ||

aahuti
OM kleeM jayaMtee saaMgaayai saSaktikaayai saparivaaraayai savaahanaayai varapradhaayai vaiShNavee dEvyai ahaahutiM samarpayaami namaH svaahaa ||

Devi Mahatmyam Durga Saptasati Chapter 12 in Other Languages

Write Your Comment