Author: Markandeya
dhyaanaM
vidhyuddhaama samaprabhaaM mRugapati skaMdha sthitaaM bheeShaNaaM|
kanyaabhiH karavaala khETa vilasaddastaabhi raasEvitaaM
hastaiSchakra gadhaasi khETa viSikhaaM guNaM tarjaneeM
vibhraaNa manalaatmikaaM SiSidharaaM durgaaM trinEtraaM bhajE
dEvyuvaaca||1||
EbhiH stavaiSca maa nityaM stOShyatE yaH samaahitaH|
tasyaahaM sakalaaM baadhaaM naaSayiShyaamya saMSayam ||2||
madhukaiTabhanaaSaM ca mahiShaasuraghaatanam|
keertiyiShyanti yE ta dvadvadhaM SumbhaniSumbhayOH ||3||
aShTamyaaM ca caturdhaSyaaM navamyaaM caikacEtasaH|
SrOShyanti caiva yE bhaktyaa mama maahaatmyamuttamam ||4||
na tEShaaM duShkRutaM kincid duShkRutOtthaa na caapadaH|
bhaviShyati na daaridryaM na cai vEShTaviyOjanam ||5||
SatrubhyO na bhayaM tasya dasyutO vaa na raajataH|
na SastraanalatO yaughaat kadaacit sambhaviShyati ||6||
tasmaanmamaitanmaahatmyaM paThitavyaM samaahitaiH|
SrOtavyaM ca sadaa bhaktyaa paraM svastyayanaM hi tat ||7||
upa sargaana SEShaaMstu mahaamaaree samudbhavaan|
tathaa trividha mutpaataM maahaatmyaM SamayEnmama ||8||
yatraita tpaThyatE samyannityamaayatanE mama|
sadaa na tadvimOkShyaami saannidhyaM tatra mEsthitam ||9||
bali pradaanE poojaayaamagni kaaryE mahOtsavE|
sarvaM mamaitanmaahaatmyam uccaaryaM SraavyamEvaca ||10||
jaanataajaanataa vaapi bali poojaaM tathaa kRutaam|
prateekShiShyaamyahaM preetyaa vahni hOmaM tathaa kRutam ||11||
SaratkaalE mahaapoojaa kriyatE yaaca vaarShikee|
tasyaaM mamaitanmaahaatmyaM Srutvaa bhaktisamanvitaH ||12||
sarvabaadhaavinirmuktO dhanadhaanyasamanvitaH|
manuShyO matprasaadEna bhaviShyati na saMSayaH||13||
Srutvaa mamaitanmaahaatmyaM tathaa cOtpattayaH SubhaaH|
paraakramaM ca yuddhEShu jaayatE nirbhayaH pumaan||14||
ripavaH saMkShayaM yaanti kaLyaaNaaM cOpapadhyatE|
nandatE ca kulaM puMsaaM mahaatmyaM mamaSRuNvataam||15||
SaantikarmaaNi sarvatra tathaa duHsvapnadarSanE|
grahapeeDaasu cOgraasu mahaatmyaM SRuNuyaanmama||16||
upasargaaH SamaM yaanti grahapeeDaaSca daaruNaaH
duHsvapnaM ca nRubhirdRuShTaM susvapnamupajaayatE||17||
baalagrahaabhibhootaanaM baalaanaaM Saantikaarakam|
saMghaatabhEdE ca nRuNaaM maitreekaraNamuttamam||18||
durvRuttaanaamaSEShaaNaaM balahaanikaraM param|
rakShObhootapiSaacaanaaM paThanaadEva naaSanam||19||
sarvaM mamaitanmaahaatmyaM mama sannidhikaarakam|
paSupuShpaarghyadhoopaiSca gandhadeepaistathOttamaiH||20||
vipraaNaaM bhOjanairhOmaiH prokShaNeeyairaharniSam|
anyaiSca vividhairbhOgaiH pradaanairvatsarENa yaa||21||
preetirmE kriyatE saasmin sakRuduccaritE SrutE|
SrutaM harati paapaani tathaarOgyaM prayacCati ||22||
rakShaaM karOti bhootEbhyO janmanaaM keertinaM mama|
yuddEShu caritaM yanmE duShTa daitya nibarhaNam||23||
tasminCRutE vairikRutaM bhayaM puMsaaM na jaayatE|
yuShmaabhiH stutayO yaaSca yaaSca brahmarShibhiH kRutaaH||24||
brahmaNaa ca kRutaastaastu prayacCantu SubhaaM matim|
araNyE praantarE vaapi daavaagni parivaaritaH||25||
dasyubhirvaa vRutaH SoonyE gRuheetO vaapi SatRubhiH|
siMhavyaaghraanuyaatO vaa vanEvaa vana hastibhiH||26||
raagnyaa kruddEna caagnyaptO vadhyO banda gatOpivaa|
aaghoorNitO vaa vaatEna sthitaH pOtE mahaarNavE||27||
patatsu caapi SastrEShu saMgraamE bhRuSadaaruNE|
sarvaabaadhaaSu ghOraasu vEdanaabhyarditOpivaa||28||
smaran mamaitaccaritaM narO mucyEta sankaTaat|
mama prabhaavaatsiMhaadyaa dasyavO vairiNa stathaa||29||
dooraadEva palaayantE smarataScaritaM mama||30||
RuShiruvaaca||31||
ityuktvaa saa bhagavatee caNDikaa caNDavikramaa|
paSyataaM sarva dEvaanaaM tatraivaantaradheeyata||32||
tEpi dEvaa niraatankaaH svaadhikaaraanyathaa puraa|
yagnyabhaagabhujaH sarvE cakrurvi nihataarayaH||33||
daityaaSca dEvyaa nihatE SumbhE dEvaripou yudhi
jagadvidhvaMsakE tasmin mahOgrEtula vikramE||34||
niSumbhE ca mahaaveeryE SEShaaH paataaLamaayayuH||35||
EvaM bhagavatee dEvee saa nityaapi punaH punaH|
sambhooya kurutE bhoopa jagataH paripaalanam||36||
tayaitanmOhyatE viSvaM saiva viSvaM prasooyatE|
saayaacitaa ca vignyaanaM tuShTaa RuddhiM prayacCati||37||
vyaaptaM tayaitatsakalaM brahmaaNDaM manujESvara|
mahaadEvyaa mahaakaaLee mahaamaaree svaroopayaa||38||
saiva kaalE mahaamaaree saiva sRuShtirbhavatyajaa|
sthitiM karOti bhootaanaaM saiva kaalE sanaatanee||39||
bhavakaalE nRuNaaM saiva lakShmeervRuddhipradaa gRuhE|
saivaabhaavE tathaa lakShmee rvinaaSaayOpajaayatE||40||
stutaa sampoojitaa puShpairgandhadhoopaadibhistathaa|
dadaati vittaM putraaMSca matiM dharmE gatiM SubhaaM||41||
|| iti Sree maarkaNDEya puraaNE saavarnikE manvantarE dEvee mahatmyE phalaSrutirnaama dvaadaSOdhyaaya samaaptam ||
aahuti
OM kleeM jayaMtee saaMgaayai saSaktikaayai saparivaaraayai savaahanaayai varapradhaayai vaiShNavee dEvyai ahaahutiM samarpayaami namaH svaahaa ||
Devi Mahatmyam Durga Saptasati Chapter 12 in Other Languages