Author: Markandeya
asya Sree pradhama caritrasya brahmaa RuShiH | mahaakaaLee dEvataa | gaayatree CandaH | nandaa SaktiH | rakta dantikaa beejam | agnistatvam | RugvEdaH svaroopam | Sree mahaakaaLee preetyardhE pradhama caritra japE viniyOgaH |
dhyaanaM
khaDgaM cakra gadEShucaapa parighaa SoolaM bhuSuNDeeM SiraH
SaMnkhaM sandadhateeM karaistrinayanaaM sarvaaMngabhooShaavRutaam |
yaaM hantuM madhukaibhau jalajabhoostuShTaava suptE harau
neelaaSmadyuti maasyapaadadaSakaaM sEvE mahaakaaLikaaM||
OM namaScaNDikaayai
OM aiM maarkaNDEya uvaaca ||1||
saavarNiH sooryatanayO yOmanuH kathyatEShTamaH|
niSaamaya tadutpattiM vistaraadgadatO mama ||2||
mahaamaayaanubhaavEna yathaa manvantaraadhipaH
sa babhoova mahaabhaagaH saavarNistanayO ravEH ||3||
svaarOciShEntarE poorvaM caitravaMSasamudbhavaH|
surathO naama raajaabhoot samastE kShitimaNDalE ||4||
tasya paalayataH samyak prajaaH putraanivaurasaan|
babhoovuH SatravO bhoopaaH kOlaavidhvaMsinastadaa ||5||
tasya tairabhavadyuddham atiprabaladaNDinaH|
nyoonairapi sa tairyuddhE kOlaavidhvaMsibhirjitaH ||6||
tataH svapuramaayaatO nijadESaadhipObhavat|
aakraantaH sa mahaabhaagastaistadaa prabalaaribhiH ||7||
amaatyairbalibhirduShTai rdurbalasya duraatmabhiH|
kOSO balaM caapahRutaM tatraapi svapurE tataH ||8||
tatO mRugayaavyaajEna hRutasvaamyaH sa bhoopatiH|
Ekaakee hayamaaruhya jagaama gahanaM vanam ||9||
satatraaSramamadraakShee ddvijavaryasya mEdhasaH|
praSaantaSvaapadaakeerNa muniSiShyOpaSObhitam ||10||
tasthau kancitsa kaalaM ca muninaa tEna satkRutaH|
itaScEtaSca vicaraMstasmin munivaraaSramE ||11||
sOcintayattadaa tatra mamatvaakRuShTachEtanaH| ||12||
matpoorvaiH paalitaM poorvaM mayaaheenaM puraM hi tat
madbhRutyaistairasadvRuttaiH rdharmataH paalyatE na vaa ||13||
na jaanE sa pradhaanO mE Soora hasteesadaamadaH
mama vairivaSaM yaataH kaanbhOgaanupalapsyatE ||14||
yE mamaanugataa nityaM prasaadadhanabhOjanaiH
anuvRuttiM dhruvaM tEdya kurvantyanyamaheebhRutaaM ||15||
asamyagvyayaSeelaistaiH kurvadbhiH satataM vyayaM
saMchitaH sOtiduHkhEna kShayaM kOSO gamiShyati ||16||
Etaccaanyacca satataM cintayaamaasa paarthivaH
tatra vipraaSramaabhyaaSE vaiSyamEkaM dadarSa saH ||17||
sa pRuShTastEna kastvaM bhO hEtuSca aagamanEtra kaH
saSOka iva kasmaatvaM durmanaa iva lakShyasE| ||18||
ityaakarNya vacastasya bhoopatEH praNaayOditam
pratyuvaaca sa taM vaiSyaH praSrayaavanatO nRupam ||19||
vaiSya uvaaca ||20||
samaadhirnaama vaiSyOhamutpannO dhaninaaM kulE
putradaarairnirastaSca dhanalObhaad asaadhubhiH ||21||
viheenaSca dhanaidaaraiH putrairaadaaya mE dhanam|
vanamabhyaagatO duHkhee nirastaScaaptabandhubhiH ||22||
sOhaM na vEdmi putraaNaaM kuSalaakuSalaatmikaam|
pravRuttiM svajanaanaaM ca daaraaNaaM caatra saMsthitaH ||23||
kiM nu tEShaaM gRuhE kShEmam akShEmaM kiMnu saamprataM
kathaM tEkiMnusadvRuttaa durvRuttaa kiMnumEsutaaH ||24||
raajOvaaca ||25||
yairnirastO bhavaaMllubdhaiH putradaaraadibhirdhanaiH ||26||
tEShu kiM bhavataH snEha manubadhnaati maanasam ||27||
vaiSya uvaaca ||28||
EvamEtadyathaa praaha bhavaanasmadgataM vacaH
kiM karOmi na badhnaati mama niShTurataaM manaH ||29||
aiH saMtyajya pitRusnEhaM dhana lubdhairniraakRutaH
patiHsvajanahaardaM ca haarditEShvEva mE manaH| ||30||
kimEtannaabhijaanaami jaanannapi mahaamatE
yatprEma pravaNaM cittaM viguNEShvapi bandhuShu ||31||
tEShaaM kRutE mE niHSvaasO daurmanasyaM cajaayatE ||32||
arOmi kiM yanna manastEShvapreetiShu niShThuram ||33||
maakaNDEya uvaaca ||34||
tatastau sahitau vipra taMmuniM samupasthitau ||35||
samaadhirnaama vaiSyOsau sa ca paardhiva sattamaH ||36||
kRutvaa tu tau yathaanyaayyaM yathaarhaM tEna saMvidam|
upaviShTau kathaaH kaaScit^^ccakraturvaiSyapaardhivau ||37||
raajO^^uvaaca ||38||
bhagavMstvaamahaM praShTumicCaamyEkaM vadasvatat ||39||
duHkhaaya yanmE manasaH svacittaayattataaM vinaa ||40||
maaanatOpi yathaagnyasya kimEtanmunisattamaH ||41||
ayaM ca ikRutaH putraiH daarairbhRutyaistathOjghitaH
svajanEna ca santyaktaH stEShu haardee tathaapyati ||42||
Eva mESha tathaahaM ca dvaavaptyantaduHkhitau|
dRuShTadOShEpi viShayE mamatvaakRuShTamaanasau ||43||
tatkEnaitanmahaabhaaga yanmOho gnyaaninOrapi
mamaasya ca bhavatyEShaa vivEkaandhasya mooDhataa ||44||
RuShiruvaaca ||45||
gnyaana masti samastasya jantOrvShaya gOcarE|
viShayaSca mahaabhaaga yaanti caivaM pRuthakpRuthak ||46||
kEciddivaa tathaa raatrau praaNinaH stulyadRuShTayaH ||47||
gnyaaninO manujaaH satyaM kiM tu tE na hi kEvalam|
yatO hi gnyaaninaH sarvE paSupakShimRugaadayaH ||48||
gnyaanaM ca tanmanuShyaaNaaM yattEShaaM mRugapakShiNaaM
manuShyaaNaaM ca yattEShaaM tulyamanyattathObhayOH ||49||
gnyaanEpi sati paSyaitaan patagaanCaabacancuShu|
kaNamOkShaadRutaan mOhaatpeeDyamaanaanapi kShudhaa ||50||
maanuShaa manujavyaaghra saabhilaaShaaH sutaan prati
lObhaat pratyupakaaraaya nanvEtaan kiM na paSyasi ||51||
tathaapi mamataavartE mOhagartE nipaatitaaH
mahaamaayaa prabhaavENa saMsaarasthitikaariNaa ||52||
tannaatra vismayaH kaaryO yOganidraa jagatpatEH|
mahaamaayaa harEScaiShaa tayaa sammOhyatE jagat ||53||
jnaaninaamapi cEtaaMsi dEvee bhagavatee hi saa
balaadaakRShyamOhaaya mahaamaayaa prayacCati ||54||
tayaa visRujyatE viSvaM jagadEtaccaraacaram |
saiShaa prasannaa varadaa nRuNaaM bhavati muktayE ||55||
saa vidyaa paramaa muktErhEtubhootaa sanaatanee
saMsaarabaMdhahEtuSca saiva sarvESvarESvaree ||56||
raajOvaaca ||57||
bhagavan kaahi saa dEvee maamaayEti yaaM bhavaan |
braveeti kthamutpannaa saa karmaasyaaSca kiM dvija ||58||
yatprabhaavaa ca saa dEvee yatsvaroopaa yadudbhavaa|
tatsarvaM SrOtumicCaami tvattO brahmavidaaM vara ||59||
RuShiruvaaca ||60||
nityaiva saa jaganmoortistayaa sarvamidaM tatam ||61||
tathaapi tatsamutpattirbahudhaa SrooyataaM mamaH ||62||
dEvaanaaM kaaryasiddhyartham aavirbhavati saa yadaa|
utpannEti tadaa lOkE saa nityaapyabhidheeyatE ||63||
yOganidraaM yadaa viShNurjagatyEkaarNaveekRutE|
aasteerya SEShamabhajat kalpaantE bhagavaan prabhuH ||64||
tadaa dvaavasurau ghOrau vikhyaatau madhukaiTabhau|
viShNukarNamalOdbhootau hantuM brahmaaNamudyatau ||65||
sa naabhi kamalE viShNOH sthitO brahmaa prajaapatiH
dRuShTvaa taavasurau cOgrau prasuptaM ca janaardanam ||66||
tuShTaava yOganidraaM taamEkaagrahRudayaH sthitaH
vibOdhanaardhaaya harErharinEtrakRutaalayaam ||67||
viSvESvareeM jagaddhaatreeM sthitisaMhaarakaariNeem|
nidraaM bhagavateeM viShNOratulaaM tEjasaH prabhuH ||68||
brahmOvaaca ||69||
tvaM svaahaa tvaM svadhaa tvaMhi vaShaTkaaraH svaraatmikaa|
sudhaa tvamakSharE nityE tridhaa maatraatmikaa sthitaa ||70||
ardhamaatraa sthitaa nityaa yaanuccaaryaaviSEShataH
tvamEva saa tvaM saavitree tvaM dEva jananee paraa ||71||
tvayaitaddhaaryatE viSvaM tvayaitat sRujyatE jagat|
tvayaitat paalyatE dEvi tvamatsyantE ca sarvadaa ||72||
visRuShTau sRuShTiroopaatvaM sthiti roopaa ca paalanE|
tathaa saMhRutiroopaantE jagatOsya jaganmayE ||73||
mahaavidyaa mahaamaayaa mahaamEdhaa mahaasmRutiH|
mahaamOhaa ca bhavatee mahaadEvee mahaasuree ||74||
prakRutistvaM ca sarvasya guNatraya vibhaavinee|
kaaLaraatrirmahaaraatrirmOharaatriSca daaruNaa ||75||
tvaM SreestvameeSvaree tvaM hreestvaM buddhirbhOdhalakShaNaa|
lajjaapuShTistathaa tuShTistvaM SaantiH kShaanti rEva ca ||76||
khaDginee Soolinee ghOraa gadinee cakriNee tathaa|
SaMkhiNee caapinee baaNaabhuSuNDeeparighaayudhaa ||77||
saumyaa saumyataraaSEShasaumyEbhyastvatisundaree
paraaparaaNaaM paramaa tvamEva paramESvaree ||78||
yacca kincitkvacidvastu sadasadvaakhilaatmikE|
tasya sarvasya yaa SaktiH saa tvaM kiM stooyasEmayaa ||79||
yayaa tvayaa jagat sraShTaa jagatpaataatti yO jagat|
sOpi nidraavaSaM neetaH kastvaaM stOtumihESvaraH ||80||
viShNuH SareeragrahaNam ahameeSaana Eva ca
kaaritaastE yatOtastvaaM kaH stOtuM Saktimaan bhavEt ||81||
saa tvamitthaM prabhaavaiH svairudaarairdEvi saMstutaa|
mOhayaitau duraadharShaavasurau madhukaiTabhau ||82||
prabOdhaM ca jagatsvaamee neeyataamacyutaa laghu ||83||
bOdhaSca kriyataamasya hantumEtau mahaasurau ||83||
RuShiruvaaca ||84||
EvaM stutaa tadaa dEvee taamasee tatra vEdhasaa
viShNOH prabhOdhanaardhaaya nihantuM madhukaiTabhau ||85||
nEtraasyanaasikaabaahuhRudayEbhyastathOrasaH|
nirgamya darSanE tasthau brahmaNO avyaktajanmanaH ||86||
uttasthau ca jagannaathaH stayaa muktO janaardanaH|
EkaarNavE ahiSayanaattataH sa dadRuSE ca tau ||87||
madhukaiTabhau duraatmaanaa vativeeryaparaakramau
krOdharaktEkShaNaavattuM brahmaNaaM janitOdyamau ||88||
samutthaaya tatastaabhyaaM yuyudhE bhagavaan hariH
pancavarShasahastraaNi baahupraharaNO vibhuH ||89||
taavapyatibalOnmattau mahaamaayaavimOhitau ||90||
uktavantau varOsmattO vriyataamiti kESavam ||91||
Sree bhagavaanuvaaca ||92||
bhavEtaamadya mE tuShTau mama vadhyaavubhaavapi ||93||
kimanyEna varENaatra EtaavRuddi vRutaM mama ||94||
RuShiruvaaca ||95||
vancitaabhyaamiti tadaa sarvamaapOmayaM jagat|
vilOkya taabhyaaM gaditO bhagavaan kamalEkShaNaH ||96||
aavaaM jahi na yatrOrvee salilEna pariplutaa| ||97||
RuShiruvaaca ||98||
tathEtyuktvaa bhagavataa SaMkhacakragadaabhRutaa|
kRutvaa cakrENa vai CinnE jaghanE Sirasee tayOH ||99||
EvamEShaa samutpannaa brahmaNaa saMstutaa svayam|
prabhaavamasyaa dEvyaastu bhooyaH SRuNu vadaami tE ||100||
|| jaya jaya Sree svasti SreemaarkaNDEyapuraaNE saavarNikE manvantarE dEveemahaatmyE madhukaiTabhavadhO naama pradhamOdhyaayaH ||
aahuti
OM EM saaMgaayai saayudhaayai saSaktikaayai saparivaaraayai savaahanaayai EM beejaadhiShTaayai mahaa kaaLikaayai mahaa ahutiM samarpayaami namaH svaahaa ||