Devi Mahatmyam Durga Saptasati Chapter 1 in English

Author: Markandeya

asya Sree pradhama caritrasya brahmaa RuShiH | mahaakaaLee dEvataa | gaayatree CandaH | nandaa SaktiH | rakta dantikaa beejam | agnistatvam | RugvEdaH svaroopam | Sree mahaakaaLee preetyardhE pradhama caritra japE viniyOgaH |

dhyaanaM
khaDgaM cakra gadEShucaapa parighaa SoolaM bhuSuNDeeM SiraH
SaMnkhaM sandadhateeM karaistrinayanaaM sarvaaMngabhooShaavRutaam |
yaaM hantuM madhukaibhau jalajabhoostuShTaava suptE harau
neelaaSmadyuti maasyapaadadaSakaaM sEvE mahaakaaLikaaM||

OM namaScaNDikaayai
OM aiM maarkaNDEya uvaaca ||1||

saavarNiH sooryatanayO yOmanuH kathyatEShTamaH|
niSaamaya tadutpattiM vistaraadgadatO mama ||2||

mahaamaayaanubhaavEna yathaa manvantaraadhipaH
sa babhoova mahaabhaagaH saavarNistanayO ravEH ||3||

svaarOciShEntarE poorvaM caitravaMSasamudbhavaH|
surathO naama raajaabhoot samastE kShitimaNDalE ||4||

tasya paalayataH samyak prajaaH putraanivaurasaan|
babhoovuH SatravO bhoopaaH kOlaavidhvaMsinastadaa ||5||

tasya tairabhavadyuddham atiprabaladaNDinaH|
nyoonairapi sa tairyuddhE kOlaavidhvaMsibhirjitaH ||6||

tataH svapuramaayaatO nijadESaadhipObhavat|
aakraantaH sa mahaabhaagastaistadaa prabalaaribhiH ||7||

amaatyairbalibhirduShTai rdurbalasya duraatmabhiH|
kOSO balaM caapahRutaM tatraapi svapurE tataH ||8||

tatO mRugayaavyaajEna hRutasvaamyaH sa bhoopatiH|
Ekaakee hayamaaruhya jagaama gahanaM vanam ||9||

satatraaSramamadraakShee ddvijavaryasya mEdhasaH|
praSaantaSvaapadaakeerNa muniSiShyOpaSObhitam ||10||

tasthau kancitsa kaalaM ca muninaa tEna satkRutaH|
itaScEtaSca vicaraMstasmin munivaraaSramE ||11||

sOcintayattadaa tatra mamatvaakRuShTachEtanaH| ||12||

matpoorvaiH paalitaM poorvaM mayaaheenaM puraM hi tat
madbhRutyaistairasadvRuttaiH rdharmataH paalyatE na vaa ||13||

na jaanE sa pradhaanO mE Soora hasteesadaamadaH
mama vairivaSaM yaataH kaanbhOgaanupalapsyatE ||14||

yE mamaanugataa nityaM prasaadadhanabhOjanaiH
anuvRuttiM dhruvaM tEdya kurvantyanyamaheebhRutaaM ||15||

asamyagvyayaSeelaistaiH kurvadbhiH satataM vyayaM
saMchitaH sOtiduHkhEna kShayaM kOSO gamiShyati ||16||

Etaccaanyacca satataM cintayaamaasa paarthivaH
tatra vipraaSramaabhyaaSE vaiSyamEkaM dadarSa saH ||17||

sa pRuShTastEna kastvaM bhO hEtuSca aagamanEtra kaH
saSOka iva kasmaatvaM durmanaa iva lakShyasE| ||18||

ityaakarNya vacastasya bhoopatEH praNaayOditam
pratyuvaaca sa taM vaiSyaH praSrayaavanatO nRupam ||19||

vaiSya uvaaca ||20||

samaadhirnaama vaiSyOhamutpannO dhaninaaM kulE
putradaarairnirastaSca dhanalObhaad asaadhubhiH ||21||

viheenaSca dhanaidaaraiH putrairaadaaya mE dhanam|
vanamabhyaagatO duHkhee nirastaScaaptabandhubhiH ||22||

sOhaM na vEdmi putraaNaaM kuSalaakuSalaatmikaam|
pravRuttiM svajanaanaaM ca daaraaNaaM caatra saMsthitaH ||23||

kiM nu tEShaaM gRuhE kShEmam akShEmaM kiMnu saamprataM
kathaM tEkiMnusadvRuttaa durvRuttaa kiMnumEsutaaH ||24||

raajOvaaca ||25||

yairnirastO bhavaaMllubdhaiH putradaaraadibhirdhanaiH ||26||

tEShu kiM bhavataH snEha manubadhnaati maanasam ||27||

vaiSya uvaaca ||28||

EvamEtadyathaa praaha bhavaanasmadgataM vacaH
kiM karOmi na badhnaati mama niShTurataaM manaH ||29||

aiH saMtyajya pitRusnEhaM dhana lubdhairniraakRutaH
patiHsvajanahaardaM ca haarditEShvEva mE manaH| ||30||

kimEtannaabhijaanaami jaanannapi mahaamatE
yatprEma pravaNaM cittaM viguNEShvapi bandhuShu ||31||

tEShaaM kRutE mE niHSvaasO daurmanasyaM cajaayatE ||32||

arOmi kiM yanna manastEShvapreetiShu niShThuram ||33||

maakaNDEya uvaaca ||34||

tatastau sahitau vipra taMmuniM samupasthitau ||35||

samaadhirnaama vaiSyOsau sa ca paardhiva sattamaH ||36||

kRutvaa tu tau yathaanyaayyaM yathaarhaM tEna saMvidam|
upaviShTau kathaaH kaaScit^^ccakraturvaiSyapaardhivau ||37||

raajO^^uvaaca ||38||

bhagavMstvaamahaM praShTumicCaamyEkaM vadasvatat ||39||

duHkhaaya yanmE manasaH svacittaayattataaM vinaa ||40||

maaanatOpi yathaagnyasya kimEtanmunisattamaH ||41||

ayaM ca ikRutaH putraiH daarairbhRutyaistathOjghitaH
svajanEna ca santyaktaH stEShu haardee tathaapyati ||42||

Eva mESha tathaahaM ca dvaavaptyantaduHkhitau|
dRuShTadOShEpi viShayE mamatvaakRuShTamaanasau ||43||

tatkEnaitanmahaabhaaga yanmOho gnyaaninOrapi
mamaasya ca bhavatyEShaa vivEkaandhasya mooDhataa ||44||

RuShiruvaaca ||45||

gnyaana masti samastasya jantOrvShaya gOcarE|
viShayaSca mahaabhaaga yaanti caivaM pRuthakpRuthak ||46||

kEciddivaa tathaa raatrau praaNinaH stulyadRuShTayaH ||47||

gnyaaninO manujaaH satyaM kiM tu tE na hi kEvalam|
yatO hi gnyaaninaH sarvE paSupakShimRugaadayaH ||48||

gnyaanaM ca tanmanuShyaaNaaM yattEShaaM mRugapakShiNaaM
manuShyaaNaaM ca yattEShaaM tulyamanyattathObhayOH ||49||

gnyaanEpi sati paSyaitaan patagaanCaabacancuShu|
kaNamOkShaadRutaan mOhaatpeeDyamaanaanapi kShudhaa ||50||

maanuShaa manujavyaaghra saabhilaaShaaH sutaan prati
lObhaat pratyupakaaraaya nanvEtaan kiM na paSyasi ||51||

tathaapi mamataavartE mOhagartE nipaatitaaH
mahaamaayaa prabhaavENa saMsaarasthitikaariNaa ||52||

tannaatra vismayaH kaaryO yOganidraa jagatpatEH|
mahaamaayaa harEScaiShaa tayaa sammOhyatE jagat ||53||

jnaaninaamapi cEtaaMsi dEvee bhagavatee hi saa
balaadaakRShyamOhaaya mahaamaayaa prayacCati ||54||

tayaa visRujyatE viSvaM jagadEtaccaraacaram |
saiShaa prasannaa varadaa nRuNaaM bhavati muktayE ||55||

saa vidyaa paramaa muktErhEtubhootaa sanaatanee
saMsaarabaMdhahEtuSca saiva sarvESvarESvaree ||56||

raajOvaaca ||57||

bhagavan kaahi saa dEvee maamaayEti yaaM bhavaan |
braveeti kthamutpannaa saa karmaasyaaSca kiM dvija ||58||

yatprabhaavaa ca saa dEvee yatsvaroopaa yadudbhavaa|
tatsarvaM SrOtumicCaami tvattO brahmavidaaM vara ||59||

RuShiruvaaca ||60||

nityaiva saa jaganmoortistayaa sarvamidaM tatam ||61||

tathaapi tatsamutpattirbahudhaa SrooyataaM mamaH ||62||

dEvaanaaM kaaryasiddhyartham aavirbhavati saa yadaa|
utpannEti tadaa lOkE saa nityaapyabhidheeyatE ||63||

yOganidraaM yadaa viShNurjagatyEkaarNaveekRutE|
aasteerya SEShamabhajat kalpaantE bhagavaan prabhuH ||64||

tadaa dvaavasurau ghOrau vikhyaatau madhukaiTabhau|
viShNukarNamalOdbhootau hantuM brahmaaNamudyatau ||65||

sa naabhi kamalE viShNOH sthitO brahmaa prajaapatiH
dRuShTvaa taavasurau cOgrau prasuptaM ca janaardanam ||66||

tuShTaava yOganidraaM taamEkaagrahRudayaH sthitaH
vibOdhanaardhaaya harErharinEtrakRutaalayaam ||67||

viSvESvareeM jagaddhaatreeM sthitisaMhaarakaariNeem|
nidraaM bhagavateeM viShNOratulaaM tEjasaH prabhuH ||68||

brahmOvaaca ||69||

tvaM svaahaa tvaM svadhaa tvaMhi vaShaTkaaraH svaraatmikaa|
sudhaa tvamakSharE nityE tridhaa maatraatmikaa sthitaa ||70||

ardhamaatraa sthitaa nityaa yaanuccaaryaaviSEShataH
tvamEva saa tvaM saavitree tvaM dEva jananee paraa ||71||

tvayaitaddhaaryatE viSvaM tvayaitat sRujyatE jagat|
tvayaitat paalyatE dEvi tvamatsyantE ca sarvadaa ||72||

visRuShTau sRuShTiroopaatvaM sthiti roopaa ca paalanE|
tathaa saMhRutiroopaantE jagatOsya jaganmayE ||73||

mahaavidyaa mahaamaayaa mahaamEdhaa mahaasmRutiH|
mahaamOhaa ca bhavatee mahaadEvee mahaasuree ||74||

prakRutistvaM ca sarvasya guNatraya vibhaavinee|
kaaLaraatrirmahaaraatrirmOharaatriSca daaruNaa ||75||

tvaM SreestvameeSvaree tvaM hreestvaM buddhirbhOdhalakShaNaa|
lajjaapuShTistathaa tuShTistvaM SaantiH kShaanti rEva ca ||76||

khaDginee Soolinee ghOraa gadinee cakriNee tathaa|
SaMkhiNee caapinee baaNaabhuSuNDeeparighaayudhaa ||77||

saumyaa saumyataraaSEShasaumyEbhyastvatisundaree
paraaparaaNaaM paramaa tvamEva paramESvaree ||78||

yacca kincitkvacidvastu sadasadvaakhilaatmikE|
tasya sarvasya yaa SaktiH saa tvaM kiM stooyasEmayaa ||79||

yayaa tvayaa jagat sraShTaa jagatpaataatti yO jagat|
sOpi nidraavaSaM neetaH kastvaaM stOtumihESvaraH ||80||

viShNuH SareeragrahaNam ahameeSaana Eva ca
kaaritaastE yatOtastvaaM kaH stOtuM Saktimaan bhavEt ||81||

saa tvamitthaM prabhaavaiH svairudaarairdEvi saMstutaa|
mOhayaitau duraadharShaavasurau madhukaiTabhau ||82||

prabOdhaM ca jagatsvaamee neeyataamacyutaa laghu ||83||
bOdhaSca kriyataamasya hantumEtau mahaasurau ||83||

RuShiruvaaca ||84||

EvaM stutaa tadaa dEvee taamasee tatra vEdhasaa
viShNOH prabhOdhanaardhaaya nihantuM madhukaiTabhau ||85||

nEtraasyanaasikaabaahuhRudayEbhyastathOrasaH|
nirgamya darSanE tasthau brahmaNO avyaktajanmanaH ||86||

uttasthau ca jagannaathaH stayaa muktO janaardanaH|
EkaarNavE ahiSayanaattataH sa dadRuSE ca tau ||87||

madhukaiTabhau duraatmaanaa vativeeryaparaakramau
krOdharaktEkShaNaavattuM brahmaNaaM janitOdyamau ||88||

samutthaaya tatastaabhyaaM yuyudhE bhagavaan hariH
pancavarShasahastraaNi baahupraharaNO vibhuH ||89||

taavapyatibalOnmattau mahaamaayaavimOhitau ||90||

uktavantau varOsmattO vriyataamiti kESavam ||91||

Sree bhagavaanuvaaca ||92||

bhavEtaamadya mE tuShTau mama vadhyaavubhaavapi ||93||

kimanyEna varENaatra EtaavRuddi vRutaM mama ||94||

RuShiruvaaca ||95||

vancitaabhyaamiti tadaa sarvamaapOmayaM jagat|
vilOkya taabhyaaM gaditO bhagavaan kamalEkShaNaH ||96||

aavaaM jahi na yatrOrvee salilEna pariplutaa| ||97||

RuShiruvaaca ||98||

tathEtyuktvaa bhagavataa SaMkhacakragadaabhRutaa|
kRutvaa cakrENa vai CinnE jaghanE Sirasee tayOH ||99||

EvamEShaa samutpannaa brahmaNaa saMstutaa svayam|
prabhaavamasyaa dEvyaastu bhooyaH SRuNu vadaami tE ||100||

|| jaya jaya Sree svasti SreemaarkaNDEyapuraaNE saavarNikE manvantarE dEveemahaatmyE madhukaiTabhavadhO naama pradhamOdhyaayaH ||

aahuti

OM EM saaMgaayai saayudhaayai saSaktikaayai saparivaaraayai savaahanaayai EM beejaadhiShTaayai mahaa kaaLikaayai mahaa ahutiM samarpayaami namaH svaahaa ||

Devi Mahatmyam Durga Saptasati Chapter 1 in Other Languages

Write Your Comment