Aditya Hrudayam in Hindi

Aditya Hrudayam in Hindi, Aditya Hrudayam Lyrics in Hindi, Aditya Hridaya Stotra. Aditya Hridaya Stotra is a very popular hymn dedicated to Surya Bhagawan (Sun God). It is chanted daily during Sunrise time and during daily puja. This ‘Aditya Hridaya Stotra’ is mentioned in Valmiki’s Srimad Ramayana Adikavya, Yuddha Kanda. ततो युद्ध परिश्रांतं समरे चिंतया […]

Ganapati Atharva Sheersham in Hindi

Ganapati Atharva Sheersham in Hindi.. Here are the lyrics of Ganapati Atharva Sheersham in Hindi.. Ganapati Atharva Sheersham is one of the popular prayers chanted during Ganesh Chaturthi Puja. Lyrics of Ganapati Atharvashirsha in Hindi.. ॥ गणपत्यथर्वशीर्षोपनिषत् (श्री गणेषाथर्वषीर्षम्) ॥ ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरंगै॓स्तुष्ठु॒वाग्‍ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ । स्व॒स्ति न॒ […]

Krishna Ashtakam Hindi Lyrics | कृष्ण अष्टकम

Krishna Ashtakam in Hindi lyrics are given here. Sri Krishnashtakam goes like… Vasudeva sutam devam Kamsa chanura mardhanam..कृष्ण अष्टकम Krishnashtakam is one of the popular stotrams recited during Sri Krishna Janmashtami Puja. वसुदेव सुतं देवं कंस चाणूर मर्दनम् । देवकी परमानंदं कृष्णं वंदे जगद्गुरुम् ॥ अतसी पुष्प संकाशं हार नूपुर शोभितम् । रत्न कंकण केयूरं […]

Bhaja Govindam in Hindi

Shankaracharya

Bhaja Govindam in Hindi, Lyrics of Bhaja Govindam in Hindi… Bhaja Govindam (Moha Mudgara is a hymn described as the Hammer to shatter illusion. It is a popular 8th century hymn. Hindu devotional composition in Sanskrit attributed to Adi Shankara. This work of Adi Shankara underscores the view that devotion (Bhakti) to God, Govinda, is a […]

Shiva Panchakshari Stotram in Hindi | शिव पंचाक्षरी स्तोत्रम

Shiva Panchakshari Stotram in Hindi, Lyrics of Shiva Panchakshari Stotram in Hindi… शिव पंचाक्षरी स्तोत्रम Sri Shiva Panchakshari Stotram (Nagendra Haaraya Trilochananya, Bhasmanga raagaya maheshvaraaya) is a popular stotra to Lord Shiva. It is a stotram which explains the significance of each letter in Shiva Panchakshari Mantram (Om Namah Shivaya). Here are the lyrics of Shiva […]

Shiva Manasa Puja in Hindi | शिव मानस पूजा

Shiva Manasa Puja in Hindi, Lyrics of Shiva Manasa Puja in Hindi.. Shiva Manasa Puja in Hindi | शिव मानस पूजा Shiva Manasa Pooja by Sri Adi Shankaracharya is a unique stotra compiled by Jagadguru Sri Adishankaracharya. Shiva Manasa Pooja is in the form of a prayer by a devotee who imagines in his mind all […]

Kaala Bhairavaashtakam in Hindi

Kala Bhairavaashtakam in Hindi, Lyrics of Kala Bhairavaashtakam in Hindi… Kalabhairavashtakam or Kalabhairava Ashtakam is an eight-verse prayer dedicated to Lord Kalabhairava or Mahakaal bhairo. Kalabhairavashtakam is compiled by Sri Adi Sankara Bhagawath Pada. It is recited daily by the priests of Kalabhairava temple in Benaras (Varanasi) before blessing devotees. Kala Bhairavaashtakam in Hindi देवराज सेव्यमान पावनांघ्रि […]

Soundarya Lahari in Hindi

Soundarya Lahari in Hindi, Lyrics of Soundarya Lahari in Hindi. Soundarya Lahari is a famous Hindu text written by Adi Shankaracharya. The Soundarya Lahari is not only a poem. It is a tantratextbook, giving instructions on Puja and offerings, many yantras, almost one to each shloka; describes tantric ways of performing devotion connected to each specific shloka; and details the results ensuing therefrom. There are many interpretations and commentaries but best of […]

Sree Saraswati Ashtottara Sata Nama Stotram in Hindi | श्री सरस्वती अष्टोत्तर शतनाम स्तोत्रम

Sree Saraswati Ashtottara Sata Nama Stotram in Hindi, Lyrics of Saraswati Ashtottara Shatanama Stotram in Hindi. श्री सरस्वती अष्टोत्तर शतनाम स्तोत्रम.. Here are the lyrics of Saraswati Ashtottara Shatanama stotram in Hindi.. सरस्वती महाभद्रा महामाया वरप्रदा । श्रीप्रदा पद्मनिलया पद्माक्षी पद्मवक्त्रगा ॥ १ ॥ शिवानुजा पुस्तकधृत् ज्ञानमुद्रा रमा परा । कामरूपा महाविद्या महापातकनाशिनी ॥ २ […]

Nitya Parayana Slokas in Hindi | नित्य पारायण स्तोत्र

Nitya Parayana Slokas in Hindi, Lyrics of Nitya Parayana Slokas in Hindi… Nitya Parayana Slokas in Hindi | नित्य पारायण स्तोत्र Prabhatha Slokam, Prabhatha Bhumi Sloka, Suryodaya Sloka, Snana Sloka, Bhasmadharana Sloka, Bhojana Purva Sloka, Bhojananthara Sloka, Sandhya deepa darshana Sloka, Karya prarambha sloka, Gayatri Mantra, Hanuman Stotram, Sri Rama Stotram, Ganesh Sloka, Shiva Sloka, Guru […]

Surya Kavacham in Hindi

श्रीभैरव उवाच यो देवदेवो भगवान् भास्करो महसां निधिः । गयत्रीनायको भास्वान् सवितेति प्रगीयते ॥ १ ॥ तस्याहं कवचं दिव्यं वज्रपंजरकाभिधम् । सर्वमंत्रमयं गुह्यं मूलविद्यारहस्यकम् ॥ २ ॥ सर्वपापापहं देवि दुःखदारिद्र्यनाशनम् । महाकुष्ठहरं पुण्यं सर्वरोगनिवर्हणम् ॥ ३ ॥ सर्वशत्रुसमूहघ्नं सम्ग्रामे विजयप्रदम् । सर्वतेजोमयं सर्वदेवदानवपूजितम् ॥ ४ ॥ रणे राजभये घोरे सर्वोपद्रवनाशनम् । मातृकावेष्टितं वर्म भैरवानननिर्गतम् ॥ […]

Shani Vajrapanjara Kavacham in Hindi

नीलांबरो नीलवपुः किरीटी गृध्रस्थितास्त्रकरो धनुष्मान् । चतुर्भुजः सूर्यसुतः प्रसन्नः सदा ममस्याद्वरदः प्रशांतः ॥ ब्रह्मा उवाच शृणुध्वं ऋषयः सर्वे शनि पीडाहरं महत् । कवचं शनिराजस्य सौरैरिदमनुत्तमम् ॥ कवचं देवतावासं वज्र पंजर संंगकम् । शनैश्चर प्रीतिकरं सर्वसौभाग्यदायकम् ॥ अथ श्री शनि वज्र पंजर कवचम् ॐ श्री शनैश्चरः पातु भालं मे सूर्यनंदनः । नेत्रे छायात्मजः पातु पातु कर्णौ […]

Chandra Kavacham in Hindi

अस्य श्री चंद्र कवचस्य । गौतम ऋषिः । अनुष्टुप् छंदः । श्री चंद्रो देवता । चंद्र प्रीत्यर्थे जपे विनियोगः ॥ ध्यानं समं चतुर्भुजं वंदे केयूर मकुटोज्वलम् । वासुदेवस्य नयनं शंकरस्य च भूषणम् ॥ एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् ॥ अथ चंद्र कवचम् शशी पातु शिरोदेशं भालं पातु कलानिधिः । चक्षुषी चंद्रमाः पातु श्रुती पातु […]

Angaraka Kavacham (Angaraka Kavacham) in Hindi

अस्य श्री अंगारक कवचस्य, कश्यप ऋषीः, अनुष्टुप् चंदः, अंगारको देवता, भौम प्रीत्यर्थे जपे विनियोगः ॥ ध्यानम् रक्तांबरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् । धरासुतः शक्तिधरश्च शूली सदा मम स्याद्वरदः प्रशांतः ॥ अथ अंगारक कवचम् अंगारकः शिरो रक्षेत् मुखं वै धरणीसुतः । श्रवौ रक्तंबरः पातु नेत्रे मे रक्तलोचनः ॥ १ ॥ नासां शक्तिधरः पातु मुखं मे […]

Bruhaspati Kavacham (Guru Kavacham) in Hindi

अस्य श्रीबृहस्पति कवचमहा मंत्रस्य, ईश्वर ऋषिः, अनुष्टुप् छंदः, बृहस्पतिर्देवता, गं बीजं, श्रीं शक्तिः, क्लीं कीलकम्, बृहस्पति प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥ ध्यानम् अभीष्टफलदं वंदे सर्वज्ञं सुरपूजितम् । अक्षमालाधरं शांतं प्रणमामि बृहस्पतिम् ॥ अथ बृहस्पति कवचम् बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः । कर्णौ सुरगुरुः पातु नेत्रे मेभीष्टदायकः ॥ १ ॥ जिह्वां पातु सुराचार्यः नासं […]

Sree Lalita Sahasra Nama Stotram in Hindi | श्री ललिता सहस्रनाम स्तोत्रम

Sree Lalita Sahasra Nama Stotram in Hindi | श्री ललिता सहस्रनाम स्तोत्रम अस्य श्री ललिता दिव्य सहस्रनाम स्तोत्र महामंत्रस्य, वशिन्यादि वाग्देवता ऋषयः, अनुष्टुप् छंदः, श्री ललिता पराभट्टारिका महा त्रिपुर सुंदरी देवता, ऐं बीजं, क्लीं शक्तिः, सौः कीलकं, मम धर्मार्थ काम मोक्ष चतुर्विध फलपुरुषार्थ सिद्ध्यर्थे ललिता त्रिपुरसुंदरी पराभट्टारिका सहस्र नाम जपे विनियोगः करन्यासः ऐम् अंगुष्टाभ्यां नमः, […]

Shiva Sahasra Nama Stotram in Hindi | शिव सहस्र नाम स्तोत्रम

Shiva Sahasra Nama Stotram in Hindi | शिव सहस्र नाम स्तोत्रम.. Lyrics of Shiva Sahasra Nama Stotram in Hindi | शिव सहस्र नाम स्तोत्रम रचन: वेद व्यास स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः । सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ १ ॥ जटी चर्मी शिखंडी च सर्वांगः सर्वांगः सर्वभावनः । हरिश्च हरिणाक्शश्च सर्वभूतहरः प्रभुः ॥ २ […]

Sri Maha Ganapati Sahasranama Stotram in Hindi | श्री महा गणपति सहस्रनाम स्तोत्रम

Sri Maha Ganapati Sahasranama Stotram in Hindi | श्री महा गणपति सहस्रनाम स्तोत्रम.. Lyrics of Sri Maha Ganapati Sahasranama Stotram in Hindi | श्री महा गणपति सहस्रनाम स्तोत्रम मुनिरुवाच कथं नाम्नां सहस्रं तं गणेश उपदिष्टवान् । शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर ॥ १ ॥ ब्रह्मोवाच देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे । अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ॥ २ ॥ […]

Sree Durga Sahasra Nama Stotram in Hindi | श्री दुर्गा सहस्र नाम स्तोत्रम

Sree Durga Sahasra Nama Stotram in Hindi | श्री दुर्गा सहस्र नाम स्तोत्रम.. Lyrics of Sree Durga Sahasra Nama Stotram in Hindi | श्री दुर्गा सहस्र नाम स्तोत्रम ॥ अथ श्री दुर्गा सहस्रनामस्तोत्रम् ॥ नारद उवाच – कुमार गुणगंभीर देवसेनापते प्रभो । सर्वाभीष्टप्रदं पुंसां सर्वपापप्रणाशनम् ॥ १॥ गुह्याद्गुह्यतरं स्तोत्रं भक्तिवर्धकमंजसा । मंगलं ग्रहपीडादिशांतिदं वक्तुमर्हसि ॥ […]

Sree Lalita Sahasra Namavali in Hindi

अरुणां करुणातरंगिताक्षीं धृतपाशांकुशपुष्पबाणचापाम् । अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥ ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वरांगीम् । सर्वालंकारयुक्तां सततमभयदां भक्तनम्रां भवानीं श्रीविद्यां शांतमूर्तिं सकलसुरनुतां सर्वसंपत्प्रदात्रीम् ॥ सकुंकुमविलेपनामलिकचुंबिकस्तूरिकां समंदहसितेक्षणां सशरचापपाशांकुशाम् । अशेषजनमोहिनीमरुणमाल्यभूषांबरां जपाकुसुमभासुरां जपविधौ स्मरेदंबिकाम् ॥ अथ श्री ललिता सहस्रनामावली ॐ ॐ ऐं ह्रीं श्रीं श्रीमात्रे नमः । ॐ श्रीमहाराज्ञै नमः । ॐ श्रीमत्सिंहासनेश्वर्यै नमः […]