Shiva Sahasra Nama Stotram in Hindi | शिव सहस्र नाम स्तोत्रम

Shiva Sahasra Nama Stotram in Hindi | शिव सहस्र नाम स्तोत्रम.. Lyrics of Shiva Sahasra Nama Stotram in Hindi | शिव सहस्र नाम स्तोत्रम

रचन: वेद व्यास

स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः ।
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ १ ॥

जटी चर्मी शिखंडी च सर्वांगः सर्वांगः सर्वभावनः ।
हरिश्च हरिणाक्शश्च सर्वभूतहरः प्रभुः ॥ २ ॥

प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः ।
श्मशानचारी भगवानः खचरो गोचरो‌உर्दनः ॥ ३ ॥

अभिवाद्यो महाकर्मा तपस्वी भूत भावनः ।
उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥ ४ ॥

महारूपो महाकायो वृषरूपो महायशाः ।
महा‌உ‌உत्मा सर्वभूतश्च विरूपो वामनो मनुः ॥ ५ ॥

लोकपालो‌உंतर्हितात्मा प्रसादो हयगर्दभिः ।
पवित्रश्च महांश्चैव नियमो नियमाश्रयः ॥ ६ ॥

सर्वकर्मा स्वयंभूश्चादिरादिकरो निधिः ।
सहस्राक्शो विरूपाक्शः सोमो नक्शत्रसाधकः ॥ ७ ॥

चंद्रः सूर्यः गतिः केतुर्ग्रहो ग्रहपतिर्वरः ।
अद्रिरद्{}र्यालयः कर्ता मृगबाणार्पणो‌உनघः ॥ ८ ॥

महातपा घोर तपा‌உदीनो दीनसाधकः ।
संवत्सरकरो मंत्रः प्रमाणं परमं तपः ॥ ९ ॥

योगी योज्यो महाबीजो महारेता महातपाः ।
सुवर्णरेताः सर्वघ्य़ः सुबीजो वृषवाहनः ॥ १० ॥

दशबाहुस्त्वनिमिषो नीलकंठ उमापतिः ।
विश्वरूपः स्वयं श्रेष्ठो बलवीरो‌உबलोगणः ॥ ११ ॥

गणकर्ता गणपतिर्दिग्वासाः काम एव च ।
पवित्रं परमं मंत्रः सर्वभाव करो हरः ॥ १२ ॥

कमंडलुधरो धन्वी बाणहस्तः कपालवानः ।
अशनी शतघ्नी खड्गी पट्टिशी चायुधी महानः ॥ १३ ॥

स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः ।
उष्णिषी च सुवक्त्रश्चोदग्रो विनतस्तथा ॥ १४ ॥

दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च ।
सृगाल रूपः सर्वार्थो मुंडः कुंडी कमंडलुः ॥ १५ ॥

अजश्च मृगरूपश्च गंधधारी कपर्द्यपि ।
उर्ध्वरेतोर्ध्वलिंग उर्ध्वशायी नभस्तलः ॥ १६ ॥

त्रिजटैश्चीरवासाश्च रुद्रः सेनापतिर्विभुः ।
अहश्चरो‌உथ नक्तं च तिग्ममन्युः सुवर्चसः ॥ १७ ॥

गजहा दैत्यहा लोको लोकधाता गुणाकरः ।
सिंहशार्दूलरूपश्च आर्द्रचर्मांबरावृतः ॥ १८ ॥

कालयोगी महानादः सर्ववासश्चतुष्पथः ।
निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥ १९ ॥

बहुभूतो बहुधनः सर्वाधारो‌உमितो गतिः ।
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः ॥ २० ॥

घोरो महातपाः पाशो नित्यो गिरि चरो नभः ।
सहस्रहस्तो विजयो व्यवसायो ह्यनिंदितः ॥ २१ ॥

अमर्षणो मर्षणात्मा यघ्य़हा कामनाशनः ।
दक्शयघ्य़ापहारी च सुसहो मध्यमस्तथा ॥ २२ ॥

तेजो‌உपहारी बलहा मुदितो‌உर्थो‌உजितो वरः ।
गंभीरघोषो गंभीरो गंभीर बलवाहनः ॥ २३ ॥

न्यग्रोधरूपो न्यग्रोधो वृक्शकर्णस्थितिर्विभुः ।
सुदीक्श्णदशनश्चैव महाकायो महाननः ॥ २४ ॥

विष्वक्सेनो हरिर्यघ्य़ः संयुगापीडवाहनः ।
तीक्श्ण तापश्च हर्यश्वः सहायः कर्मकालवितः ॥ २५ ॥

विष्णुप्रसादितो यघ्य़ः समुद्रो वडवामुखः ।
हुताशनसहायश्च प्रशांतात्मा हुताशनः ॥ २६ ॥

उग्रतेजा महातेजा जयो विजयकालवितः ।
ज्योतिषामयनं सिद्धिः संधिर्विग्रह एव च ॥ २७ ॥

शिखी दंडी जटी ज्वाली मूर्तिजो मूर्धगो बली ।
वैणवी पणवी ताली कालः कालकटंकटः ॥ २८ ॥

नक्शत्रविग्रह विधिर्गुणवृद्धिर्लयो‌உगमः ।
प्रजापतिर्दिशा बाहुर्विभागः सर्वतोमुखः ॥ २९ ॥

विमोचनः सुरगणो हिरण्यकवचोद्भवः ।
मेढ्रजो बलचारी च महाचारी स्तुतस्तथा ॥ ३० ॥

सर्वतूर्य निनादी च सर्ववाद्यपरिग्रहः ।
व्यालरूपो बिलावासी हेममाली तरंगवितः ॥ ३१ ॥

त्रिदशस्त्रिकालधृकः कर्म सर्वबंधविमोचनः ।
बंधनस्त्वासुरेंद्राणां युधि शत्रुविनाशनः ॥ ३२ ॥

सांख्यप्रसादो सुर्वासाः सर्वसाधुनिषेवितः ।
प्रस्कंदनो विभागश्चातुल्यो यघ्य़भागवितः ॥ ३३ ॥

सर्वावासः सर्वचारी दुर्वासा वासवो‌உमरः ।
हेमो हेमकरो यघ्य़ः सर्वधारी धरोत्तमः ॥ ३४ ॥

लोहिताक्शो महा‌உक्शश्च विजयाक्शो विशारदः ।
संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥ ३५ ॥

मुख्यो‌உमुख्यश्च देहश्च देह ऋद्धिः सर्वकामदः ।
सर्वकामप्रसादश्च सुबलो बलरूपधृकः ॥ ३६ ॥

सर्वकामवरश्चैव सर्वदः सर्वतोमुखः ।
आकाशनिधिरूपश्च निपाती उरगः खगः ॥ ३७ ॥

रौद्ररूपों‌உशुरादित्यो वसुरश्मिः सुवर्चसी ।
वसुवेगो महावेगो मनोवेगो निशाचरः ॥ ३८ ॥

सर्वावासी श्रियावासी उपदेशकरो हरः ।
मुनिरात्म पतिर्लोके संभोज्यश्च सहस्रदः ॥ ३९ ॥

पक्शी च पक्शिरूपी चातिदीप्तो विशांपतिः ।
उन्मादो मदनाकारो अर्थार्थकर रोमशः ॥ ४० ॥

वामदेवश्च वामश्च प्राग्दक्शिणश्च वामनः ।
सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः ॥ ४१ ॥

भिक्शुश्च भिक्शुरूपश्च विषाणी मृदुरव्ययः ।
महासेनो विशाखश्च षष्टिभागो गवांपतिः ॥ ४२ ॥

वज्रहस्तश्च विष्कंभी चमूस्तंभनैव च ।
ऋतुरृतु करः कालो मधुर्मधुकरो‌உचलः ॥ ४३ ॥

वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः ।
ब्रह्मचारी लोकचारी सर्वचारी सुचारवितः ॥ ४४ ॥

ईशान ईश्वरः कालो निशाचारी पिनाकधृकः ।
निमित्तस्थो निमित्तं च नंदिर्नंदिकरो हरिः ॥ ४५ ॥

नंदीश्वरश्च नंदी च नंदनो नंदिवर्धनः ।
भगस्याक्शि निहंता च कालो ब्रह्मविदांवरः ॥ ४६ ॥

चतुर्मुखो महालिंगश्चारुलिंगस्तथैव च ।
लिंगाध्यक्शः सुराध्यक्शो लोकाध्यक्शो युगावहः ॥ ४७ ॥

बीजाध्यक्शो बीजकर्ता‌உध्यात्मानुगतो बलः ।
इतिहास करः कल्पो गौतमो‌உथ जलेश्वरः ॥ ४८ ॥

दंभो ह्यदंभो वैदंभो वैश्यो वश्यकरः कविः ।
लोक कर्ता पशु पतिर्महाकर्ता महौषधिः ॥ ४९ ॥

अक्शरं परमं ब्रह्म बलवानः शक्र एव च ।
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः ॥ ५० ॥

बहुप्रसादः स्वपनो दर्पणो‌உथ त्वमित्रजितः ।
वेदकारः सूत्रकारो विद्वानः समरमर्दनः ॥ ५१ ॥

महामेघनिवासी च महाघोरो वशीकरः ।
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥ ५२ ॥

वृषणः शंकरो नित्यो वर्चस्वी धूमकेतनः ।
नीलस्तथा‌உंगलुब्धश्च शोभनो निरवग्रहः ॥ ५३ ॥

स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः ।
उत्संगश्च महांगश्च महागर्भः परो युवा ॥ ५४ ॥

कृष्णवर्णः सुवर्णश्चेंद्रियः सर्वदेहिनामः ।
महापादो महाहस्तो महाकायो महायशाः ॥ ५५ ॥

महामूर्धा महामात्रो महानेत्रो दिगालयः ।
महादंतो महाकर्णो महामेढ्रो महाहनुः ॥ ५६ ॥

महानासो महाकंबुर्महाग्रीवः श्मशानधृकः ।
महावक्शा महोरस्को अंतरात्मा मृगालयः ॥ ५७ ॥

लंबनो लंबितोष्ठश्च महामायः पयोनिधिः ।
महादंतो महादंष्ट्रो महाजिह्वो महामुखः ॥ ५८ ॥

महानखो महारोमा महाकेशो महाजटः ।
असपत्नः प्रसादश्च प्रत्ययो गिरि साधनः ॥ ५९ ॥

स्नेहनो‌உस्नेहनश्चैवाजितश्च महामुनिः ।
वृक्शाकारो वृक्श केतुरनलो वायुवाहनः ॥ ६० ॥

मंडली मेरुधामा च देवदानवदर्पहा ।
अथर्वशीर्षः सामास्य ऋकःसहस्रामितेक्शणः ॥ ६१ ॥

यजुः पाद भुजो गुह्यः प्रकाशो जंगमस्तथा ।
अमोघार्थः प्रसादश्चाभिगम्यः सुदर्शनः ॥ ६२ ॥

उपहारप्रियः शर्वः कनकः काझ्ण्चनः स्थिरः ।
नाभिर्नंदिकरो भाव्यः पुष्करस्थपतिः स्थिरः ॥ ६३ ॥

द्वादशस्त्रासनश्चाद्यो यघ्य़ो यघ्य़समाहितः ।
नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ ६४ ॥

सगणो गण कारश्च भूत भावन सारथिः ।
भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥ ६५ ॥

अगणश्चैव लोपश्च महा‌உ‌உत्मा सर्वपूजितः ।
शंकुस्त्रिशंकुः संपन्नः शुचिर्भूतनिषेवितः ॥ ६६ ॥

आश्रमस्थः कपोतस्थो विश्वकर्मापतिर्वरः ।
शाखो विशाखस्ताम्रोष्ठो ह्यमुजालः सुनिश्चयः ॥ ६७ ॥

कपिलो‌உकपिलः शूरायुश्चैव परो‌உपरः ।
गंधर्वो ह्यदितिस्तार्क्श्यः सुविघ्य़ेयः सुसारथिः ॥ ६८ ॥

परश्वधायुधो देवार्थ कारी सुबांधवः ।
तुंबवीणी महाकोपोर्ध्वरेता जलेशयः ॥ ६९ ॥

उग्रो वंशकरो वंशो वंशनादो ह्यनिंदितः ।
सर्वांगरूपो मायावी सुहृदो ह्यनिलो‌உनलः ॥ ७० ॥

बंधनो बंधकर्ता च सुबंधनविमोचनः ।
सयघ्य़ारिः सकामारिः महादंष्ट्रो महा‌உ‌உयुधः ॥ ७१ ॥

बाहुस्त्वनिंदितः शर्वः शंकरः शंकरो‌உधनः ।
अमरेशो महादेवो विश्वदेवः सुरारिहा ॥ ७२ ॥

अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा ।
अजैकपाच्च कापाली त्रिशंकुरजितः शिवः ॥ ७३ ॥

धन्वंतरिर्धूमकेतुः स्कंदो वैश्रवणस्तथा ।
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥ ७४ ॥

प्रभावः सर्वगो वायुरर्यमा सविता रविः ।
उदग्रश्च विधाता च मांधाता भूत भावनः ॥ ७५ ॥

रतितीर्थश्च वाग्मी च सर्वकामगुणावहः ।
पद्मगर्भो महागर्भश्चंद्रवक्त्रोमनोरमः ॥ ७६ ॥

बलवांश्चोपशांतश्च पुराणः पुण्यचझ्ण्चुरी ।
कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः ॥ ७७ ॥

सर्वाशयो दर्भशायी सर्वेषां प्राणिनांपतिः ।
देवदेवः मुखो‌உसक्तः सदसतः सर्वरत्नवितः ॥ ७८ ॥

कैलास शिखरावासी हिमवदः गिरिसंश्रयः ।
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥ ७९ ॥

वणिजो वर्धनो वृक्शो नकुलश्चंदनश्छदः ।
सारग्रीवो महाजत्रु रलोलश्च महौषधः ॥ ८० ॥

सिद्धार्थकारी सिद्धार्थश्चंदो व्याकरणोत्तरः ।
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥ ८१ ॥

प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः ।
सारंगो नवचक्रांगः केतुमाली सभावनः ॥ ८२ ॥

भूतालयो भूतपतिरहोरात्रमनिंदितः ॥ ८३ ॥

वाहिता सर्वभूतानां निलयश्च विभुर्भवः ।
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः ॥ ८४ ॥

धृतिमानः मतिमानः दक्शः सत्कृतश्च युगाधिपः ।
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः ॥ ८५ ॥

हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनामः ।
प्रतिष्ठायी महाहर्षो जितकामो जितेंद्रियः ॥ ८६ ॥

गांधारश्च सुरालश्च तपः कर्म रतिर्धनुः ।
महागीतो महानृत्तोह्यप्सरोगणसेवितः ॥ ८७ ॥

महाकेतुर्धनुर्धातुर्नैक सानुचरश्चलः ।
आवेदनीय आवेशः सर्वगंधसुखावहः ॥ ८८ ॥

तोरणस्तारणो वायुः परिधावति चैकतः ।
संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः ॥ ८९ ॥

नित्यात्मसहायश्च देवासुरपतिः पतिः ।
युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः ॥ ९० ॥

आषाढश्च सुषाडश्च ध्रुवो हरि हणो हरः ।
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥ ९१ ॥

शिरोहारी विमर्शश्च सर्वलक्शण भूषितः ।
अक्शश्च रथ योगी च सर्वयोगी महाबलः ॥ ९२ ॥

समाम्नायो‌உसमाम्नायस्तीर्थदेवो महारथः ।
निर्जीवो जीवनो मंत्रः शुभाक्शो बहुकर्कशः ॥ ९३ ॥

रत्न प्रभूतो रक्तांगो महा‌உर्णवनिपानवितः ।
मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपो निधिः ॥ ९४ ॥

आरोहणो निरोहश्च शलहारी महातपाः ।
सेनाकल्पो महाकल्पो युगायुग करो हरिः ॥ ९५ ॥

युगरूपो महारूपो पवनो गहनो नगः ।
न्याय निर्वापणः पादः पंडितो ह्यचलोपमः ॥ ९६ ॥

बहुमालो महामालः सुमालो बहुलोचनः ।
विस्तारो लवणः कूपः कुसुमः सफलोदयः ॥ ९७ ॥

वृषभो वृषभांकांगो मणि बिल्वो जटाधरः ।
इंदुर्विसर्वः सुमुखः सुरः सर्वायुधः सहः ॥ ९८ ॥

निवेदनः सुधाजातः सुगंधारो महाधनुः ।
गंधमाली च भगवानः उत्थानः सर्वकर्मणामः ॥ ९९ ॥

मंथानो बहुलो बाहुः सकलः सर्वलोचनः ।
तरस्ताली करस्ताली ऊर्ध्व संहननो वहः ॥ १०० ॥

छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महानः ।
मुंडो विरूपो विकृतो दंडि मुंडो विकुर्वणः ॥ १०१ ॥

हर्यक्शः ककुभो वज्री दीप्तजिह्वः सहस्रपातः ।
सहस्रमूर्धा देवेंद्रः सर्वदेवमयो गुरुः ॥ १०२ ॥

सहस्रबाहुः सर्वांगः शरण्यः सर्वलोककृतः ।
पवित्रं त्रिमधुर्मंत्रः कनिष्ठः कृष्णपिंगलः ॥ १०३ ॥

ब्रह्मदंडविनिर्माता शतघ्नी शतपाशधृकः ।
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥ १०४ ॥

गभस्तिर्ब्रह्मकृदः ब्रह्मा ब्रह्मविदः ब्राह्मणो गतिः ।
अनंतरूपो नैकात्मा तिग्मतेजाः स्वयंभुवः ॥ १०५ ॥

ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ।
चंदनी पद्ममाला‌உग्{}र्यः सुरभ्युत्तरणो नरः ॥ १०६ ॥

कर्णिकार महास्रग्वी नीलमौलिः पिनाकधृकः ।
उमापतिरुमाकांतो जाह्नवी धृगुमाधवः ॥ १०७ ॥

वरो वराहो वरदो वरेशः सुमहास्वनः ।
महाप्रसादो दमनः शत्रुहा श्वेतपिंगलः ॥ १०८ ॥

प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृकः ।
सर्वपार्श्व सुतस्तार्क्श्यो धर्मसाधारणो वरः ॥ १०९ ॥

चराचरात्मा सूक्श्मात्मा सुवृषो गो वृषेश्वरः ।
साध्यर्षिर्वसुरादित्यो विवस्वानः सविता‌உमृतः ॥ ११० ॥

व्यासः सर्वस्य संक्शेपो विस्तरः पर्ययो नयः ।
ऋतुः संवत्सरो मासः पक्शः संख्या समापनः ॥ १११ ॥

कलाकाष्ठा लवोमात्रा मुहूर्तो‌உहः क्शपाः क्शणाः ।
विश्वक्शेत्रं प्रजाबीजं लिंगमाद्यस्त्वनिंदितः ॥ ११२ ॥

सदसदः व्यक्तमव्यक्तं पिता माता पितामहः ।
स्वर्गद्वारं प्रजाद्वारं मोक्शद्वारं त्रिविष्टपमः ॥ ११३ ॥

निर्वाणं ह्लादनं चैव ब्रह्मलोकः परागतिः ।
देवासुरविनिर्माता देवासुरपरायणः ॥ ११४ ॥

देवासुरगुरुर्देवो देवासुरनमस्कृतः ।
देवासुरमहामात्रो देवासुरगणाश्रयः ॥ ११५ ॥

देवासुरगणाध्यक्शो देवासुरगणाग्रणीः ।
देवातिदेवो देवर्षिर्देवासुरवरप्रदः ॥ ११६ ॥

देवासुरेश्वरोदेवो देवासुरमहेश्वरः ।
सर्वदेवमयो‌உचिंत्यो देवता‌உ‌உत्मा‌உ‌உत्मसंभवः ॥ ११७ ॥

उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजो‌உंबरः ।
ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः ॥ ११८ ॥

विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ।
प्रयुक्तः शोभनो वर्जैशानः प्रभुरव्ययः ॥ ११९ ॥

गुरुः कांतो निजः सर्गः पवित्रः सर्ववाहनः ।
शृंगी शृंगप्रियो बभ्रू राजराजो निरामयः ॥ १२० ॥

अभिरामः सुरगणो विरामः सर्वसाधनः ।
ललाटाक्शो विश्वदेहो हरिणो ब्रह्मवर्चसः ॥ १२१ ॥

स्थावराणांपतिश्चैव नियमेंद्रियवर्धनः ।
सिद्धार्थः सर्वभूतार्थो‌உचिंत्यः सत्यव्रतः शुचिः ॥ १२२ ॥

व्रताधिपः परं ब्रह्म मुक्तानां परमागतिः ।
विमुक्तो मुक्ततेजाश्च श्रीमानः श्रीवर्धनो जगतः ॥ १२३ ॥

श्रीमानः श्रीवर्धनो जगतः ॐ नम इति ॥

इति श्री महाभारते अनुशासन पर्वे श्री शिव सहस्रनाम स्तोत्रम् संपूर्णम् ॥

Shiva Sahasra Nama Stotram in Other Languages

Write Your Comment

Discover more from HinduPad

Subscribe now to keep reading and get access to the full archive.

Continue reading