Sri Mahalakshmi Chaturvimsati Namavali is a stotram about the 24 names of Goddess Maha Lakshmi.
It is mainly chanted for Lakshmi Puja during Diwali, Akshaya Tritiya, Mahalakshmi Pujan and Lakshmi Pujan during Navratri.
Here is the text or lyrics this stotram..
Sri venkateshwa mahishee mahalakshmi preetyartham sri venkatesha mahishee mahalakshmi chaturvimshati namabhih sri venkatesha mahishee maha lakshmi archanam karishye
Asya sri mahalakshmi chatur vimshathi naama mantrasya brahma rushih anushtup chandam
Sri mahalakshmi devataa sri venkatesha mahishee mahalakshmi preetyarthe japey viniyogah
Dhyanam
Eeshanam jagatho asya venkatapather vishno paraam preyaseem thadvaksha thala nitya vaasarasikaam thatkshanti samvardhineem
Padmalamkrutha paanipallava yugaam padmasanastham shriyam vatsalyaadi gunojjwalam bhagavathim vande jaganmatharam //
Om sriyai namah
Om lokadhatrai namah
Om brahma mathre namah
Om padma nethrayai namah
Om padmamukhyai namah
Om prasannamukha padmayai namah
Om padmakanthyai namah
Om bilvavanasthayai namah
Om vishnupathnyai namah
Om vichitra kshauma dharinyai namah
Om pruthu shronyai namah
Om pakva bilva phala peenatunga sthanyai namah
Om surakta padma patrabha kara paada thalayai namah
Om shubhayai namah
Om saratnangada keyura kanchinupura shobhithayai namah
Om yaksha kardama samlipta sarvangayai namah
Om katakojwalayai namah
Om mangalya bharanai shiptrai rmukta haarai rvibhushitayai namah
Om taatankai ravathamsaischa shobhamaana mukhambhujayai namah
Om padmahasthayai namah
Om hari vallabhayai namah
Om rugyajuspama rupayai namah
Om vidyayai namah
Om abdhijayai namah
Evam chaturvimshati namabhih bilva pathrai lakshmi archanam kuryath / thena sarvabhishta siddhirbhavathi /
Ithi Mahalakshmi Chaturvimshati Namavali