Author: Markandeya
dhyaanaM
nagaadheeSvara viShtraaM phaNi phaNOttMsOru ratnaavaLee
bhaasvad dEha lataaM nibhou nEtrayOdbhaasitaam |
maalaa kuMbha kapaala neeraja karaaM chaMdraa ardha chooDhaaMbaraaM
sarvESvara bhairavaaMga nilayaaM padmaavateechiMtayE ||
RuShiruvaaca ||1||
ityaakarNya vacO dEvyaaH sa dootOmarShapooritaH |
samaacaShTa samaagamya daityaraajaaya vistaraat || 2 ||
tasya dootasya tadvaakyamaakarNyaasuraraaT tataH |
sa krOdhaH praaha daityaanaamadhipaM dhoomralOcanam ||3||
hE dhoomralOcanaaSu tvaM svasainya parivaaritaH|
taamaanaya ballaadduShTaaM kESaakarShaNa vihvalaam ||4||
tatparitraaNadaH kaScidyadi vOttiShThatEparaH|
sa hantavyOmarOvaapi yakShO gandharva Eva vaa ||5||
RuShiruvaaca ||6||
tEnaagnyaptastataH SeeghraM sa daityO dhoomralOcanaH|
vRutaH ShaShTyaa sahasraaNaam asuraaNaaMdrutaMyamau ||6||
na dRuShTvaa taaM tatO dEveeM tuhinaacala saMsthitaaM|
jagaadOccaiH prayaaheeti moolaM SumbaniSumbhayOH ||8||
na cEtpreetyaadya bhavatee madbhartaaramupaiShyati
tatO balaannayaamyESha kESaakarShaNavihvalaam ||9||
dEvyuvaaca ||10||
daityESvarENa prahitO balavaanbalasaMvRutaH|
balaannayasi maamEvaM tataH kiM tE karOmyaham ||11||
RuShiruvaaca ||12||
ityuktaH sObhyadhaavattaam asurO dhoomralOcanaH|
hoonkaarENaiva taM bhasma saa cakaaraambikaa tadaa ||13||
atha kruddhaM mahaasainyam asuraaNaaM tathaambikaa|
vavarSha saayukaisteekShNaistathaa SaktiparaSvadhaiH ||14||
tatO dhutasaTaH kOpaatkRutvaa naadaM subhairavam|
papaataasura sEnaayaaM siMhO dEvyaaH svavaahanaH ||15||
kaaMScitkaraprahaarENa daityaanaasyEna caapaaraan|
aakraantyaa caadharENyaan jaghaana sa mahaasuraan ||16||
kEShaancitpaaTayaamaasa nakhaiH kOShThaani kEsaree|
tathaa talaprahaarENa SiraaMsi kRutavaan pRuthak ||17||
vicCinnabaahuSirasaH kRutaastEna tathaaparE|
papauca rudhiraM kOShThaadanyEShaaM dhutakEsaraH ||18||
kShaNEna tadbalaM sarvaM kShayaM neetaM mahaatmanaa|
tEna kEsariNaa dEvyaa vaahanEnaatikOpinaa ||19||
Srutvaa tamasuraM dEvyaa nihataM dhoomralOcanam|
balaM ca kShayitaM kRutsnaM dEvee kEsariNaa tataH ||20||
cukOpa daityaadhipatiH SumbhaH prasphuritaadharaH|
aagnyaapayaamaasa ca tau caNDamuNDau mahaasurau ||21||
hEcaNDa hE muNDa balairbahubhiH parivaaritau
tatra gacCata gatvaa ca saa samaaneeyataaM laghu ||22||
kESEShvaakRuShya baddhvaa vaa yadi vaH saMSayO yudhi|
tadaaSEShaa yudhaiH sarvair asurairvinihanyataaM ||23||
tasyaaM hataayaaM duShTaayaaM siMhE ca vinipaatitE|
SeeghramaagamyataaM badvaa gRuheetvaataamathaambikaam ||24||
|| svasti Sree maarkaNDEya puraaNE saavarnikEmanvantarE dEvi mahatmyE SumbhaniSumbhasEnaaneedhoomralOcanavadhO naama ShaShTO dhyaayaH ||
aahuti
OM kleeM jayaMtee saaMgaayai saSaktikaayai saparivaaraayai savaahanaayai mahaahutiM samarpayaami namaH svaahaa ||