Devi Mahatmyam Durga Saptasati Chapter 6 in English

Author: Markandeya

dhyaanaM
nagaadheeSvara viShtraaM phaNi phaNOttMsOru ratnaavaLee
bhaasvad dEha lataaM nibhou nEtrayOdbhaasitaam |
maalaa kuMbha kapaala neeraja karaaM chaMdraa ardha chooDhaaMbaraaM
sarvESvara bhairavaaMga nilayaaM padmaavateechiMtayE ||

RuShiruvaaca ||1||

ityaakarNya vacO dEvyaaH sa dootOmarShapooritaH |
samaacaShTa samaagamya daityaraajaaya vistaraat || 2 ||

tasya dootasya tadvaakyamaakarNyaasuraraaT tataH |
sa krOdhaH praaha daityaanaamadhipaM dhoomralOcanam ||3||

hE dhoomralOcanaaSu tvaM svasainya parivaaritaH|
taamaanaya ballaadduShTaaM kESaakarShaNa vihvalaam ||4||

tatparitraaNadaH kaScidyadi vOttiShThatEparaH|
sa hantavyOmarOvaapi yakShO gandharva Eva vaa ||5||

RuShiruvaaca ||6||

tEnaagnyaptastataH SeeghraM sa daityO dhoomralOcanaH|
vRutaH ShaShTyaa sahasraaNaam asuraaNaaMdrutaMyamau ||6||

na dRuShTvaa taaM tatO dEveeM tuhinaacala saMsthitaaM|
jagaadOccaiH prayaaheeti moolaM SumbaniSumbhayOH ||8||

na cEtpreetyaadya bhavatee madbhartaaramupaiShyati
tatO balaannayaamyESha kESaakarShaNavihvalaam ||9||

dEvyuvaaca ||10||

daityESvarENa prahitO balavaanbalasaMvRutaH|
balaannayasi maamEvaM tataH kiM tE karOmyaham ||11||

RuShiruvaaca ||12||

ityuktaH sObhyadhaavattaam asurO dhoomralOcanaH|
hoonkaarENaiva taM bhasma saa cakaaraambikaa tadaa ||13||

atha kruddhaM mahaasainyam asuraaNaaM tathaambikaa|
vavarSha saayukaisteekShNaistathaa SaktiparaSvadhaiH ||14||

tatO dhutasaTaH kOpaatkRutvaa naadaM subhairavam|
papaataasura sEnaayaaM siMhO dEvyaaH svavaahanaH ||15||

kaaMScitkaraprahaarENa daityaanaasyEna caapaaraan|
aakraantyaa caadharENyaan jaghaana sa mahaasuraan ||16||

kEShaancitpaaTayaamaasa nakhaiH kOShThaani kEsaree|
tathaa talaprahaarENa SiraaMsi kRutavaan pRuthak ||17||

vicCinnabaahuSirasaH kRutaastEna tathaaparE|
papauca rudhiraM kOShThaadanyEShaaM dhutakEsaraH ||18||

kShaNEna tadbalaM sarvaM kShayaM neetaM mahaatmanaa|
tEna kEsariNaa dEvyaa vaahanEnaatikOpinaa ||19||

Srutvaa tamasuraM dEvyaa nihataM dhoomralOcanam|
balaM ca kShayitaM kRutsnaM dEvee kEsariNaa tataH ||20||

cukOpa daityaadhipatiH SumbhaH prasphuritaadharaH|
aagnyaapayaamaasa ca tau caNDamuNDau mahaasurau ||21||

hEcaNDa hE muNDa balairbahubhiH parivaaritau
tatra gacCata gatvaa ca saa samaaneeyataaM laghu ||22||

kESEShvaakRuShya baddhvaa vaa yadi vaH saMSayO yudhi|
tadaaSEShaa yudhaiH sarvair asurairvinihanyataaM ||23||

tasyaaM hataayaaM duShTaayaaM siMhE ca vinipaatitE|
SeeghramaagamyataaM badvaa gRuheetvaataamathaambikaam ||24||

|| svasti Sree maarkaNDEya puraaNE saavarnikEmanvantarE dEvi mahatmyE SumbhaniSumbhasEnaaneedhoomralOcanavadhO naama ShaShTO dhyaayaH ||

aahuti
OM kleeM jayaMtee saaMgaayai saSaktikaayai saparivaaraayai savaahanaayai mahaahutiM samarpayaami namaH svaahaa ||

Devi Mahatmyam Durga Saptasati Chapter 6 in Other Languages

Write Your Comment