Author: Markandeya
dhyaanaM
kaalaabhraabhaaM kaTaakShair ari kula bhayadaaM mouLi baddhEMdu rEkhaaM
SaMkha chakra kRupaaNaM triSikha mapi karair udvahanteeM trinRtraam |
siMha skaMdaadhirooDhaaM tribhuvana makhilaM tEjasaa poorayaMteeM
dhyaayEd durgaaM jayaakhyaaM tridaSa parivRutaaM sEvitaaM siddhi kaamaiH ||
RuShiruvaaca ||1||
SakraadayaH suragaNaa nihatEtiveeryE
tasminduraatmani suraaribalE ca dEvyaa |
taaM tuShTuvuH praNatinamraSirOdharaaMsaa
vaagbhiH praharShapulakOdgamacaarudEhaaH || 2 ||
dEvyaa yayaa tatamidaM jagadaatmaSaktyaa
niHSEShadEvagaNaSaktisamoohamoortyaa |
taamambikaamakhiladEvamaharShipoojyaaM
bhaktyaa nataaH sma vidadhaatuSubhaani saa naH ||3||
yasyaaH prabhaavamatulaM bhagavaananantO
brahmaa haraSca nahi vaktumalaM balaM ca |
saa caNDikaakhila jagatparipaalanaaya
naaSaaya caaSubhabhayasya matiM karOtu ||4||
yaa SreeH svayaM sukRutinaaM bhavanEShvalakShmeeH
paapaatmanaaM kRutadhiyaaM hRudayEShu buddhiH |
Sradthaa sataaM kulajanaprabhavasya lajjaa
taaM tvaaM nataaH sma paripaalaya dEvi viSvam ||5||
kiM varNayaama tavaroopa macintyamEtat
kincaativeeryamasurakShayakaari bhoori |
kiM caahavEShu caritaani tavaatbhutaani
sarvEShu dEvyasuradEvagaNaadikEShu | ||6||
hEtuH samastajagataaM triguNaapi dOShaiH
na gnyaayasE hariharaadibhiravyapaaraa |
sarvaaSrayaakhilamidaM jagadaMSabhootaM
avyaakRutaa hi paramaa prakRutistvamaadyaa ||6||
yasyaaH samastasurataa samudeeraNEna
tRuptiM prayaati sakalEShu makhEShu dEvi |
svaahaasi vai pitRu gaNasya ca tRupti hEtu
ruccaaryasE tvamata Eva janaiH svadhaaca ||8||
yaa muktihEturavicintya mahaavrataa tvaM
abhyasyasE suniyatEndriyatatvasaaraiH |
mOkShaarthibhirmunibhirastasamastadOShai
rvidyaasi saa bhagavatee paramaa hi dEvi ||9||
Sabdaatmikaa suvimalargyajuShaaM nidhaanaM
mudgeetharamyapadapaaThavataaM ca saamnaam |
dEvee trayee bhagavatee bhavabhaavanaaya
vaartaasi sarva jagataaM paramaartihantree ||10||
mEdhaasi dEvi viditaakhilaSaastrasaaraa
durgaasi durgabhavasaagarasanaurasangaa |
SreeH kaiTa bhaarihRudayaikakRutaadhivaasaa
gauree tvamEva SaSimauLikRuta pratiShThaa ||11||
eeShatsahaasamamalaM paripoorNa candra
bimbaanukaari kanakOttamakaantikaantam |
atyadbhutaM prahRutamaattaruShaa tathaapi
vaktraM vilOkya sahasaa mahiShaasurENa ||12||
dRuShTvaatu dEvi kupitaM bhrukuTeekaraaLa
mudyacCaSaankasadRuSacCavi yanna sadyaH |
praaNaan mumOca mahiShastadateeva citraM
kairjeevyatE hi kupitaantakadarSanEna | ||13||
dEvipraseeda paramaa bhavatee bhavaaya
sadyO vinaaSayasi kOpavatee kulaani |
vignyaatamEtadadhunaiva yadastamEtat
nneetaM balaM suvipulaM mahiShaasurasya ||14||
tE sammataa janapadEShu dhanaani tEShaaM
tEShaaM yaSaaMsi na cha seedati dharmavargaH |
dhanyaasta^^Eva nibhRutaatmajabhRutyadaaraa
yEShaaM sadaabhyudayadaa bhavatee prasannaa ||15||
dharmyaaNi dEvi sakalaani sadaiva karmaani
NyatyaadRutaH pratidinaM sukRutee karOti |
svargaM prayaati ca tatO bhavatee prasaadaa
llOkatrayEpi phaladaa nanu dEvi tEna ||16||
durgE smRutaa harasi bheeti maSEsha jantOH
svasthaiH smRutaa matimateeva SubhaaM dadaasi |
daaridryaduHkhabhayahaariNi kaa tvadanyaa
sarvOpakaarakaraNaaya sadaardracittaa ||17||
Ebhirhatairjagadupaiti sukhaM tathaitE
kurvantu naama narakaaya ciraaya paapam |
saMgraamamRutyumadhigamya divaMprayaantu
matvEti noonamahitaanvinihaMsi dEvi ||18||
dRuShTvaiva kiM na bhavatee prakarOti bhasma
sarvaasuraanariShu yatprahiNOShi Sastram |
lOkaanprayaantu ripavOpi hi Sastrapootaa
itthaM matirbhavati tEShvahi tEShusaadhvee ||19||
khaDga prabhaanikaravisphuraNaistadhOgraiH
SoolaagrakaantinivahEna dRuSOsuraaNaam |
yannaagataa vilayamaMSumadiMdukhaNDa
yOgyaananaM tava vilOka yataaM tadEtat ||20||
durvRutta vRutta SamanaM tava dEvi SeelaM
roopaM tathaitadavicintyamatulyamanyaiH |
veeryaM ca hantRu hRutadEvaparaakramaaNaaM
vairiShvapi prakaTitaiva dayaa tvayEttham ||21||
kEnOpamaa bhavatu tEsya paraakramasya
roopaM ca SatRubhaya kaaryatihaari kutra |
cittEkRupaa samaraniShTurataa ca dRuShTaa
tvayyEva dEvi varadE bhuvanatrayEpi ||22||
trailOkyamEtadakhilaM ripunaaSanEna
traataM tvayaa samaramoordhani tEpi hatvaa |
neetaa divaM ripugaNaa bhayamapyapaastaM
asmaakamunmadasuraaribhavaM namastE ||23||
SoolEna paahi nO dEvi paahi khaDgEna caambhikE |
ghaNTaasvanEna naH paahi caapajyaanisvanEna ca ||24||
praacyaaM rakSha prateecyaaM ca caNDikE rakSha dakShiNE |
bhraamaNEnaatmaSoolasya uttarasyaaM tathESvaree ||25||
saumyaani yaani roopaaNi trailOkyE vicarantitE |
yaani caatyanta ghOraaNi tairakShaasmaaMstathaabhuvam ||26||
khaDgaSoolagadaadeeni yaani caastraaNi tEmbikE |
karapallavasangeeni tairasmaanrakSha sarvataH ||27||
RuShiruvaaca ||28||
EvaM stutaa surairdivyaiH kusumairnandanOdbhavaiH |
arcitaa jagataaM dhaatree tathaa gandhaanu lEpanaiH ||29||
bhaktyaa samastaisri SairdivyairdhoopaiH sudhoopitaa |
praaha prasaadasumukhee samastaan praNataan suraan| ||30||
dEvyuvaaca ||31||
vriyataaM tridaSaaH sarvE yadasmattObhivaanCitam ||32||
dEvaa oocu ||33||
bhagavatyaa kRutaM sarvaM na kincidavaSiShyatE |
yadayaM nihataH Satru rasmaakaM mahiShaasuraH ||34||
yadicaapi varO dEya stvayaasmaakaM mahESvari |
saMsmRutaa saMsmRutaa tvaM nO hiM sEthaaHparamaapadaH||35||
yaSca martyaH stavairEbhistvaaM stOShyatyamalaananE |
tasya vittarddhivibhavairdhanadaaraadi sampadaam ||36||
vRuddayE smatprasannaa tvaM bhavEthaaH sarvadaambhikE ||37||
RuShiruvaaca ||38||
iti prasaaditaa dEvairjagatOrthE tathaatmanaH |
tathEtyuktvaa bhadrakaaLee babhoovaantarhitaa nRupa ||39||
ityEtatkathitaM bhoopa sambhootaa saa yathaapuraa |
dEvee dEvaSareerEbhyO jagatprayahitaiShiNee ||40||
punaSca gauree dEhaatsaa samudbhootaa yathaabhavat |
vadhaaya duShTa daityaanaaM tathaa SumbhaniSumbhayOH ||41||
rakShaNaaya ca lOkaanaaM dEvaanaamupakaariNee |
tacCRu NuShva mayaakhyaataM yathaavatkathayaamitE
hreem OM ||42||
|| jaya jaya Sree maarkaNDEya puraaNE saavarnikE manvantarE dEvi mahatmyE Sakraadistutirnaama caturdhOdhyaayaH samaaptam ||
aahuti
hreeM jayaMtee saaMgaayai saayudhaayai saSaktikaayai saparivaaraayai savaahanaayai Sree mahaalakShmyai lakShmee beejaadiShTaayai mahaahutiM samarpayaami namaH svaahaa ||