Devi Mahatmyam Durga Saptasati Chapter 4 in English

Author: Markandeya

dhyaanaM
kaalaabhraabhaaM kaTaakShair ari kula bhayadaaM mouLi baddhEMdu rEkhaaM
SaMkha chakra kRupaaNaM triSikha mapi karair udvahanteeM trinRtraam |
siMha skaMdaadhirooDhaaM tribhuvana makhilaM tEjasaa poorayaMteeM
dhyaayEd durgaaM jayaakhyaaM tridaSa parivRutaaM sEvitaaM siddhi kaamaiH ||

RuShiruvaaca ||1||

SakraadayaH suragaNaa nihatEtiveeryE
tasminduraatmani suraaribalE ca dEvyaa |
taaM tuShTuvuH praNatinamraSirOdharaaMsaa
vaagbhiH praharShapulakOdgamacaarudEhaaH || 2 ||

dEvyaa yayaa tatamidaM jagadaatmaSaktyaa
niHSEShadEvagaNaSaktisamoohamoortyaa |
taamambikaamakhiladEvamaharShipoojyaaM
bhaktyaa nataaH sma vidadhaatuSubhaani saa naH ||3||

yasyaaH prabhaavamatulaM bhagavaananantO
brahmaa haraSca nahi vaktumalaM balaM ca |
saa caNDikaakhila jagatparipaalanaaya
naaSaaya caaSubhabhayasya matiM karOtu ||4||

yaa SreeH svayaM sukRutinaaM bhavanEShvalakShmeeH
paapaatmanaaM kRutadhiyaaM hRudayEShu buddhiH |
Sradthaa sataaM kulajanaprabhavasya lajjaa
taaM tvaaM nataaH sma paripaalaya dEvi viSvam ||5||

kiM varNayaama tavaroopa macintyamEtat
kincaativeeryamasurakShayakaari bhoori |
kiM caahavEShu caritaani tavaatbhutaani
sarvEShu dEvyasuradEvagaNaadikEShu | ||6||

hEtuH samastajagataaM triguNaapi dOShaiH
na gnyaayasE hariharaadibhiravyapaaraa |
sarvaaSrayaakhilamidaM jagadaMSabhootaM
avyaakRutaa hi paramaa prakRutistvamaadyaa ||6||

yasyaaH samastasurataa samudeeraNEna
tRuptiM prayaati sakalEShu makhEShu dEvi |
svaahaasi vai pitRu gaNasya ca tRupti hEtu
ruccaaryasE tvamata Eva janaiH svadhaaca ||8||

yaa muktihEturavicintya mahaavrataa tvaM
abhyasyasE suniyatEndriyatatvasaaraiH |
mOkShaarthibhirmunibhirastasamastadOShai
rvidyaasi saa bhagavatee paramaa hi dEvi ||9||

Sabdaatmikaa suvimalargyajuShaaM nidhaanaM
mudgeetharamyapadapaaThavataaM ca saamnaam |
dEvee trayee bhagavatee bhavabhaavanaaya
vaartaasi sarva jagataaM paramaartihantree ||10||

mEdhaasi dEvi viditaakhilaSaastrasaaraa
durgaasi durgabhavasaagarasanaurasangaa |
SreeH kaiTa bhaarihRudayaikakRutaadhivaasaa
gauree tvamEva SaSimauLikRuta pratiShThaa ||11||

eeShatsahaasamamalaM paripoorNa candra
bimbaanukaari kanakOttamakaantikaantam |
atyadbhutaM prahRutamaattaruShaa tathaapi
vaktraM vilOkya sahasaa mahiShaasurENa ||12||

dRuShTvaatu dEvi kupitaM bhrukuTeekaraaLa
mudyacCaSaankasadRuSacCavi yanna sadyaH |
praaNaan mumOca mahiShastadateeva citraM
kairjeevyatE hi kupitaantakadarSanEna | ||13||

dEvipraseeda paramaa bhavatee bhavaaya
sadyO vinaaSayasi kOpavatee kulaani |
vignyaatamEtadadhunaiva yadastamEtat
nneetaM balaM suvipulaM mahiShaasurasya ||14||

tE sammataa janapadEShu dhanaani tEShaaM
tEShaaM yaSaaMsi na cha seedati dharmavargaH |
dhanyaasta^^Eva nibhRutaatmajabhRutyadaaraa
yEShaaM sadaabhyudayadaa bhavatee prasannaa ||15||

dharmyaaNi dEvi sakalaani sadaiva karmaani
NyatyaadRutaH pratidinaM sukRutee karOti |
svargaM prayaati ca tatO bhavatee prasaadaa
llOkatrayEpi phaladaa nanu dEvi tEna ||16||

durgE smRutaa harasi bheeti maSEsha jantOH
svasthaiH smRutaa matimateeva SubhaaM dadaasi |
daaridryaduHkhabhayahaariNi kaa tvadanyaa
sarvOpakaarakaraNaaya sadaardracittaa ||17||

Ebhirhatairjagadupaiti sukhaM tathaitE
kurvantu naama narakaaya ciraaya paapam |
saMgraamamRutyumadhigamya divaMprayaantu
matvEti noonamahitaanvinihaMsi dEvi ||18||

dRuShTvaiva kiM na bhavatee prakarOti bhasma
sarvaasuraanariShu yatprahiNOShi Sastram |
lOkaanprayaantu ripavOpi hi Sastrapootaa
itthaM matirbhavati tEShvahi tEShusaadhvee ||19||

khaDga prabhaanikaravisphuraNaistadhOgraiH
SoolaagrakaantinivahEna dRuSOsuraaNaam |
yannaagataa vilayamaMSumadiMdukhaNDa
yOgyaananaM tava vilOka yataaM tadEtat ||20||

durvRutta vRutta SamanaM tava dEvi SeelaM
roopaM tathaitadavicintyamatulyamanyaiH |
veeryaM ca hantRu hRutadEvaparaakramaaNaaM
vairiShvapi prakaTitaiva dayaa tvayEttham ||21||

kEnOpamaa bhavatu tEsya paraakramasya
roopaM ca SatRubhaya kaaryatihaari kutra |
cittEkRupaa samaraniShTurataa ca dRuShTaa
tvayyEva dEvi varadE bhuvanatrayEpi ||22||

trailOkyamEtadakhilaM ripunaaSanEna
traataM tvayaa samaramoordhani tEpi hatvaa |
neetaa divaM ripugaNaa bhayamapyapaastaM
asmaakamunmadasuraaribhavaM namastE ||23||

SoolEna paahi nO dEvi paahi khaDgEna caambhikE |
ghaNTaasvanEna naH paahi caapajyaanisvanEna ca ||24||

praacyaaM rakSha prateecyaaM ca caNDikE rakSha dakShiNE |
bhraamaNEnaatmaSoolasya uttarasyaaM tathESvaree ||25||

saumyaani yaani roopaaNi trailOkyE vicarantitE |
yaani caatyanta ghOraaNi tairakShaasmaaMstathaabhuvam ||26||

khaDgaSoolagadaadeeni yaani caastraaNi tEmbikE |
karapallavasangeeni tairasmaanrakSha sarvataH ||27||

RuShiruvaaca ||28||

EvaM stutaa surairdivyaiH kusumairnandanOdbhavaiH |
arcitaa jagataaM dhaatree tathaa gandhaanu lEpanaiH ||29||

bhaktyaa samastaisri SairdivyairdhoopaiH sudhoopitaa |
praaha prasaadasumukhee samastaan praNataan suraan| ||30||

dEvyuvaaca ||31||

vriyataaM tridaSaaH sarvE yadasmattObhivaanCitam ||32||

dEvaa oocu ||33||

bhagavatyaa kRutaM sarvaM na kincidavaSiShyatE |
yadayaM nihataH Satru rasmaakaM mahiShaasuraH ||34||

yadicaapi varO dEya stvayaasmaakaM mahESvari |
saMsmRutaa saMsmRutaa tvaM nO hiM sEthaaHparamaapadaH||35||

yaSca martyaH stavairEbhistvaaM stOShyatyamalaananE |
tasya vittarddhivibhavairdhanadaaraadi sampadaam ||36||

vRuddayE smatprasannaa tvaM bhavEthaaH sarvadaambhikE ||37||

RuShiruvaaca ||38||

iti prasaaditaa dEvairjagatOrthE tathaatmanaH |
tathEtyuktvaa bhadrakaaLee babhoovaantarhitaa nRupa ||39||

ityEtatkathitaM bhoopa sambhootaa saa yathaapuraa |
dEvee dEvaSareerEbhyO jagatprayahitaiShiNee ||40||

punaSca gauree dEhaatsaa samudbhootaa yathaabhavat |
vadhaaya duShTa daityaanaaM tathaa SumbhaniSumbhayOH ||41||

rakShaNaaya ca lOkaanaaM dEvaanaamupakaariNee |
tacCRu NuShva mayaakhyaataM yathaavatkathayaamitE
hreem OM ||42||

|| jaya jaya Sree maarkaNDEya puraaNE saavarnikE manvantarE dEvi mahatmyE Sakraadistutirnaama caturdhOdhyaayaH samaaptam ||

aahuti
hreeM jayaMtee saaMgaayai saayudhaayai saSaktikaayai saparivaaraayai savaahanaayai Sree mahaalakShmyai lakShmee beejaadiShTaayai mahaahutiM samarpayaami namaH svaahaa ||

Devi Mahatmyam Durga Saptasati Chapter 4 in Other Languages

Write Your Comment