Author: Markandeya
dhyaanaM
OM baalaarka maMDalaabhaasaaM caturbaahuM trilOcanaam |
paaSaaMkuSa varaabheeteerdhaarayaMteeM SivaaM bhajE ||
RuShiruvaaca || 1 ||
EtattE kathitaM bhoopa dEveemaahaatmyamuttamam |
EvaMprabhaavaa saa dEvee yayEdaM dhaaryatE jagat ||2||
vidyaa tathaiva kriyatE bhagavadviShNumaayayaa |
tayaa tvamESha vaiSyaSca tathaivaanyE vivEkinaH ||3||
tayaa tvamESha vaiSyaSca tathaivaanyE vivEkinaH|
mOhyantE mOhitaaScaiva mOhamEShyanti caaparE ||4||
taamupaihi mahaaraaja SaraNaM paramESvareeM|
aaraadhitaa saiva nRuNaaM bhOgasvargaapavargadaa ||5||
maarkaNDEya uvaaca ||6||
iti tasya vacaH SRutvaa surathaH sa naraadhipaH|
praNipatya mahaabhaagaM tamRuShiM saMSitavratam ||7||
nirviNNOtimamatvEna raajyaapaharENana ca|
jagaama sadyastapasE saca vaiSyO mahaamunE ||8||
sandarSanaarthamambhaayaa na’006C;pulina maasthitaH|
sa ca vaiSyastapastEpE dEvee sooktaM paraM japan ||9||
tau tasmin pulinE dEvyaaH kRutvaa moortiM maheemayeem|
arhaNaaM cakratustasyaaH puShpadhoopaagnitarpaNaiH ||10||
niraahaarau yataahaarau tanmanaskau samaahitau|
dadatustau baliMcaiva nijagaatraasRugukShitam ||11||
EvaM samaaraadhayatOstribhirvarShairyataatmanOH|
parituShTaa jagaddhaatree pratyakShaM praaha caNDikaa ||12||
dEvyuvaacaa||13||
yatpraarthyatE tvayaa bhoopa tvayaa ca kulanandana|
mattastatpraapyataaM sarvaM parituShTaa dadaamitE||14||
maarkaNDEya uvaaca||15||
tatO vavrE nRupO raajyamavibhraMSyanyajanmani|
atraivaca ca nijam raajyaM hataSatrubalaM balaat||16||
sOpi vaiSyastatO gnyaanaM vavrE nirviNNamaanasaH|
mamEtyahamiti praagnyaH sajgavicyuti kaarakam ||17||
dEvyuvaaca||18||
svalpairahObhir nRupatE svaM raajyaM praapsyatE bhavaan|
hatvaa ripoonaskhalitaM tava tatra bhaviShyati||19||
mRutaSca bhooyaH sampraapya janma dEvaadvivasvataH|
saavarNikO manurnaama bhavaanbhuvi bhaviShyati||20||
vaiSya varya tvayaa yaSca varOsmattObhivaancitaH|
taM prayacCaami saMsiddhyai tava gnyaanaM bhaviShyati||21||
maarkaNDEya uvaaca
iti datvaa tayOrdEvee yathaakhilaShitaM varaM|
bhabhoovaantarhitaa sadyO bhaktyaa taabhyaamabhiShTutaa||22||
EvaM dEvyaa varaM labdhvaa surathaH kShatriyarShabhaH|
sooryaajjanma samaasaadya saavarNirbhavitaa manuH||23||
iti datvaa tayOrdEvee yathabhilaShitaM varam|
babhoovaantarhitaa sadhyO bhaktyaa taabhyaamabhiShTutaa||24||
EvaM dEvyaa varaM labdhvaa surathaH kShatriyarShabhaH|
sooryaajjanma samaasaadya saavarNirbhavitaa manuH||25||
|kleem OM|
|| jaya jaya Sree maarkaNDEyapuraaNE saavarNikE manvantarE dEveemahatymE surathavaiSya yOrvara pradaanaM naama trayOdaSOdhyaayasamaaptam ||
||Sree sapta Satee dEveemahatmyam samaaptam ||
| OM tat sat |
aahuti
OM kleeM jayaMtee saaMgaayai saSaktikaayai saparivaaraayai savaahanaayai Sree mahaatripurasuMdaryai mahaahutiM samarpayaami namaH svaahaa ||
OM khaDginee Soolinee ghoraa gadinee chakriNee tathaa
SaMkhiNee chaapinee baaNaa bhuSuMDeeparighaayudhaa | hRudayaaya namaH |
OM SoolEna paahinO dEvi paahi khaDgEna chaaMbikE|
ghaMTaasvanEna naH paahi chaapajyaanisvanEna cha SiraSEsvaahaa |
OM praachyaaM rakSha prateechyaaM cha chaMDikE dakSharakShiNE
bhraamarE naatma Sulasya uttarasyaaM tathESvari | Sikhaayai vaShaT |
OM soumyaani yaaniroopaaNi trailOkyE vicharaMtitE
yaani chaatyaMta ghOraaNi tai rakShaasmaaM stathaa bhuvaM kavachaaya hum |
OM khaDga Soola gadaa deeni yaani chaastaaNi tEMbikE
karapallavasaMgeeni tairasmaa nrakSha sarvataH nEtratrayaaya vaShaT |
OM sarvasvaroopE sarvESE sarva Sakti samanvitE
bhayEbhyastraahinO dEvi durgE dEvi namOstutE | karatala karapRuShTaabhyaaM namaH |
OM bhoorbhuva ssuvaH iti digvimikaH |
Devi Mahatmyam Durga Saptasati Chapter 13 in Other Languages