Dakaradi Sree Durga Sahasra Nama Stotram in Hindi | दकारादि दुर्गा सहस्र नाम स्तोत्रम

Dakaradi Sree Durga Sahasra Nama Stotram in Hindi | दकारादि दुर्गा सहस्र नाम स्तोत्रम.. Lyrics of Dakaradi Sree Durga Sahasra Nama Stotram in Hindi | दकारादि दुर्गा सहस्र नाम स्तोत्रम

श्रीगणेशाय नमः ।
श्रीदेव्युवाच ।

मम नामसहस्रं च शिवपूर्वविनिर्मितम् ।
तत्पठ्यतां विधानेन तदा सर्वं भविष्यति ॥ १ ॥

इत्युक्त्वा पार्वती देवी श्रावयामास तच्चतान् ।
तदेव नाम साहस्रं दकारादि वरानने ॥ २ ॥

रोगदारिद्र्य दौर्भाग्यशोकदुःखविनाशकम् ।
सर्वासां पूजितं नाम श्रीदुर्गादेवता मता ॥ ३ ॥

निजबीजं भवेद् बीजं मंत्रं कीलकमुच्यते ।
सर्वाशापूरणे देवि विनियोगः प्रकीर्त्तितः ॥ ४ ॥

ॐ अस्य श्रीदकारादिदुर्गासहस्रनामस्तोत्रस्य ।
शिव ऋषिः, अनुष्टुप् छंदः,
श्रीदुर्गादेवता, दुं बीजं, दुं कीलकं,
दुःखदारिद्र्यरोगशोकनिवृत्तिपूर्वकं
चतुर्वर्गफलप्राप्त्यर्थे पाठे विनियोगः ।

ध्यानम्
ॐ विद्युद्दामसमप्रभां मृगपतिस्कंधस्थितां भीषणां
कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् ।
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥

दुं दुर्गा दुर्गतिहरा दुर्गाचलनिवासिनी ।
दुर्गमार्गानुसंचारा दुर्गमार्गनिवासिनी ॥ १ ॥

दुर्गमार्गप्रविष्टा च दुर्गमार्गप्रवेशिनी ।
दुर्गमार्गकृतावासा दुर्गमार्गजयप्रिया ॥ २ ॥

दुर्गमार्गगृहीतार्चा दुर्गमार्गस्थितात्मिका ।
दुर्गमार्गस्तुतिपरा दुर्गमार्गस्मृतिपरा ॥ ३ ॥

द्रुगमार्गसदास्थाली दुर्गमार्गरतिप्रिया ।
दुर्गमार्गस्थलस्थाना दुर्गमार्गविलासिनी ॥ ४ ॥

दुर्गमार्गत्यक्तवस्त्रा दुर्गमार्गप्रवर्तिनी ।
दुर्गासुरनिहंत्री न दुर्गासुरनिषूदिनी॥ ५ ॥

दुर्गासरहर दूती दुर्गासुरविनाशिनी ।
दुर्गासुरवधोन्मत्ता दुर्गासुरवधोत्सुका ॥ ६ ॥

दुर्गासुरवधोत्साहा दुर्गासुरवधोद्यता ।
दुर्गासुरवधप्रेप्सुर्दुगासुरमखांतकृत् ॥ ७ ॥

दुर्गासुरध्वंसतोषा दुर्गदानवदारिणी ।
दुर्गविद्रावणकरी दुर्गविद्रावणी सदा ॥ ८ ॥

दुर्गविक्षोभणकरी दुर्गशीर्षनिकृंतिनी ।
दुर्गविध्वंसनकरि दुर्गदैत्यनिकृंतिनी ॥ ९ ॥

दुर्गदैत्यप्राणहरा दुर्गदैत्यांतकारिणी ।
दुर्गदैत्यहरत्रात्री दुर्गदैत्यासृगुन्मदा ॥ १ओ ॥

दुर्गदैत्याशनकरी दुर्गचर्मांबरावृता ।
दुर्गयुद्धोत्सवकरी दुर्गयुद्धविशारदा ॥ ११ ॥

दुर्गयुद्धासवरता दुर्गयुद्धविमर्दिनी ।
दुर्गयुद्धहास्यरता दुर्गयुद्धाट्टहासिनी ॥ १२ ॥

दुर्गयुद्धमहामत्ता दुर्गयुद्धानुसारिणी ।
दुर्गयुद्धोत्सवोत्साहा दुर्गदेशनिषेविणी ॥ १३ ॥

दुर्गदेशवासरता दुर्गदेशविलासिनी ।
दुर्गदेशार्चनरता दुर्गदेशजनप्रिया ॥ १४ ॥

दुर्गमस्थानसंस्थाना दुर्गमध्यानुसाधना ।
दुर्गमा दुर्गमध्याना दुर्गमात्मस्वरूपिणी ॥ १५ ॥

दुर्गमागमसंधाना दुर्गमागमसंस्तुता ।
दुर्गमागमदुर्ज्ञेया दुर्गमश्रुतिसम्मता ॥ १६ ॥

दुर्गमश्रुतिमान्या च दुर्गमश्रुतिपूजिता ।
दुर्गमश्रुतिसुप्रीता दुर्गमश्रुतिहर्षदा ॥ १७ ॥

दुर्गमश्रुतिसंस्थाना दुर्गमश्रुतिमानिता ।
दुर्गमाचारसंतुष्टा दुर्गमाचारतोषिता ॥ १८ ॥

दुर्गमाचारनिर्वृत्ता दुर्गमाचारपूजिता ।
दुर्गमाचारकलिता दुर्गमस्थानदायिनी ॥ १९ ॥

दुर्गमप्रेमनिरता दुर्गमद्रविणप्रदा ।
दुर्गमांबुजमध्यस्था दुर्गमांबुजवासिनी ॥ २ओ ॥

दुर्गनाडीमार्गगतिर्दुर्गनाडीप्रचारिणी ।
दुर्गनाडीपद्मरता दुर्गनाड्यंबुजास्थिता ॥ २१ ॥

दुर्गनाडीगतायाता दुर्गनाडीकृतास्पदा ।
दुर्गनाडीरतरता दुर्गनाडीशसंस्तुता ॥ २२ ॥

दुर्गनाडीश्वररता दुर्गनाडीशचुंबिता ।
दुर्गनाडीशक्रोडस्था दुर्गनाड्युत्थितोत्सुका ॥ २३ ॥

दुर्गनाड्यारोहणा च दुर्गनाडीनिषेविता ।
दरिस्थाना दरिस्थानवासिनी दनुजांतकृत् ॥ २४ ॥

दरीकृततपस्या च दरीकृतहरार्चना ।
दरीजापितदिष्टा च दरीकृतरतिक्रिया ॥ २५ ॥

दरीकृतहरार्हा च दरीक्रीडितपुत्रिका ।
दरीसंदर्शनरता दरीरोपितवृश्चिका ॥ २६ ॥

दरीगुप्तिकौतुकाढ्या दरीभ्रमणतत्परा ।
दनुजांतकरी दीना दनुसंतानदारिणी ॥ २७ ॥

दनुजध्वंसिनी दूना दनुजेंद्रविनाशिनी ।
दानवध्वंसिनी देवी दानवानां भयंकरी ॥ २८ ॥

दानवी दानवाराध्या दानवेंद्रवरप्रदा ।
दानवेंद्रनिहंत्री च दानवद्वेषिणी सती ॥ २९ ॥

दानवारिप्रेमरता दानवारिप्रपूजिता ।
दानवरिकृतार्चा च दानवारिविभूतिदा ॥ ३ओ ॥

दानवारिमहानंदा दानवारिरतिप्रिया ।
दानवारिदानरता दानवारिकृतास्पदा ॥ ३१ ॥

दानवारिस्तुतिरता दानवारिस्मृतिप्रिया ।
दानवार्याहाररता दानवारिप्रबोधिनी ॥ ३२ ॥

दानवारिधृतप्रेमा दुःखशोकविमोचिनी ।
दुःखहंत्री दुःखदत्री दुःखनिर्मूलकारिणी ॥ ३३ ॥

दुःखनिर्मूलनकरी दुःखदार्यरिनाशिनी ।
दुःखहरा दुःखनाशा दुःखग्रामा दुरासदा ॥ ३४ ॥

दुःखहीना दुःखधारा द्रविणाचारदायिनी ।
द्रविणोत्सर्गसंतुष्टा द्रविणत्यागतोषिका ॥ ३५ ॥

द्रविणस्पर्शसंतुष्टा द्रविणस्पर्शमानदा ।
द्रविणस्पर्शहर्षाढ्या द्रविणस्पर्शतुष्टिदा ॥ ३६ ॥

द्रविणस्पर्शनकरी द्रविणस्पर्शनातुरा ।
द्रविणस्पर्शनोत्साहा द्रविणस्पर्शसाधिका ॥ ३७ ॥

द्रविणस्पर्शनमता द्रविणस्पर्शपुत्रिका ।
द्रविणस्पर्शरक्षिणी द्रविणस्तोमदायिनी ॥ ३८ ॥

द्रविणकर्षणकरी द्रविणौघविसर्जिनी ।
द्रविणाचलदानाढ्या द्रविणाचलवासिनी ॥ ३९ ॥

दीनमाता दिनबंधुर्दीनविघ्नविनाशिनी ।
दीनसेव्या दीनसिद्धा दीनसाध्या दिगंबरी ॥ ४ओ ॥

दीनगेहकृतानंदा दीनगेहविलासिनी ।
दीनभावप्रेमरता दीनभावविनोदिनी ॥ ४१ ॥

दीनमानवचेतःस्था दीनमानवहर्षदा ।
दीनदैन्यविघातेच्छुर्दीनद्रविणदायिनी ॥ ४२ ॥

दीनसाधनसंतुष्टा दीनदर्शनदायिनी ।
दीनपुत्रादिदात्री च दीनसंपद्विधायिनी ॥ ४३ ॥

दत्तात्रेयध्यानरता दत्तात्रेयप्रपूजिता ।
दत्तात्रेयर्षिसंसिद्धा दत्तात्रेयविभाविता ॥ ४४ ॥

दत्तात्रेयकृतार्हा च दत्तात्रेयप्रसाधिता ।
दत्तात्रेयस्तुता चैव दत्तात्रेयनुता सदा ॥ ४६ ॥

दत्तात्रेयप्रेमरता दत्तात्रेयानुमानिता ।
दत्तात्रेयसमुद्गीता दत्तात्रेयकुटुंबिनी ॥ ४६ ॥

दत्तात्रेयप्राणतुल्या दत्तात्रेयशरीरिणी ।
दत्तात्रेयकृतानंदा दत्तात्रेयांशसंभवा ॥ ४७ ॥

दत्तात्रेयविभूतिस्था दत्तात्रेयानुसारिणी ।
दत्तात्रेयगीतिरता दत्तात्रेयधनप्रदा ॥ ४८ ॥

दत्तात्रेयदुःखहरा दत्तात्रेयवरप्रदा ।
दत्तात्रेयज्ञानदानी दत्तात्रेयभयापहा ॥ ४९ ॥

देवकन्या देवमान्या देवदुःखविनाशिनी ।
देवसिद्धा देवपूज्या देवेज्या देववंदिता ॥ ५० ॥

देवमान्या देवधन्या देवविघ्नविनाशिनी ।
देवरम्या देवरता देवकौतुकतत्परा ॥ ५१ ॥

देवक्रीडा देवव्रीडा देववैरिविनाशिनी ।
देवकामा देवरामा देवद्विष्टविनशिनी ॥ ५२ ॥

देवदेवप्रिया देवी देवदानववंदिता ।
देवदेवरतानंदा देवदेववरोत्सुका ॥ ५३ ॥

देवदेवप्रेमरता देवदेवप्रियंवदा ।
देवदेवप्राणतुल्या देवदेवनितंबिनी ॥ ५४ ॥

देवदेवरतमना देवदेवसुखावहा ।
देवदेवक्रोडरत देवदेवसुखप्रदा ॥ ५५ ॥

देवदेवमहानंदा देवदेवप्रचुंबिता ।
देवदेवोपभुक्ता च देवदेवानुसेविता ॥ ५६ ॥

देवदेवगतप्राणा देवदेवगतात्मिका ।
देवदेवहर्षदात्री देवदेवसुखप्रदा ॥ ५८ ॥

देवदेवमहानंदा देवदेवविलासिनी ।
देवदेवधर्मपत्‍नी देवदेवमनोगता ॥ ५९ ॥

देवदेववधूर्देवी देवदेवार्चनप्रिया ।
देवदेवांगसुखिनी देवदेवांगवासिनी ॥ ६ओ ॥

देवदेवांगभूषा च देवदेवांगभूषणा ।
देवदेवप्रियकरी देवदेवाप्रियांतकृत् ॥ ६१ ॥

देवदेवप्रियप्राणा देवदेवप्रियात्मिका ।
देवदेवार्चकप्राणा देवदेवार्चकप्रिया ॥ ६२ ॥

देवदेवार्चकोत्साहा देवदेवार्चकाश्रया ।
देवदेवार्चकाविघ्ना देवदेवप्रसूरपि ॥ ६३ ॥

देवदेवस्य जननी देवदेवविधायिनी ।
देवदेवस्य रमणी देवदेवह्रदाश्रया ॥ ६४ ॥

देवदेवेष्टदेवी च देवतापसपालिनी ।
देवताभावसंतुष्टा देवताभावतोषिता ॥ ६५ ॥

देवताभाववरदा देवताभावसिद्धिदा ।
देवताभावसंसिद्धा देवताभावसंभवा ॥ ६६ ॥

देवताभावसुखिनी देवताभाववंदिता ।
देवताभावसुप्रीता देवताभावहर्षदा ॥ ६७ ॥

देवतविघ्नहंत्री च देवताद्विष्टनाशिनी ।
देवतापूजितपदा देवताप्रेमतोषिता ॥ ६८ ॥

देवतागारनिलया देवतासौख्यदायिनी ।
देवतानिजभावा च देवताह्रतमानसा ॥ ६९ ॥

देवताकृतपादार्चा देवताह्रतभक्तिका ।
देवतागर्वमध्यस्ता देवतादेवतातनुः ॥ ७ओ ॥

दुं दुर्गायै नमो नाम्नी दुं फण्मंत्रस्वरूपिणी ।
दूं नमो मंत्ररूपा च दूं नमो मूर्तिकात्मिका ॥ ७१ ॥

दूरदर्शिप्रियादुष्टा दुष्टभूतनिषेविता ।
दूरदर्शिप्रेमरता दूरदर्शिप्रियंवदा ॥ ७२ ॥

दूरदर्शैसिद्धिदात्री दूरदर्शिप्रतोषिता ।
दूरदर्शिकंठसंस्था दूरदर्शिप्रहर्षिता ॥ ७३ ॥

दूरदर्शिगृहीतार्चा दुरदर्हिप्रतर्षिता ।
दूरदर्शिप्राणतुल्या दुरदर्शिसुखप्रदा ॥ ७४ ॥

दुरदर्शिभ्रांतिहरा दूरदर्शिह्रदास्पदा ।
दूरदर्श्यरिविद्भावा दीर्घदर्शिप्रमोदिनी ॥ ७५ ॥

दीर्घदर्शिप्राणतुल्या दुरदर्शिवरप्रदा ।
दीर्घदर्शिहर्षदात्री दीर्घदर्शिप्रहर्षिता ॥ ७६ ॥

दीर्घदर्शिमहानंदा दीर्घदर्शिगृहालया ।
दीर्घदर्शिगृहीतार्चा दीर्घदर्शिह्रतार्हणा ॥ ७७ ॥

दया दानवती दात्री दयालुर्दीनवत्सला ।
दयार्द्रा च दयाशीला दयाढ्या च दयात्मिका ॥ ७८ ॥

दयांबुधिर्दयासारा दयासागरपारगा ।
दयासिंधुर्दयाभारा दयावत्करुणाकरी ॥ ७९ ॥

दयावद्वत्सला देवी दया दानरता सदा ।
दयावद्भक्तिसुखिनी दयावत्परितोषिता ॥ ८ओ ॥

दयावत्स्नेहनिरता दयावत्प्रतिपादिका।
दयावत्प्राणकर्त्री च दयावन्मुक्तिदायिनी ॥ ८१ ॥

दयावद्भावसंतुष्टा दयावत्परितोषिता ।
दयावत्तारणपरा दयावत्सिद्धिदायिनी ॥ ८२ ॥

दयावत्पुत्रवद्भावा दयावत्पुत्ररूपिणी ।
दयावदेहनिलया दयाबंधुर्दयाश्रया ॥ ८३ ॥

दयालुवात्सल्यकरी दयालुसिद्धिदायिनी ।
दयालुशरणाशक्ता दयालुदेहमंदिरा ॥ ८४ ॥

दयालुभक्तिभावस्था दयालुप्राणरूपिणी ।
दयालुसुखदा दंभा दयालुप्रेमवर्षिणी ॥ ८५ ॥

दयालुवशगा दीर्घा दिर्घांगी दीर्घलोचना ।
दीर्घनेत्रा दीर्घचक्षुर्दीर्घबाहुलतात्मिका ॥ ८६ ॥

दीर्घकेशी दीर्घमुखी दीर्घघोणा च दारुणा ।
दारुणासुरहंत्री च दारूणासुरदारिणी ॥ ८७ ॥

दारुणाहवकर्त्री च दारुणाहवहर्षिता ।
दारुणाहवहोमाढ्या दारुणाचलनाशिनी ॥ ८८ ॥

दारुणाचारनिरता दारुणोत्सवहर्षिता ।
दारुणोद्यतरूपा च दारुणारिनिवारिणी ॥ ८९ ॥

दारुणेक्षणसंयुक्ता दोश्चतुष्कविराजिता ।
दशदोष्का दशभुजा दशबाहुविराजिता ॥ ९ओ ॥

दशास्त्रधारिणी देवी दशदिक्ख्यातविक्रमा ।
दशरथार्चितपदा दाशरथिप्रिया सदा ॥ ९१ ॥

दाशरथिप्रेमतुष्टा दाशरथिरतिप्रिया ।
दाशरथिप्रियकरी दाशरथिप्रियंवदा ॥ ९२ ॥

दाशरथीष्टसंदात्री दाशरथीष्टदेवता ।
दाशरथिद्वेषिनाशा दाशरथ्यानुकूल्यदा ॥ ९३ ॥

दाशरथिप्रियतमा दाशरथिप्रपूजिता ।
दशाननारिसंपूज्या दशाननारिदेवता ॥ ९४ ॥

दशाननारिप्रमदा दशाननारिजन्मभूः ।
दशाननारिरतिदा दशाननारिसेविता ॥ ९५ ॥

दशाननारिसुखदा दशाननारिवैरिह्रत्‌ ।
दशाननारिष्टदेवी दशग्रीवारिवंदिता ॥ ९६ ॥

दशग्रीवारिजननी दशग्रीवारिभाविनी
दशग्रीवारिसहिता दशग्रीवसभाजिता ॥ ९७ ॥

दशग्रीवारिरमणी दशग्रीववधूरपि ।
दशग्रीवनाशकर्त्री दशग्रीववरप्रदा ॥ ९८ ॥

दशग्रीवपुरस्था च दशग्रीववधोत्सुका ।
दशग्रीवप्रीतिदात्री दशग्रीवविनाशिनी ॥ ९९ ॥

दशग्रीवाहवकरी दशग्रीवानपायिनी ।
दशग्रीवप्रिया वंद्या दशग्रीवह्रता तथा ॥ १ऊ ॥

दशग्रीवाहितकरी दशग्रीवेश्वरप्रिया ।
दशग्रीवेश्वरप्राणा दशग्रीववरप्रदा ॥ १ओ१ ॥

दशग्रीवेश्वररता दशवर्षीयकन्यका ।
दशवर्षीयबाला च दशवर्षीयवासिनी ॥ १ओ२ ॥

दशपापहरा दम्या दशहस्तविभूषिता ।
दशशस्त्रलसद्दोष्का दशदिक्पालवंदिता ॥ १ओ३ ॥

दशावताररूपा च दशावताररूपिणी ।
दशविद्याभिन्नदेवी दशप्राणस्वरूपिणी ॥ १ओ४ ॥

दशविद्यास्वरूपा च दशविद्यामयी तथा ।
दृक्स्वरूपा दृक्प्रदात्री दृग्रूपा दृक्प्रकाशिनी ॥ १ओ५ ॥

दिगंतरा दिगंतःस्था दिगंबरविलासिनी ।
दिगंबरसमाजस्था दिगंबरप्रपूजिता ॥ १ओ६ ॥

दिगंबरसहचरी दिगंबरकृतास्पदा ।
दिगंबरह्रताचित्ता दिगंबरकथाप्रिया ॥ १ओ७ ॥

दिगंबरगुणरता दिगंबरस्वरूपिणी ।
दिगंबरशिरोधार्या दिगंबरह्रताश्रया ॥ १ओ८ ॥

दिगंबरप्रेमरता दिगंबररतातुरा ।
दिगंबरीस्वरूपा च दिगंबरीगणार्चिता ॥ १ओ९ ॥

दिगंबरीगणप्राणा दिगंबरीगणप्रिया ।
दिगंबरीगणाराध्या दिगंबरगणेश्वरा ॥ ११ओ ॥

दिगंबरगणस्पर्शमदिरापानविह्वला ।
दिगंबरीकोटिवृता दिगंबरीगणावृता ॥ १११ ॥

दुरंता दुष्कृतिहरा दुर्ध्येया दुरतिक्रमा ।
दुरंतदानवद्वेष्ट्री दुरंतदनुजांतकृत्‌ ॥ ११२ ॥

दुरंतपापहंत्री च दस्त्रनिस्तारकारिणी ।
दस्त्रमानससंस्थाना दस्त्रज्ञानविवर्धिनी ॥ ११३ ॥

दस्त्रसंभोगजननी दस्त्रसंभोगदायिनी ।
दस्त्रसंभोगभवना दस्त्रविद्याविधायिनी॥ ११४ ॥

दस्त्रोद्वेगहरा दस्त्रजननी दस्त्रसुंदरी ।
द्स्त्रभक्तिविधाज्ञाना दस्त्रद्विष्टविनाशिनी ॥ ११५ ॥

दस्त्रापकारदमनी दस्त्रसिद्धिविधायिनी ।
दस्त्रताराराधिका च दस्त्रमातृप्रपूजिता ॥ ११६ ॥

दस्त्रदैन्यहरा चैव दस्त्रतातनिषेविता ।
दस्त्रपितृशतज्योतिर्दस्त्रकौशलदायिनी ॥ ११७ ॥

दशशीर्षारिसहिता दशशीर्षारिकामिनी ।
दशशीर्षपुरी देवी दशशीर्षसभाजिता ॥ ११८ ॥

दशशीर्षारिसुप्रीता दशशीर्षवधुप्रिया ।
दशशीर्षशिरश्‍छेत्री दशशीर्षनितंबिनी ॥ ११९ ॥

दशशीर्षहरप्राणा दशशिर्षहरात्मिका ।
दशशिर्षहराराध्या दशशीर्षारिवंदिता ॥ १२ओ ॥

दशशीर्षारिसुखदा दशशीर्षकपालिनी ।
दशशीर्षज्ञानदात्री दशशीर्षारिगेहिनी ॥ १२१ ॥

दशशीर्षवधोपात्तश्रीरामचंद्ररूपता ।
दशशीर्षराष्ट्रदेवी दशशीर्षारिसारिणी ॥ १२२ ॥

दशशीर्षभ्रातृतुष्टा दशशीर्षवधूप्रिया ।
दशशीर्षवधूप्राणा दशशीर्षवधूरता ॥ १२३ ॥

दैत्यगुरुरता साध्वी दैत्यगुरुप्रपूजिता ।
दैत्यगुरूपदेष्ट्री च दैत्यगुरुनिषेविता ॥ १२४ ॥

दैत्यगुरुमतप्राणा दैत्यगुरुतापनाशिनी ।
दुरंतदुःखशमनी दुरंतदमनी तमी ॥ १२५ ॥

दुरंतशोकशमनी दुरंतरोगनाशिनी ।
दुरंतवैरिदमनी दुरंतदैत्यनाशिनी ॥ १२६ ॥

दुरंतकलुषघ्नी च दुष्कृतिस्तोमनाशिनी ।
दुराशया दुराधारा दुर्जया दुष्टकामिनी ॥ १२७ ॥

दर्शनीया च दृश्या चा‌உदृश्या च दृष्टिगोचरा ।
दूतीयागप्रिया दुती दूतीयागकरप्रिया ॥ १२८ ॥

दुतीयागकरानंदा दूतीयागसुखप्रदा ।
दूतीयागकरायाता दुतीयागप्रमोदिनी ॥ १२९ ॥

दुर्वासःपूजिता चैव दुर्वासोमुनिभाविता ।
दुर्वासो‌உर्चितपादा च दुर्वासोमौनभाविता ॥ १३ओ ॥

दुर्वासोमुनिवंद्या च दुर्वासोमुनिदेवता ।
दुर्वासोमुनिमाता च दुर्वासोमुनिसिद्धिदा ॥ १३१ ॥

दुर्वासोमुनिभावस्था दुर्वासोमुनिसेविता ।
दुर्वासोमुनिचित्तस्था दुर्वासोमुनिमंडिता ॥ १३२ ॥

दुर्वासोमुनिसंचारा दुर्वासोह्रदयंगमा ।
दुर्वासोह्रदयाराध्या दुर्वासोह्रत्सरोजगा ॥ १३३ ॥

दुर्वासस्तापसाराध्या दुर्वासस्तापसाश्रया ।
दुर्वासस्तापसरता दुर्वासस्तापसेश्वरी ॥ १३४ ॥

दुर्वासोमुनिकन्या च दुर्वासो‌உद्भुतसिद्धिदा ।
दररात्री दरहरा दरयुक्ता दरापहा ॥ १३५ ॥

दरघ्नी दरहंत्री च दरयुक्ता दराश्रया ।
दरस्मेरा दरपांगी दयादात्री दयाश्रया ॥ १३६ ॥

दस्त्रपूज्या दस्त्रमाता दस्त्रदेवी दरोन्मदा ।
दस्त्रसिद्धा दस्त्रसंस्था दस्त्रतापविमोचिनी ॥ १३७ ॥

दस्त्रक्षोभहरा नित्या दस्त्रलोकगतात्मिका ।
दैत्यगुर्वंगनावंद्या दैत्यगुर्वंगनाप्रिया ॥ १३८ ॥

दैत्यगुर्वंगनावंद्या दैत्यगुर्वंगनोत्सुका ।
दैत्यगुरुप्रियतमा देवगुरुनिषेविता ॥ १३९ ॥

देवगुरुप्रसूरूपा देवगुरुकृतार्हणा ।
देवगुरुप्रेमयुता देवगुर्वनुमानिता ॥ १४ओ ॥

देवगुरुप्रभावज्ञा देवगुरुसुखप्रदा ।
देवगुरुज्ञानदात्री देवगुरूप्रमोदिनी ॥ १४१ ॥

दैत्यस्त्रीगणसंपूज्या दैत्यस्त्रीगणपूजिता ।
दैत्यस्त्रीगणरूपा च दैत्यस्त्रीचित्तहारिणी ॥ १४२ ॥

देवस्त्रीगणपूज्या च देवस्त्रीगणवंदिता ।
देवस्त्रीगणचित्तस्था देवस्त्रीगणभूषिता ॥ १४३ ॥

देवस्त्रीगणसंसिद्धा देवस्त्रीगणतोषिता ।
देवस्त्रीगणहस्तस्थचारुचामरवीजिता ॥ १४४ ॥

देवस्त्रीगणहस्तस्थचारुगंधविलेपिता ।
देवांगनाधृतादर्शदृष्ट्यर्थमुखचंद्रमा ॥ १४५ ॥

देवांगनोत्सृष्टनागवल्लीदलकृतोत्सुका ।
देवस्त्रीगणहस्तस्थदिपमालाविलोकना ॥ १४६ ॥

देवस्त्रीगणहस्तस्थधूपघ्राणविनोदिनी ।
देवनारीकरगतवासकासवपायिनी ॥ १४७ ॥

देवनारीकंकतिकाकृतकेशनिमार्जना ।
देवनारीसेव्यगात्रा देवनारीकृतोत्सुका ॥ १४८ ॥

देवनारिविरचितपुष्पमालाविराजिता ।
देवनारीविचित्रंगी देवस्त्रीदत्तभोजना ।

देवस्त्रीगणगीता च देवस्त्रीगीतसोत्सुका ।
देवस्त्रीनृत्यसुखिनी देवस्त्रीनृत्यदर्शिनी ॥ १५ओ ॥

देवस्त्रीयोजितलसद्रत्नपादपदांबुजा ।
देवस्त्रीगणविस्तीर्णचारुतल्पनिषेदुषी ॥ १५१ ॥

देवनारीचारुकराकलितांघ्र्यादिदेहिका ।
देवनारीकरव्यग्रतालवृंदमरुत्सुका ॥ १५२ ॥

देवनारीवेणुवीणानादसोत्कंठमानसा ।
देवकोटिस्तुतिनुता देवकोटिकृतार्हणा ॥ १५३ ॥

देवकोटिगीतगुणा देवकोटिकृतस्तुतिः ।
दंतदष्ट्योद्वेगफला देवकोलाहलाकुला ॥ १५४ ॥

द्वेषरागपरित्यक्ता द्वेषरागविवर्जिता ।
दामपूज्या दामभूषा दामोदरविलासिनी ॥ १५५ ॥

दामोदरप्रेमरता दामोदरभगिन्यपि ।
दामोदरप्रसूर्दामोदरपत्‍नीपतिव्रता ॥ १५६ ॥

दामोदरा‌உभिन्नदेहा दामोदररतिप्रिया ।
दामोदरा‌உभिन्नतनुर्दामोदरकृतास्पदा ॥ १५७ ॥

दामोदरकृतप्राणा दामोदरगतात्मिका ।
दामोदरकौतुकाढ्या दामोदरकलाकला ॥ १५८ ॥

दामोदरालिंगितांगी दामोदरकुतुहला ।
दामोदरकृताह्लादा दामोदरसुचुंबिता ॥ १५९ ॥

दामोदरसुताकृष्टा दामोदरसुखप्रदा ।
दामोदरसहाढ्या च दामोदरसहायिनी ॥ १६ओ ॥

दामोदरगुणज्ञा च दामोदरवरप्रदा ।
दामोदरानुकूला च दामोदरनितंबिनी ॥ १६१ ॥

दामोदरबलक्रीडाकुशला दर्शनप्रिया ।
दामोदरजलक्रीडात्यक्तस्वजनसौह्रदा ॥ १६२ ॥

दमोदरलसद्रासकेलिकौतुकिनी तथा ।
दामोदरभ्रातृका च दामोदरपरायणा ॥ १६३ ॥

दामोदरधरा दामोदरवैरविनाशिनी ।
दामोदरोपजाया च दामोदरनिमंत्रिता ॥ १६४ ॥

दामोदरपराभूता दामोदरपराजिता ।
दामोदरसमाक्रांता दामोदरहताशुभा ॥ १६५ ॥

दामोदरोत्सवरता दामोदरोत्सवावहा ।
दामोदरस्तन्यदात्री दामोदरगवेषिता ॥ १६६ ॥

दमयंतीसिद्धिदात्री दमयंतीप्रसाधिता ।
दयमंतीष्टदेवी च दमयंतीस्वरूपिणी ॥ १६७ ॥

दमयंतीकृतार्चा च दमनर्षिविभाविता ।
दमनर्षिप्राणतुल्या दमनर्षिस्वरूपिणी ॥ १६८ ॥

दमनर्षिस्वरूपा च दंभपूरितविग्रहा ।
दंभहंत्री दंभधात्री दंभलोकविमोहिनी ॥ १६९ ॥

दंभशीला दंभहरा दंभवत्परिमर्दिनी ।
दंभरूपा दंभकरी दंभसंतानदारिणी ॥ १७ओ ॥

दत्तमोक्षा दत्तधना दत्तारोग्या च दांभिका ।
दत्तपुत्रा दत्तदारा दत्तहारा च दारिका ॥ १७१ ॥

दत्तभोगा दत्तशोका दत्तहस्त्यादिवाहना ।
दत्तमतिर्दत्तभार्या दत्तशास्त्रावबोधिका ॥ १७२ ॥

दत्तपाना दत्तदाना दत्तदारिद्र्यनाशिनी ।
दत्तसौधावनीवासा दत्तस्वर्गा च दासदा ॥ १७३ ॥

दास्यतुष्ट दास्यहरा दासदासीशतप्रदा ।
दाररूपा दारवास दारवासिह्रदास्पदा ॥ १७४ ॥

दारवासिजनाराध्या दारवासिजनप्रिया ।
दारवासिविनिर्नीता दारवासिसमर्चिता ॥ १७५ ॥

दारवास्याह्रतप्राणा दारवास्यरिनाशिनी ।
दारवासिविघ्नहरा दारवासिविमुक्तिदा ॥ १७६ ॥

दाराग्निरूपिणी दारा दारकार्यरिनाशिनी ।
दंपती दंपतीष्टा च दंपतीप्राणरूपिका ॥ १७७ ॥

दंपतीस्नेहनिरता दांपत्यसाधनप्रिया ।
दांपत्यसुखसेना च दांपत्यसुखदायिनी ॥ १७८ ॥

दंपत्याचारनिरता दंपत्यामोदमोदिता ।
दंपत्यामोदसुखिनी दांपत्याह्लदकारिणी ॥ १७९ ॥

दंपतीष्टपादपद्मा दांपत्यप्रेमरूपिणी ।
दांपत्यभोगभवना दाडिमीफलभोजिनी ॥ १८ओ ॥

दाडिमीफलसंतुष्टा दाडिमीफलमानसा ।
दाडिमीवृक्षसंस्थाना दाडिमीवृक्षवासिनी ॥ १८१ ॥

दाडिमीवृक्षरूपा च दाडिमीवनवासिनी ।
दाडिमीफलसाम्योरुपयोधरसमन्विता ॥ १८२ ॥

दक्षिणा दक्षिणारूपा दक्षिणारूपधारिणी ।
दक्षकन्या दक्षपुत्री दक्षमाता च दक्षसूः ॥ १८३ ॥

दक्षगोत्रा दक्षसुता दक्षयज्ञविनाशिनी ।
दक्षयज्ञनाशकर्त्री दक्षयज्ञांतकारिणी ॥ १८४ ॥

दक्षप्रसूतिर्दक्षेज्या दक्षवंशैकपावनी ।
दक्षात्मज दक्षसूनूर्दक्षजा दक्षजातिका ॥ १८५ ॥

दक्षजन्मा दक्षजनुर्दक्षदेहसमुद्भवा ।
दक्षजनिर्दक्षयागध्वंसिनी दक्षकन्यका ॥ १८६ ॥

दक्षिणाचारनिरता दक्षिणाचारतुष्टिदा ।
दक्षिणाचारसंसिद्धा दक्षिणाचारभाविता ॥ १८७ ॥

दक्षिणाचारसुखिनी दक्षिणाचारसाधिता ।
दक्षिणाचारमोक्षाप्तिर्दक्षिणाचारवंदिता ॥ १८८ ॥

दक्षिणाचारशरणा दक्षिणाचारहर्षिता ।
द्वारपालप्रिया द्वारवासिनी द्वारसंस्थिता ॥ १८९ ॥

द्वाररूपा द्वारसंस्था द्वारदेशनिवासिनी ।
द्वारकरी द्वारधात्री दोषमात्रविवर्जिता ॥ १९ओ ॥

दोषाकरा दोषहरा दोषराशिविनाशिनी ।
दोषाकरविभूषाढ्या दोषाकरकपलिनी ॥ १९१ ॥

दोषाकरसहस्त्राभा दोषाकरसमानना ।
दोषाकरमुखी दिव्या दोषाकरकराग्रजा ॥ १९२ ॥

दोषाकरसमज्योतिर्दोषाकरसुशीतला ।
दोषाकरश्रेणी दोषसदृशापांगवीक्षणा ॥ १९३ ॥

दोषाकरेष्टदेवी च दोषाकरनिषेविता ।
दोषाकरप्राणरूपा दोषाकरमरीचिका ॥ १९४ ॥

दोषाकरोल्लसद्भाला दोषाकरसुहर्षिणी ।
दोषकरशिरोभूषा दोषकरवधूप्रिया ॥ १९५ ॥

दोषाकरवधूप्राणा दोषाकरवधूमता ।
दोषाकरवधूप्रीता दोषाकरवधूरपि ॥ १९६ ॥

दोषापूज्या तथा दोषापूजिता दोषहारिणी ।
दोषाजापमहानंदा दोषाजपपरायणा ॥ १९७ ॥

दोषापुरश्चाररता दोषापूजकपुत्रिणी ।
दोषापूजकवात्सल्यकरिणी जगदंबिका ॥ १९८ ॥

दोषापूजकवैरिघ्नी दोषापूजकविघ्नह्रत् ।
दोषापूजकसंतुष्टा दोषापूजकमुक्तिदा ॥ १९९ ॥

दमप्रसूनसंपूज्या दमपुष्पप्रिया सदा ।
दुर्योधनप्रपूज्या च दुःशसनसमर्चिता ॥ २ऊ ॥

दंडपाणिप्रिया दंडपाणिमाता दयानिधिः ।
दंडपाणिसमाराध्या दंडपाणिप्रपूजिता ॥ २ओ१ ॥

दंडपाणिगृहासक्ता दंडपाणिप्रियंवदा ।
दंडपाणिप्रियतमा दंडपाणिमनोहरा ॥ २ओ२ ॥

दंडपाणिह्रतप्राणा दंडपाणिसुसिद्धिदा ।
दंडपाणिपरामृष्टा दंडपाणिप्रहर्षिता ॥ २ओ३ ॥

दंडपाणिविघ्नहरा दंडपाणिशिरोधृता ।
दंडपाणिप्राप्तचर्या दंडपाण्युन्मुखि सदा ॥ २ओ४ ॥

दंडपाणिप्राप्तपदा दंडपाणिवरोन्मुखी ।
दंडहस्ता दंडपाणिर्द्ंडबाहुर्दरांतकृत् ॥ २ओ५ ॥

दंडदोष्का दंडकरा दंडचित्तकृतास्पदा ।
दंडिविद्या दंडिमाता दंडिखंडकनाशिनी ॥ २ओ६ ॥

दंडिप्रिया दंडिपूज्या दंडिसंतोषदायिनी ।
दस्युपूज्या दस्युरता दस्युद्रविणदायिनी ॥ २ओ७ ॥

दस्युवर्गकृतार्हा च दस्युवर्गविनाशिनी ।
दस्युनिर्णाशिनी दस्युकुलनिर्णाशिनी तथा ॥ २ओ८ ॥

दस्युप्रियकरी दस्युनृत्यदर्शनतत्परा ।
दुष्टदंडकरी दुष्टवर्गविद्राविणी तथा ॥ २ओ९ ॥

दुष्टवर्गनिग्रहार्हा दूशकप्राणनाशिनी ।
दूषकोत्तापजननी दूषकारिष्टकारिणी ॥ २१ओ ॥

दूषकद्वेषणकरी दाहिका दहनात्मिका ।
दारुकारिनिहंत्री च दारुकेश्वरपूजिता ॥ २११ ॥

दारुकेश्वरमाता च दारुकेश्वरवंदिता ।
दर्भहस्ता दर्भयुता दर्भकर्मविवर्जिता ॥ २१२ ॥

दर्भमयी दर्भतनुर्दर्भसर्वस्वरूपिणी ।
दर्भकर्माचाररता दर्भहस्तकृतार्हणा ॥ २१३ ॥

दर्भानुकूला दांभर्या दर्वीपात्रानुदामिनी ।
दमघोषप्रपूज्या च दमघोषवरप्रदा ॥ २१४ ॥

दमघोषसमाराध्या दावाग्निरूपिणी तथा ।
दावाग्निरूपा दावाग्निनिर्णाशितमहाबला ॥ २१५ ॥

दंतदंष्ट्रासुरकला दंतचर्चितहस्तिका ।
दंतदंष्ट्रस्यंदन च दंतनिर्णाशितासुरा ॥ २१६ ॥

दधिपूज्या दधिप्रीता दधीचिवरदायिनी ।
दधीचीष्टदेवता च दधीचिमोक्षदायिनी ॥ २१७ ॥

दधीचिदैन्यहंत्री च दधीचिदरदारिणी ।
दधीचिभक्तिसुखिनी दधीचिमुनिसेविता ॥ २१८ ॥

दधीचिज्ञानदात्री च दधीचिगुणदायिनी ।
दधीचिकुलसंभूषा दधीचिभुक्तिमुक्तिदा ॥ २१९ ॥

दधीचिकुलदेवी च दधीचिकुलदेवता ।
दधीचिकुलगम्या च दधीचिकुलपूजिता ॥ २२० ॥

दधीचिसुखदात्री च दधीचिदैन्यहारिणी ।
दधीचिदुःखहंत्री च दधीचिकुलसुंदरी ॥ २२१ ॥

दधीचिकुलसंभूता दधीचिकुलपालिनी ।
दधीचिदानगम्या च दधीचिदानमानिनी ॥ २२२ ॥

दधीचिदानसंतुष्टा दधीचिदानदेवता ।
दधीचिजयसंप्रीता दधीचिजपमानसा ॥ २२३ ॥

दधीचिजपपूजाढ्या दधीचिजपमालिका ।
दधीचिजपसंतुष्टा दधीचिजपतोषिणी ॥ २२४ ॥

दधीचितपसाराध्या दधीचिशुभदायिनी ।
दूर्वा दूर्वादलश्यामा दुर्वादलसमद्युतिः ॥ २२५ ॥

फलश्रुति
नाम्नां सहस्त्रं दुर्गाया दादीनामिति कीर्तितम् ।
यः पठेत् साधकाधीशः सर्वसिद्धिर्लभत्तु सः ॥ २२६ ॥

प्रातर्मध्याह्नकाले च संध्यायां नियतः शुचिः ।
तथा‌உर्धरात्रसमये स महेश इवापरः ॥ २२७ ॥

शक्तियुक्तो महारात्रौ महावीरः प्रपूजयेत् ।
महादेवीं मकाराद्यैः पंचभिर्द्रव्यसत्तमैः ॥ २२८ ॥

यः संपठेत् स्तुतिमिमां स च सिद्धिस्वरूपधृक् ।
देवालये श्‍मशाने च गंगातीरे निजे गृहे ॥ २२९ ॥

वारांगनागृहे चैव श्रीगुरोः संनिधावपि ।
पर्वते प्रांतरे घोरे स्तोत्रमेतत् सदा पठेत् ॥ २३० ॥

दुर्गानामसहस्त्रं हि दुर्गां पश्यति चक्षुषा ।
शतावर्तनमेतस्य पुरश्चरणमुच्यते ॥ २३१ ॥

॥ इति कुलार्णवतंत्रोक्तं दकारादि श्रीदुर्गासहस्रनामस्तोत्रं संपूर्णम् ॥

Dakaradi Sree Durga Sahasra Nama Stotram in Other Languages

"Hindupad Recommends you to Buy Pure Puja Items Online from Om Bhakti". Avail 20% Flat discount on all Puja items.

Write Your Comment