Patanjali Yoga Sutras in 3 (Vibhuti Pada) in English

dESabandhaH cittasya dhaaraNaa ||1||

tatra pratyayaikataanataa dhyaanam ||2||

tadEvaarthamaatranirbhaasaM svaroopaSoonyamivasamaadhiH ||3||

trayamEkatra saMyamaH ||4||

tajjayaat pragnyaalOkaH ||5||

tasya bhoomiShu viniyOgaH ||6||

trayamantarangaM poorvEbhyaH ||7||

tadapi bahirangaM nirbeejasya ||8||

vyutthaananirOdhasaMskaarayOH abhibhavapraadurbhaavau nirOdhakShaNa cittaanvayO nirOdhapariNaamaH ||9||

tasya praSaantavaahitaa saMskaarat ||10||

sarvaarthataa EkaagraatayOH kShayOdayau cittasya samaadhipariNaamaH ||11||

tataH punaH SaatOditau tulyapratyayau cittasyaikaagrataapariNaamaH ||12||

EtEna bhootEndriyEShu dharmalakShaNaavasthaa vyaakhyaataaH ||13||

SaanOditaavyapadESyadharmaanupaatee dharmee ||14||

kramaanyatvaM pariNaamaanyatEvE hEtuH ||15||

pariNaamatrayasaMyamaatateetaanaagata gnyaanam ||16||

SabdaarthapratyayaamaamitarEtraraadhyaasaatsaMkaraH tatpravibhaagasaMyamaat sarvabhootarutagnyaanam ||17||

saMskaarasaakShaatkaraNaat poorvajaatignyaanam ||18||

pratyayasya paracittagnyaanam ||19||

na ca tat saalambanaM tasyaaviShayee bhootatvaat ||20||

kaayaroopasaMyamaat tatgraahyaSaktistambhE cakShuH prakaaSaasaMprayOgEntardhaanam ||21||

EtEna Sabdaadyantardhaanamuktam ||22||

sOpakramaM nirupakramaM ca karma tatsaMyamaataparaantagnyaanam ariShTEbhyO vaa ||23||

maitryadiShu balaani ||24||

balEShu hastibalaadeenee ||25||

pravRuttyaalOkanyaasaat sookShmaavyaavahitaviprakRuShTagnyaanam ||26||

bhuvagnyaanaM sooryEsaMyamaat ||27||

candrE taaravyoohagnyaanam ||28||

dhruvE tadgatignyaanam ||29||

naabhicakrE kaayavyoohagnyaanam ||30||

kanThakoopE kShutpipaasaa nivRuttiH ||31||

koormanaaDyaaM sthairyam ||32||

moordhajyOtiShi siddhadarSanam ||33||

praatibhaadvaa sarvam ||34||

hrDayE cittasaMvit ||35||

sattvapuruShaayOH atyantaasaMkeerNayOH pratyayaaviSEShObhOgaH paraarthatvaatsvaarthasaMyamaat puruShagnyaanam ||36||

tataH praatibhasraavaaNavEdanaadarSaasvaadavaartaa jaayantE ||37||

tE samaadhavupasargaavyutthaanE siddhayaH ||38||

bandhakaaraNaSaithilyaat pracaarasaMvEdanaacca cittasya paraSareeraavESaH ||39||

udaanajayaajjalapankakaNTakaadiShvasangOtkraantiSca ||40||

samaanajayaajjvalanam ||41||

SrOtraakaaSayOH saMbandhasaMyamaat divyaM SrOtram ||42||

kaayaakaaSayOH saMbandhasaMyamaat laghutoolasamaapattEScaakaaSa gamanam ||43||

bahirakalpitaa vRuttiH mahaavidEhaa tataH prakaaSaavaraNakShayaH ||44||

sthoolasvaroopasookShmaanvayaarthavattvasaMyamaat bhootajayaH ||45||

tatONimaadipraadurbhaavaH kaayasaMpat taddharaanabhighaatSca ||46||

roopalaavaNyabalavajrasaMhananatvaani kaayasaMpat ||47||

grahaNasvaroopaasmitaavayaarthavattvasaMyamaatindriya jayaH ||48||

tatO manOjavitvaM vikaraNabhaavaH pradhaanajayaSca ||49||

sattvapuruShaanyataakhyaatimaatrasya sarvabhaavaadhiShThaatRutvaM sarvagnyaatRutvaM ca ||50||

tadvairaagyaadapi dOShabeejakShayE kaivalyam ||51||

sthaanyupanimantraNE sangasmayaakaraNaM punaraniShTaprasangaat ||52||

kShaNatatkramayOH saMyamaat vivEkajaMgnyaanam ||53||

jaatilakShaNadESaiH anyataanavacCEdaat tulyayOH tataH pratipattiH ||54||

taarakaM sarvaviShayaM sarvathaaviShayamakramaMcEti vivEkajaM gnyaanam ||55||

sattvapuruShayOH SuddhisaamyE kaivalyam ||56||

iti paatanjalayOgadarshanE vibhootipaadO naama tRuteeyaH paadaH

Patanjali Yoga Sutras in Other Languages

Write Your Comment