dESabandhaH cittasya dhaaraNaa ||1||
tatra pratyayaikataanataa dhyaanam ||2||
tadEvaarthamaatranirbhaasaM svaroopaSoonyamivasamaadhiH ||3||
trayamEkatra saMyamaH ||4||
tajjayaat pragnyaalOkaH ||5||
tasya bhoomiShu viniyOgaH ||6||
trayamantarangaM poorvEbhyaH ||7||
tadapi bahirangaM nirbeejasya ||8||
vyutthaananirOdhasaMskaarayOH abhibhavapraadurbhaavau nirOdhakShaNa cittaanvayO nirOdhapariNaamaH ||9||
tasya praSaantavaahitaa saMskaarat ||10||
sarvaarthataa EkaagraatayOH kShayOdayau cittasya samaadhipariNaamaH ||11||
tataH punaH SaatOditau tulyapratyayau cittasyaikaagrataapariNaamaH ||12||
EtEna bhootEndriyEShu dharmalakShaNaavasthaa vyaakhyaataaH ||13||
SaanOditaavyapadESyadharmaanupaatee dharmee ||14||
kramaanyatvaM pariNaamaanyatEvE hEtuH ||15||
pariNaamatrayasaMyamaatateetaanaagata gnyaanam ||16||
SabdaarthapratyayaamaamitarEtraraadhyaasaatsaMkaraH tatpravibhaagasaMyamaat sarvabhootarutagnyaanam ||17||
saMskaarasaakShaatkaraNaat poorvajaatignyaanam ||18||
pratyayasya paracittagnyaanam ||19||
na ca tat saalambanaM tasyaaviShayee bhootatvaat ||20||
kaayaroopasaMyamaat tatgraahyaSaktistambhE cakShuH prakaaSaasaMprayOgEntardhaanam ||21||
EtEna Sabdaadyantardhaanamuktam ||22||
sOpakramaM nirupakramaM ca karma tatsaMyamaataparaantagnyaanam ariShTEbhyO vaa ||23||
maitryadiShu balaani ||24||
balEShu hastibalaadeenee ||25||
pravRuttyaalOkanyaasaat sookShmaavyaavahitaviprakRuShTagnyaanam ||26||
bhuvagnyaanaM sooryEsaMyamaat ||27||
candrE taaravyoohagnyaanam ||28||
dhruvE tadgatignyaanam ||29||
naabhicakrE kaayavyoohagnyaanam ||30||
kanThakoopE kShutpipaasaa nivRuttiH ||31||
koormanaaDyaaM sthairyam ||32||
moordhajyOtiShi siddhadarSanam ||33||
praatibhaadvaa sarvam ||34||
hrDayE cittasaMvit ||35||
sattvapuruShaayOH atyantaasaMkeerNayOH pratyayaaviSEShObhOgaH paraarthatvaatsvaarthasaMyamaat puruShagnyaanam ||36||
tataH praatibhasraavaaNavEdanaadarSaasvaadavaartaa jaayantE ||37||
tE samaadhavupasargaavyutthaanE siddhayaH ||38||
bandhakaaraNaSaithilyaat pracaarasaMvEdanaacca cittasya paraSareeraavESaH ||39||
udaanajayaajjalapankakaNTakaadiShvasangOtkraantiSca ||40||
samaanajayaajjvalanam ||41||
SrOtraakaaSayOH saMbandhasaMyamaat divyaM SrOtram ||42||
kaayaakaaSayOH saMbandhasaMyamaat laghutoolasamaapattEScaakaaSa gamanam ||43||
bahirakalpitaa vRuttiH mahaavidEhaa tataH prakaaSaavaraNakShayaH ||44||
sthoolasvaroopasookShmaanvayaarthavattvasaMyamaat bhootajayaH ||45||
tatONimaadipraadurbhaavaH kaayasaMpat taddharaanabhighaatSca ||46||
roopalaavaNyabalavajrasaMhananatvaani kaayasaMpat ||47||
grahaNasvaroopaasmitaavayaarthavattvasaMyamaatindriya jayaH ||48||
tatO manOjavitvaM vikaraNabhaavaH pradhaanajayaSca ||49||
sattvapuruShaanyataakhyaatimaatrasya sarvabhaavaadhiShThaatRutvaM sarvagnyaatRutvaM ca ||50||
tadvairaagyaadapi dOShabeejakShayE kaivalyam ||51||
sthaanyupanimantraNE sangasmayaakaraNaM punaraniShTaprasangaat ||52||
kShaNatatkramayOH saMyamaat vivEkajaMgnyaanam ||53||
jaatilakShaNadESaiH anyataanavacCEdaat tulyayOH tataH pratipattiH ||54||
taarakaM sarvaviShayaM sarvathaaviShayamakramaMcEti vivEkajaM gnyaanam ||55||
sattvapuruShayOH SuddhisaamyE kaivalyam ||56||
iti paatanjalayOgadarshanE vibhootipaadO naama tRuteeyaH paadaH