Manyu Suktam in English

Manyu Suktam in English, English lyrics of Manyu Suktam are given here..

Manyu sukta is hymn 10.83 and 10.84 from the Rig veda. It contains 14 verses and is dedicated to Manyu. Manyu in Vedic sanskrit stands for temper, anger or passion.

RugvEda saMhitaa; maMDalaM 10; sooktaM 83,84

yastE” manyOvi’dhad vajra saayaka saha Oja’H puShyati viSva’maanuShak |
saahyaama daasamaaryaM tvayaa” yujaa saha’skRutEna saha’saa saha’svataa || 1 ||

manyuriMdrO” manyurEvaasa’ dEvO manyur hOtaa varu’NO jaatavE”daaH |
manyuM viSa’ eeLatE maanu’SheeryaaH paahi nO” manyO tapa’saa sajOShaa”H || 2 ||

abhee”hi manyO tavasastavee”yaan tapa’saa yujaa vi ja’hi Satroo”n |
amitrahaa vRu’trahaa da’syuhaa cha viSvaa vasoonyaa bha’raa tvaM na’H || 3 ||

tvaM hi ma”nyO abhibhoo”tyOjaaH svayaMbhoorbhaamO” abhimaatiShaahaH |
viSvacha’r-ShaNiH sahu’riH sahaa”vaanasmaasvOjaH pRuta’naasu dhEhi || 4 ||

abhaagaH sannapa parE”tO asmi tava kratvaa” taviShasya’ prachEtaH |
taM tvaa” manyO akraturji’heeLaahaM svaatanoorba’ladEyaa”ya mEhi’ || 5 ||

ayaM tE” asmyupa mEhyarvaan pra’teecheenaH sa’hurE viSvadhaayaH |
manyO” vajrinnabhi maamaa va’vRutsvahanaa”va dasyoo”n Ruta bO”dhyaapEH || 6 ||

abhi prEhi’ dakShiNatO bha’vaa mEdhaa” vRutraaNi’ jaMghanaava bhoori’ |
juhOmi’ tE dharuNaM madhvO agra’mubhaa u’paaMSu pra’thamaa pi’baava || 7 ||

tvayaa” manyO saratha’maarujaMtO harSha’maaNaasO dhRuShitaa ma’rutvaH |
tigmESha’va aayu’dhaa saMSiSaa”naa abhi praya”Mtu narO” agniroo”paaH || 8 ||

agniri’va manyO tviShitaH sa’hasva sEnaaneerna’H sahurE hoota E”dhi |
hatvaaya Satroon vi bha’jasva vEda OjO mimaa”nO vimRudhO” nudasva || 9 ||

saha’sva manyO abhimaa”timasmE rujan mRuNan pra’mRuNan prEhi Satroo”n |
ugraM tE paajO” nanvaa ru’rudhrE vaSee vaSa”M nayasa Ekaja tvam || 10 ||

EkO” bahoonaama’si manyaveeLitO viSa”MviSaM yudhayE saM Si’Saadhi |
akRu’ttaruk tvayaa” yujaa vayaM dyumaMtaM ghOSha”M vijayaaya’ kRuNmahE || 11 ||

vijEShakRudiMdra’ ivaanavabravO(O)3′smaaka”M manyO adhipaa bha’vEha |
priyaM tE naama’ sahurE gRuNeemasi vidmaatamutsaM yata’ aababhootha’ || 12 ||

aabhoo”tyaa sahajaa va’jra saayaka sahO” bibharShyabhibhoota utta’ram |
kratvaa” nO manyO sahamEdyE”dhi mahaadhanasya’ puruhoota saMsRuji’ || 13 ||

saMsRu’ShTaM dhana’mubhaya”M samaakRu’tamasmabhya”M dattaaM varu’NaScha manyuH |
bhiyaM dadhaa”naa hRuda’yEShu Satra’vaH paraa”jitaasO apa nila’yaMtaam || 14 ||

dhanva’naagaadhanva’ naajiMja’yEma dhanva’naa teevraaH samadO” jayEma |
dhanuH SatrO”rapakaamaM kRu’NOti dhanva’ naasarvaa”H pradiSO” jayEma ||

bhadraM nO api’ vaataya mana’H ||

OM SaaMtaa’ pRuthivee Si’vamaMtarikShaM dyaurnO” dEvyabha’yannO astu |
Sivaa diSa’H pradiSa’ uddiSO” naaapO” viSvataH pari’paaMtu sarvataH SaantiH SaantiH Saanti’H ||

Manyu Suktam in Other Languages

Write Your Comment