Author: Markandeya
dhyaanaM
OM baalaarkavidyutim iMdukireeTaaM tuMgakucaaM nayanatrayayuktaam |
smEramukheeM varadaaMkuSapaaSabheetikaraaM prabhajE bhuvanESeem ||
RuShiruvaaca||1||
dEvyaa hatE tatra mahaasurEndrE
sEndraaH suraa vahnipurOgamaastaam|
kaatyaayaneeM tuShTuvuriShTalaabhaa-
dvikaasivaktraabja vikaasitaaSaaH || 2 ||
dEvi prapannaartiharE praseeda
praseeda maatarjagatObhilasya|
praseedaviSvESvari paahiviSvaM
tvameeSvaree dEvi caraacarasya ||3||
aadhaara bhootaa jagatastvamEkaa
maheesvaroopENa yataH sthitaasi
apaaM svaroopa sthitayaa tvayaita
daapyaayatE kRutsnamalanghya veeryE ||4||
tvaM vaiShNaveeSaktiranantaveeryaa
viSvasya beejaM paramaasi maayaa|
sammOhitaM dEvisamasta mEtat-
ttvaM vai prasannaa bhuvi muktihEtuH ||5||
vidyaaH samastaastava dEvi bhEdaaH|
striyaH samastaaH sakalaa jagatsu|
tvayaikayaa pooritamambayaitat
kaatE stutiH stavyaparaaparOktiH ||6||
sarva bhootaa yadaa dEvee bhukti muktipradaayinee|
tvaM stutaa stutayE kaa vaa bhavantu paramOktayaH ||7||
sarvasya buddhiroopENa janasya hRudi saMsthitE|
svargaapavargadE dEvi naaraayaNi namOstutE ||8||
kalaakaaShThaadiroopENa pariNaama pradaayini|
viSvasyOparatau SaktE naaraayaNi namOstutE ||9||
sarva mangaLa maangaLyE SivE sarvaartha saadhikE|
SaraNyE trayaMbakE gauree naaraayaNi namOstutE ||10||
sRuShTisthitivinaaSaanaaM SaktibhootE sanaatani|
guNaaSrayE guNamayE naaraayaNi namOstutE ||11||
SaraNaagata deenaarta paritraaNaparaayaNE|
sarvasyaartiharE dEvi naaraayaNi namOstutE ||12||
haMsayukta vimaanasthE brahmaaNee roopadhaariNee|
kauSaambhaH kSharikE dEvi naaraayaNi namOstutE ||13||
triSoolacandraahidharE mahaavRuShabhavaahini|
maahESvaree svaroopENa naaraayaNi namOstutE ||14||
mayoora kukkuTavRutE mahaaSaktidharEnaghE|
kaumaareeroopasaMsthaanE naaraayaNi namOstutE||15||
SankhacakragadaaSaarngagRuheetaparamaayudhE|
praseeda vaiShNaveeroopEnaaraayaNi namOstutE||16||
gRuheetOgramahaacakrE daMShtrOddhRutavasundharE|
varaaharoopiNi SivE naaraayaNi namOstutE||17||
nRusiMharoopENOgrENa hantuM daityaan kRutOdyamE|
trailOkyatraaNasahitE naaraayaNi namOstutE||18||
kireeTini mahaavajrE sahasranayanOjjvalE|
vRutrapraaNahaarE caindri naaraayaNi namOstutE ||19||
SivadooteesvaroopENa hatadaitya mahaabalE|
ghOraroopE mahaaraavE naaraayaNi namOstutE||20||
daMShtraakaraaLa vadanE SirOmaalaavibhooShaNE|
caamuNDE muNDamathanE naaraayaNi namOstutE||21||
lakShmee lajjE mahaavidhyE SraddhE puShTi svadhE dhruvE|
mahaaraatri mahaamaayE naaraayaNi namOstutE||22||
mEdhE sarasvati varE bhooti baabhravi taamasi|
niyatE tvaM praseedESE naaraayaNi namOstutE||23||
sarvasvaroopE sarvESE sarvaSaktisamanvitE|
bhayEbhyastraahi nO dEvi durgE dEvi namOstutE ||24||
EtattE vadanaM saumyaM lOcanatrayabhooShitam|
paatu naH sarvabhootEbhyaH kaatyaayini namOstutE ||25||
jvaalaakaraaLamatyugramaSEShaasurasoodanam|
triSoolaM paatu nO bheetirbhadrakaali namOstutE||26||
hinasti daityatEjaaMsi svanEnaapoorya yaa jagat|
saa ghaNTaa paatu nO dEvi paapEbhyO naH sutaaniva||27||
asuraasRugvasaapankacarcitastE karOjvalaH|
Subhaaya khaDgO bhavatu caNDikE tvaaM nataa vayam||28||
rOgaanaSEShaanapahaMsi tuShTaa
ruShTaa tu kaamaa sakalaanabheeShTaan
tvaamaaSritaanaaM na vipannaraaNaaM|
tvaamaaSritaa SrayataaM prayaanti||29||
EtatkRutaM yatkadanaM tvayaadya
darmadviShaaM dEvi mahaasuraaNaam|
roopairanEkairbhahudhaatmamoortiM
kRutvaambhikE tatprakarOti kaanyaa||30||
vidyaasu SaastrEShu vivEka deepE
ShvaadyEShu vaakyEShu ca kaa tvadanyaa
mamatvagartEti mahaandhakaarE
vibhraamayatyEtadateeva viSvam||31||
rakShaaMsi yatrO graviShaaSca naagaa
yatraarayO dasyubalaani yatra|
davaanalO yatra tathaabdhimadhyE
tatra sthitaa tvaM paripaasi viSvam||32||
viSvESvari tvaM paripaasi viSvaM
viSvaatmikaa dhaarayaseeti viSvam|
viSvESavandhyaa bhavatee bhavanti
viSvaaSrayaa yEtvayi bhaktinamraaH||33||
dEvi praseeda paripaalaya nOri
bheetErnityaM yathaasuravadaadadhunaiva sadyaH|
paapaani sarva jagataaM praSamaM nayaaSu
utpaatapaakajanitaaMSca mahOpasargaan||34||
praNataanaaM praseeda tvaM dEvi viSvaarti haariNi|
trailOkyavaasinaameeDyE lOkaanaaM varadaa bhava||35||
dEvyuvaaca||36||
varadaahaM suragaNaa paraM yanmanasEccatha|
taM vRuNudhvaM prayacCaami jagataamupakaarakam ||37||
dEvaa oocuH||38||
sarvabaadhaa praSamanaM trailOkyasyaakhilESvari|
EvamEva tvayaakaarya masmadvairi vinaaSanam||39||
dEvyuvaaca||40||
vaivasvatEntarE praaptE aShTaaviMSatimE yugE|
SumbhO niSumbhaScaivaanyaavutpatsyEtE mahaasurau ||41||
nandagOpagRuhE jaataa yaSOdaagarbha saMbhavaa|
tatastaunaaSayiShyaami vindhyaacalanivaasinee||42||
punarapyatiraudrENa roopENa pRuthiveetalE|
avateerya haviShyaami vaipracittaaMstu daanavaan ||43||
bhakShya yantyaaSca taanugraan vaipracittaan mahaasuraan|
raktadantaa bhaviShyanti daaDimeekusumOpamaaH||44||
tatO maaM dEvataaH svargE martyalOkE ca maanavaaH|
stuvantO vyaahariShyanti satataM raktadantikaam||45||
bhooyaSca SatavaarShikyaam anaavRuShTyaamanambhasi|
munibhiH saMstutaa bhoomau sambhaviShyaamyayOnijaa ||46||
tataH SatEna nEtraaNaaM nireekShiShyaamyahaM muneen
keertiyiShyanti manujaaH SataakSheemiti maaM tataH||47||
tatO hamakhilaM lOkamaatmadEhasamudbhavaiH|
bhariShyaami suraaH SaakairaavRuShTEH praaNa dhaarakaiH||48||
Saakambhareeti vikhyaatiM tadaa yaasyaamyahaM bhuvi|
tatraiva ca vadhiShyaami durgamaakhyaM mahaasuram||49||
durgaadEveeti vikhyaataM tanmE naama bhaviShyati|
punaScaahaM yadaabheemaM roopaM kRutvaa himaacalE||50||
rakShaaMsi kShayayiShyaami muneenaaM traaNa kaaraNaat|
tadaa maaM munayaH sarvE stOShyantyaana mramoortayaH||51||
bheemaadEveeti vikhyaataM tanmE naama bhaviShyati|
yadaaruNaakhyastrailokyE mahaabaadhaaM kariShyati||52||
tadaahaM bhraamaraM roopaM kRutvaasajkhyEyaShaTpadam|
trailOkyasya hitaarthaaya vadhiShyaami mahaasuram||53||
bhraamareetica maaM lOkaa stadaastOShyanti sarvataH|
itthaM yadaa yadaa baadhaa daanavOtthaa bhaviShyati||54||
tadaa tadaavateeryaahaM kariShyaamyarisaMkShayam ||55||
|| svasti Sree maarkaNDEya puraaNE saavarnikE manvantarE dEvi mahatmyE naaraayaNeestutirnaama EkaadaSOdhyaayaH samaaptam ||
aahuti
OM kleeM jayaMtee saaMgaayai saSaktikaayai saparivaaraayai savaahanaayai lakShmeebeejaadhiShtaayai garuDavaahanyai naarayaNee dEvyai-mahaahutiM samarpayaami namaH svaahaa ||
Devi Mahatmyam Durga Saptasati Chapter 11 in Other Languages