Devi Mahatmyam Durga Saptasati Chapter 11 in English

Author: Markandeya

dhyaanaM
OM baalaarkavidyutim iMdukireeTaaM tuMgakucaaM nayanatrayayuktaam |
smEramukheeM varadaaMkuSapaaSabheetikaraaM prabhajE bhuvanESeem ||

RuShiruvaaca||1||

dEvyaa hatE tatra mahaasurEndrE
sEndraaH suraa vahnipurOgamaastaam|
kaatyaayaneeM tuShTuvuriShTalaabhaa-
dvikaasivaktraabja vikaasitaaSaaH || 2 ||

dEvi prapannaartiharE praseeda
praseeda maatarjagatObhilasya|
praseedaviSvESvari paahiviSvaM
tvameeSvaree dEvi caraacarasya ||3||

aadhaara bhootaa jagatastvamEkaa
maheesvaroopENa yataH sthitaasi
apaaM svaroopa sthitayaa tvayaita
daapyaayatE kRutsnamalanghya veeryE ||4||

tvaM vaiShNaveeSaktiranantaveeryaa
viSvasya beejaM paramaasi maayaa|
sammOhitaM dEvisamasta mEtat-
ttvaM vai prasannaa bhuvi muktihEtuH ||5||

vidyaaH samastaastava dEvi bhEdaaH|
striyaH samastaaH sakalaa jagatsu|
tvayaikayaa pooritamambayaitat
kaatE stutiH stavyaparaaparOktiH ||6||

sarva bhootaa yadaa dEvee bhukti muktipradaayinee|
tvaM stutaa stutayE kaa vaa bhavantu paramOktayaH ||7||

sarvasya buddhiroopENa janasya hRudi saMsthitE|
svargaapavargadE dEvi naaraayaNi namOstutE ||8||

kalaakaaShThaadiroopENa pariNaama pradaayini|
viSvasyOparatau SaktE naaraayaNi namOstutE ||9||

sarva mangaLa maangaLyE SivE sarvaartha saadhikE|
SaraNyE trayaMbakE gauree naaraayaNi namOstutE ||10||

sRuShTisthitivinaaSaanaaM SaktibhootE sanaatani|
guNaaSrayE guNamayE naaraayaNi namOstutE ||11||

SaraNaagata deenaarta paritraaNaparaayaNE|
sarvasyaartiharE dEvi naaraayaNi namOstutE ||12||

haMsayukta vimaanasthE brahmaaNee roopadhaariNee|
kauSaambhaH kSharikE dEvi naaraayaNi namOstutE ||13||

triSoolacandraahidharE mahaavRuShabhavaahini|
maahESvaree svaroopENa naaraayaNi namOstutE ||14||

mayoora kukkuTavRutE mahaaSaktidharEnaghE|
kaumaareeroopasaMsthaanE naaraayaNi namOstutE||15||

SankhacakragadaaSaarngagRuheetaparamaayudhE|
praseeda vaiShNaveeroopEnaaraayaNi namOstutE||16||

gRuheetOgramahaacakrE daMShtrOddhRutavasundharE|
varaaharoopiNi SivE naaraayaNi namOstutE||17||

nRusiMharoopENOgrENa hantuM daityaan kRutOdyamE|
trailOkyatraaNasahitE naaraayaNi namOstutE||18||

kireeTini mahaavajrE sahasranayanOjjvalE|
vRutrapraaNahaarE caindri naaraayaNi namOstutE ||19||

SivadooteesvaroopENa hatadaitya mahaabalE|
ghOraroopE mahaaraavE naaraayaNi namOstutE||20||

daMShtraakaraaLa vadanE SirOmaalaavibhooShaNE|
caamuNDE muNDamathanE naaraayaNi namOstutE||21||

lakShmee lajjE mahaavidhyE SraddhE puShTi svadhE dhruvE|
mahaaraatri mahaamaayE naaraayaNi namOstutE||22||

mEdhE sarasvati varE bhooti baabhravi taamasi|
niyatE tvaM praseedESE naaraayaNi namOstutE||23||

sarvasvaroopE sarvESE sarvaSaktisamanvitE|
bhayEbhyastraahi nO dEvi durgE dEvi namOstutE ||24||

EtattE vadanaM saumyaM lOcanatrayabhooShitam|
paatu naH sarvabhootEbhyaH kaatyaayini namOstutE ||25||

jvaalaakaraaLamatyugramaSEShaasurasoodanam|
triSoolaM paatu nO bheetirbhadrakaali namOstutE||26||

hinasti daityatEjaaMsi svanEnaapoorya yaa jagat|
saa ghaNTaa paatu nO dEvi paapEbhyO naH sutaaniva||27||

asuraasRugvasaapankacarcitastE karOjvalaH|
Subhaaya khaDgO bhavatu caNDikE tvaaM nataa vayam||28||

rOgaanaSEShaanapahaMsi tuShTaa
ruShTaa tu kaamaa sakalaanabheeShTaan
tvaamaaSritaanaaM na vipannaraaNaaM|
tvaamaaSritaa SrayataaM prayaanti||29||

EtatkRutaM yatkadanaM tvayaadya
darmadviShaaM dEvi mahaasuraaNaam|
roopairanEkairbhahudhaatmamoortiM
kRutvaambhikE tatprakarOti kaanyaa||30||

vidyaasu SaastrEShu vivEka deepE
ShvaadyEShu vaakyEShu ca kaa tvadanyaa
mamatvagartEti mahaandhakaarE
vibhraamayatyEtadateeva viSvam||31||

rakShaaMsi yatrO graviShaaSca naagaa
yatraarayO dasyubalaani yatra|
davaanalO yatra tathaabdhimadhyE
tatra sthitaa tvaM paripaasi viSvam||32||

viSvESvari tvaM paripaasi viSvaM
viSvaatmikaa dhaarayaseeti viSvam|
viSvESavandhyaa bhavatee bhavanti
viSvaaSrayaa yEtvayi bhaktinamraaH||33||

dEvi praseeda paripaalaya nOri
bheetErnityaM yathaasuravadaadadhunaiva sadyaH|
paapaani sarva jagataaM praSamaM nayaaSu
utpaatapaakajanitaaMSca mahOpasargaan||34||

praNataanaaM praseeda tvaM dEvi viSvaarti haariNi|
trailOkyavaasinaameeDyE lOkaanaaM varadaa bhava||35||

dEvyuvaaca||36||

varadaahaM suragaNaa paraM yanmanasEccatha|
taM vRuNudhvaM prayacCaami jagataamupakaarakam ||37||

dEvaa oocuH||38||

sarvabaadhaa praSamanaM trailOkyasyaakhilESvari|
EvamEva tvayaakaarya masmadvairi vinaaSanam||39||

dEvyuvaaca||40||

vaivasvatEntarE praaptE aShTaaviMSatimE yugE|
SumbhO niSumbhaScaivaanyaavutpatsyEtE mahaasurau ||41||

nandagOpagRuhE jaataa yaSOdaagarbha saMbhavaa|
tatastaunaaSayiShyaami vindhyaacalanivaasinee||42||

punarapyatiraudrENa roopENa pRuthiveetalE|
avateerya haviShyaami vaipracittaaMstu daanavaan ||43||

bhakShya yantyaaSca taanugraan vaipracittaan mahaasuraan|
raktadantaa bhaviShyanti daaDimeekusumOpamaaH||44||

tatO maaM dEvataaH svargE martyalOkE ca maanavaaH|
stuvantO vyaahariShyanti satataM raktadantikaam||45||

bhooyaSca SatavaarShikyaam anaavRuShTyaamanambhasi|
munibhiH saMstutaa bhoomau sambhaviShyaamyayOnijaa ||46||

tataH SatEna nEtraaNaaM nireekShiShyaamyahaM muneen
keertiyiShyanti manujaaH SataakSheemiti maaM tataH||47||

tatO hamakhilaM lOkamaatmadEhasamudbhavaiH|
bhariShyaami suraaH SaakairaavRuShTEH praaNa dhaarakaiH||48||

Saakambhareeti vikhyaatiM tadaa yaasyaamyahaM bhuvi|
tatraiva ca vadhiShyaami durgamaakhyaM mahaasuram||49||

durgaadEveeti vikhyaataM tanmE naama bhaviShyati|
punaScaahaM yadaabheemaM roopaM kRutvaa himaacalE||50||

rakShaaMsi kShayayiShyaami muneenaaM traaNa kaaraNaat|
tadaa maaM munayaH sarvE stOShyantyaana mramoortayaH||51||

bheemaadEveeti vikhyaataM tanmE naama bhaviShyati|
yadaaruNaakhyastrailokyE mahaabaadhaaM kariShyati||52||

tadaahaM bhraamaraM roopaM kRutvaasajkhyEyaShaTpadam|
trailOkyasya hitaarthaaya vadhiShyaami mahaasuram||53||

bhraamareetica maaM lOkaa stadaastOShyanti sarvataH|
itthaM yadaa yadaa baadhaa daanavOtthaa bhaviShyati||54||

tadaa tadaavateeryaahaM kariShyaamyarisaMkShayam ||55||

|| svasti Sree maarkaNDEya puraaNE saavarnikE manvantarE dEvi mahatmyE naaraayaNeestutirnaama EkaadaSOdhyaayaH samaaptam ||

aahuti
OM kleeM jayaMtee saaMgaayai saSaktikaayai saparivaaraayai savaahanaayai lakShmeebeejaadhiShtaayai garuDavaahanyai naarayaNee dEvyai-mahaahutiM samarpayaami namaH svaahaa ||

Devi Mahatmyam Durga Saptasati Chapter 11 in Other Languages

Write Your Comment