Devi Mahatmyam Durga Saptasati Chapter 10 in English

Author: Markandeya

RuShiruvaaca||1||

niSumbhaM nihataM dRuShTvaa bhraataraMpraaNasammitaM|
hanyamaanaM balaM caiva SumbaH kRuddhObraveedvacaH || 2 ||

balaavalEpaduShTE tvaM maa durgE garva maavaha|
anyaasaaM balamaaSritya yuddyasE caatimaaninee ||3||

dEvyuvaaca ||4||

EkaivaahaM jagatyatra dviteeyaa kaa mamaaparaa|
paSyaitaa duShTa mayyEva viSantyO madvibhootayaH ||5||

tataH samastaastaa dEvyO brahmaaNee pramukhaalayam|
tasyaa dEvyaastanau jagmurEkaivaaseettadaambikaa ||6||

dEvyuvaaca ||6||

ahaM vibhootyaa bahubhiriha roopairyadaasthitaa|
tatsaMhRutaM mayaikaiva tiShTaamyaajau sthirO bhava ||8||

RuShiruvaaca ||9||

tataH pravavRutE yuddhaM dEvyaaH Sumbhasya cObhayOH|
paSyataaM sarvadEvaanaam asuraaNaaM ca daaruNam ||10||

Sara varShaiH SitaiH Sastraistathaa caastraiH sudaaruNaiH|
tayOryuddamabhoodbhooyaH sarvalOkabhayagnykaram ||11||

divyaanyaStraaNi SataSO mumucE yaanyathaambikaa|
babhagnya taani daityEndrastatprateeghaatakartRubhiH ||12||

muktaani tEna caastraaNi divyaani paramESvaree|
babhanja leelayaivOgra hoojkaarOccaaraNaadibhiH||13||

tataH SaraSatairdEveem aaccaadayata sOsuraH|
saapi tatkupitaa dEvee dhanuSciCcEda cEShubhiH||14||

cinnE dhanuShi daityEndrastathaa SaktimathaadadE|
ciCcEda dEvee cakrENa taamapyasya karEsthitaam||15||

tataH khaDga mupaadaaya Sata candraM ca bhaanumat|
abhyadhaavattadaa dEveeM daityaanaamadhipESvaraH||16||

tasyaapatata EvaaSu khaDgaM cicCEda caNDikaa|
dhanurmuktaiH SitairbaaNaiScarma caarkakaraamalam||17||

hataaSvaH patata EvaaSu khaDgaM chiChchEda chaMDikaa|
jagraaha mudgaraM ghOram ambikaanidhanOdyataH||18||

cicCEdaapatatastasya mudgaraM niSitaiH SaraiH|
tathaapi sObhyadhaavattaM muShTimudyamyavEgavaan||19||

sa muShTiM paatayaamaasa hRudayE daitya pungavaH|
dEvyaastaM caapi saa dEvee talE nO rasya taaDayat||20||

talaprahaaraabhihatO nipapaata maheetalE|
sa daityaraajaH sahasaa punarEva tathOtthitaH ||21||

utpatya ca pragRuhyOccair dEveeM gaganamaasthitaH|
tatraapi saa niraadhaaraa yuyudhE tEna caNDikaa||22||

niyuddhaM khE tadaa daitya ScaNDikaa ca parasparam|
cakratuH pradhamaM siddha munivismayakaarakam||23||

tatO niyuddhaM suciraM kRutvaa tEnaambikaa saha|
utpaaTya bhraamayaamaasa cikShEpa dharaNeetalE||24||

sakShiptOdharaNeeM praapya muShTimudyamya vEgavaan|
abhyadhaavata duShTaatmaa caNDikaanidhanEcCayaa||25||

tamaayantaM tatO dEvee sarvadaityajanESarvam|
jagatyaaM paatayaamaasa bhitvaa SoolEna vakShasi||26||

sa gataasuH papaatOrvyaaM dEveeSoolaagravikShataH|
caalayan sakalaaM pRuthveeM saabdidveepaaM saparvataam ||27||

tataH prasanna makhilaM hatE tasmin duraatmani|
jagatsvaasthyamateevaapa nirmalaM caabhavannabhaH ||28||

utpaatamEghaaH sOlkaa yEpraagaasaMstE SamaM yayuH|
saritO maargavaahinyastathaasaMstatra paatitE ||29||

tatO dEva gaNaaH sarvE harSha nirbharamaanasaaH|
babhoovurnihatE tasmin gandarvaa lalitaM jaguH||30||

avaadayaM stathaivaanyE nanRutuScaapsarOgaNaaH|
vavuH puNyaastathaa vaataaH suprabhO bhooddhivaakaraH||31||

jajvaluScaagnayaH SaantaaH SaantadigjanitasvanaaH||32||

|| svasti Sree maarkaNDEya puraaNE saavarnikEmanvantarE dEvi mahatmyE SumbhOvadhO naama daSamO dhyaayaH samaaptam ||

aahuti
OM kleeM jayaMtee saaMgaayai saSaktikaayai saparivaaraayai savaahanaayai kaamESvaryai mahaahutiM samarpayaami namaH svaahaa ||

Devi Mahatmyam Durga Saptasati Chapter 10 in Other Languages

Write Your Comment