Author: Markandeya
RuShiruvaaca||1||
niSumbhaM nihataM dRuShTvaa bhraataraMpraaNasammitaM|
hanyamaanaM balaM caiva SumbaH kRuddhObraveedvacaH || 2 ||
balaavalEpaduShTE tvaM maa durgE garva maavaha|
anyaasaaM balamaaSritya yuddyasE caatimaaninee ||3||
dEvyuvaaca ||4||
EkaivaahaM jagatyatra dviteeyaa kaa mamaaparaa|
paSyaitaa duShTa mayyEva viSantyO madvibhootayaH ||5||
tataH samastaastaa dEvyO brahmaaNee pramukhaalayam|
tasyaa dEvyaastanau jagmurEkaivaaseettadaambikaa ||6||
dEvyuvaaca ||6||
ahaM vibhootyaa bahubhiriha roopairyadaasthitaa|
tatsaMhRutaM mayaikaiva tiShTaamyaajau sthirO bhava ||8||
RuShiruvaaca ||9||
tataH pravavRutE yuddhaM dEvyaaH Sumbhasya cObhayOH|
paSyataaM sarvadEvaanaam asuraaNaaM ca daaruNam ||10||
Sara varShaiH SitaiH Sastraistathaa caastraiH sudaaruNaiH|
tayOryuddamabhoodbhooyaH sarvalOkabhayagnykaram ||11||
divyaanyaStraaNi SataSO mumucE yaanyathaambikaa|
babhagnya taani daityEndrastatprateeghaatakartRubhiH ||12||
muktaani tEna caastraaNi divyaani paramESvaree|
babhanja leelayaivOgra hoojkaarOccaaraNaadibhiH||13||
tataH SaraSatairdEveem aaccaadayata sOsuraH|
saapi tatkupitaa dEvee dhanuSciCcEda cEShubhiH||14||
cinnE dhanuShi daityEndrastathaa SaktimathaadadE|
ciCcEda dEvee cakrENa taamapyasya karEsthitaam||15||
tataH khaDga mupaadaaya Sata candraM ca bhaanumat|
abhyadhaavattadaa dEveeM daityaanaamadhipESvaraH||16||
tasyaapatata EvaaSu khaDgaM cicCEda caNDikaa|
dhanurmuktaiH SitairbaaNaiScarma caarkakaraamalam||17||
hataaSvaH patata EvaaSu khaDgaM chiChchEda chaMDikaa|
jagraaha mudgaraM ghOram ambikaanidhanOdyataH||18||
cicCEdaapatatastasya mudgaraM niSitaiH SaraiH|
tathaapi sObhyadhaavattaM muShTimudyamyavEgavaan||19||
sa muShTiM paatayaamaasa hRudayE daitya pungavaH|
dEvyaastaM caapi saa dEvee talE nO rasya taaDayat||20||
talaprahaaraabhihatO nipapaata maheetalE|
sa daityaraajaH sahasaa punarEva tathOtthitaH ||21||
utpatya ca pragRuhyOccair dEveeM gaganamaasthitaH|
tatraapi saa niraadhaaraa yuyudhE tEna caNDikaa||22||
niyuddhaM khE tadaa daitya ScaNDikaa ca parasparam|
cakratuH pradhamaM siddha munivismayakaarakam||23||
tatO niyuddhaM suciraM kRutvaa tEnaambikaa saha|
utpaaTya bhraamayaamaasa cikShEpa dharaNeetalE||24||
sakShiptOdharaNeeM praapya muShTimudyamya vEgavaan|
abhyadhaavata duShTaatmaa caNDikaanidhanEcCayaa||25||
tamaayantaM tatO dEvee sarvadaityajanESarvam|
jagatyaaM paatayaamaasa bhitvaa SoolEna vakShasi||26||
sa gataasuH papaatOrvyaaM dEveeSoolaagravikShataH|
caalayan sakalaaM pRuthveeM saabdidveepaaM saparvataam ||27||
tataH prasanna makhilaM hatE tasmin duraatmani|
jagatsvaasthyamateevaapa nirmalaM caabhavannabhaH ||28||
utpaatamEghaaH sOlkaa yEpraagaasaMstE SamaM yayuH|
saritO maargavaahinyastathaasaMstatra paatitE ||29||
tatO dEva gaNaaH sarvE harSha nirbharamaanasaaH|
babhoovurnihatE tasmin gandarvaa lalitaM jaguH||30||
avaadayaM stathaivaanyE nanRutuScaapsarOgaNaaH|
vavuH puNyaastathaa vaataaH suprabhO bhooddhivaakaraH||31||
jajvaluScaagnayaH SaantaaH SaantadigjanitasvanaaH||32||
|| svasti Sree maarkaNDEya puraaNE saavarnikEmanvantarE dEvi mahatmyE SumbhOvadhO naama daSamO dhyaayaH samaaptam ||
aahuti
OM kleeM jayaMtee saaMgaayai saSaktikaayai saparivaaraayai savaahanaayai kaamESvaryai mahaahutiM samarpayaami namaH svaahaa ||
Devi Mahatmyam Durga Saptasati Chapter 10 in Other Languages