Here are the lyrics or slokas of Bhagavad Gita in English – Chapter 4.
Sreebhagavaanuvaacha
imaM vivasvatE yOgaM prOktavaanahamavyayam |
vivasvaanmanavE praaha manurikShvaakavEbraveet || 1 ||
EvaM paraMparaapraaptamimaM raajarShayO viduH |
sa kaalEnEha mahataa yOgO naShTaH paraMtapa || 2 ||
sa EvaayaM mayaa tEdya yOgaH prOktaH puraatanaH |
bhaktOsi mE sakhaa chEti rahasyaM hyEtaduttamam || 3 ||
arjuna uvaacha
aparaM bhavatO janma paraM janma vivasvataH |
kathamEtadvijaaneeyaaM tvamaadau prOktavaaniti || 4 ||
Sreebhagavaanuvaacha
bahooni mE vyateetaani janmaani tava chaarjuna |
taanyahaM vEda sarvaaNi na tvaM vEttha paraMtapa || 5 ||
ajOpi sannavyayaatmaa bhootaanaameeSvarOpi san |
prakRutiM svaamadhiShThaaya saMbhavaamyaatmamaayayaa || 6 ||
yadaa yadaa hi dharmasya glaanirbhavati bhaarata |
abhyutthaanamadharmasya tadaatmaanaM sRujaamyaham || 7 ||
paritraaNaaya saadhoonaaM vinaaSaaya cha duShkRutaam |
dharmasaMsthaapanaarthaaya saMbhavaami yugE yugE || 8 ||
janma karma cha mE divyamEvaM yO vEtti tattvataH |
tyaktvaa dEhaM punarjanma naiti maamEti sOrjuna || 9 ||
veetaraagabhayakrOdhaa manmayaa maamupaaSritaaH |
bahavO gnyaanatapasaa pootaa madbhaavamaagataaH || 10 ||
yE yathaa maaM prapadyantE taaMstathaiva bhajaamyaham |
mama vartmaanuvartantE manuShyaaH paartha sarvaSaH || 11 ||
kaankShantaH karmaNaaM siddhiM yajanta iha dEvataaH |
kShipraM hi maanuShE lOkE siddhirbhavati karmajaa || 12 ||
chaaturvarNyaM mayaa sRuShTaM guNakarmavibhaagaSaH |
tasya kartaaramapi maaM viddhyakartaaramavyayam || 13 ||
na maaM karmaaNi limpanti na mE karmaphalE spRuhaa |
iti maaM yObhijaanaati karmabhirna sa badhyatE || 14 ||
EvaM gnyaatvaa kRutaM karma poorvairapi mumukShubhiH |
kuru karmaiva tasmaattvaM poorvaiH poorvataraM kRutam || 15 ||
kiM karma kimakarmEti kavayOpyatra mOhitaaH |
tattE karma pravakShyaami yajgnyaatvaa mOkShyasESubhaat || 16 ||
karmaNO hyapi bOddhavyaM bOddhavyaM cha vikarmaNaH |
akarmaNaScha bOddhavyaM gahanaa karmaNO gatiH || 17 ||
karmaNyakarma yaH paSyEdakarmaNi cha karma yaH |
sa buddhimaanmanuShyEShu sa yuktaH kRutsnakarmakRut || 18 ||
yasya sarvE samaarambhaaH kaamasaMkalpavarjitaaH |
gnyaanaagnidagdhakarmaaNaM tamaahuH paNDitaM budhaaH || 19 ||
tyaktvaa karmaphalaasangaM nityatRuptO niraaSrayaH |
karmaNyabhipravRuttOpi naiva kiMchitkarOti saH || 20 ||
niraaSeeryatachittaatmaa tyaktasarvaparigrahaH |
SaareeraM kEvalaM karma kurvannaapnOti kilbiSham || 21 ||
yadRuchCaalaabhasaMtuShTO dvandvaateetO vimatsaraH |
samaH siddhaavasiddhau cha kRutvaapi na nibadhyatE || 22 ||
gatasangasya muktasya gnyaanaavasthitachEtasaH |
yagnyaayaacharataH karma samagraM pravileeyatE || 23 ||
brahmaarpaNaM brahma havirbrahmaagnau brahmaNaa hutam |
brahmaiva tEna gantavyaM brahmakarmasamaadhinaa || 24 ||
daivamEvaaparE yagnyaM yOginaH paryupaasatE |
brahmaagnaavaparE yagnyaM yagnyEnaivOpajuhvati || 25 ||
SrOtraadeeneendriyaaNyanyE saMyamaagniShu juhvati |
SabdaadeenviShayaananya indriyaagniShu juhvati || 26 ||
sarvaaNeendriyakarmaaNi praaNakarmaaNi chaaparE |
aatmasaMyamayOgaagnau juhvati gnyaanadeepitE || 27 ||
dravyayagnyaastapOyagnyaa yOgayagnyaastathaaparE |
svaadhyaayagnyaanayagnyaaScha yatayaH saMSitavrataaH || 28 ||
apaanE juhvati praaNaM praaNEpaanaM tathaaparE |
praaNaapaanagatee ruddhvaa praaNaayaamaparaayaNaaH || 29 ||
aparE niyataahaaraaH praaNaanpraaNEShu juhvati |
sarvEpyEtE yagnyavidO yagnyakShapitakalmaShaaH || 30 ||
yagnyaSiShTaamRutabhujO yaanti brahma sanaatanam |
naayaM lOkOstyayagnyasya kutOnyaH kurusattama || 31 ||
EvaM bahuvidhaa yagnyaa vitataa brahmaNO mukhE |
karmajaanviddhi taansarvaanEvaM gnyaatvaa vimOkShyasE || 32 ||
SrEyaandravyamayaadyagnyaajgnyaanayagnyaH paraMtapa |
sarvaM karmaakhilaM paartha gnyaanE parisamaapyatE || 33 ||
tadviddhi praNipaatEna paripraSnEna sEvayaa |
upadEkShyanti tE gnyaanaM gnyaaninastattvadarSinaH || 34 ||
yajgnyaatvaa na punarmOhamEvaM yaasyasi paaMDava |
yEna bhootaanyaSEShENa drakShyasyaatmanyathO mayi || 35 ||
api chEdasi paapEbhyaH sarvEbhyaH paapakRuttamaH |
sarvaM gnyaanaplavEnaiva vRujinaM saMtariShyasi || 36 ||
yathaidhaaMsi samiddhOgnirbhasmasaatkurutErjuna |
gnyaanaagniH sarvakarmaaNi bhasmasaatkurutE tathaa || 37 ||
na hi gnyaanEna sadRuSaM pavitramiha vidyatE |
tatsvayaM yOgasaMsiddhaH kaalEnaatmani vindati || 38 ||
SraddhaavaaMllabhatE gnyaanaM tatparaH saMyatEndriyaH |
gnyaanaM labdhvaa paraaM SaantimachirENaadhigachCati || 39 ||
agnyaSchaaSraddadhaanaScha saMSayaatmaa vinaSyati |
naayaM lOkOsti na parO na sukhaM saMSayaatmanaH || 40 ||
yOgasaMnyastakarmaaNaM gnyaanasaMCinnasaMSayam |
aatmavantaM na karmaaNi nibadhnanti dhanaMjaya || 41 ||
tasmaadagnyaanasaMbhootaM hRutsthaM gnyaanaasinaatmanaH |
CittvainaM saMSayaM yOgamaatiShThOttiShTha bhaarata || 42 ||
OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE
gnyaanakarmasaMnyaasayOgO naama chaturthOdhyaayaH