Shri Mahalakshmi Ashtottaram, Prayer to Goddess Mahalaxmi

Shri Mahalakshmi Ashtottaram is a prayer dedicated to Goddess Mahalakshmi. It is a popular prayer of Goddess Mahalakshmi..

Mahalakshmi Ashtottaram is chanted daily but mostly chanted during Mahalakshmi Puja, Varlakshmi Pujan, Mahalakshmi Vrata and Diwali Lakshmi Pujan..

Sri Devyuvacha

Devadeva mahadeva trikalajna maheshvara |
Karunakara devesha bhaktanugrahakaraka || 1||
Ashtottarashatam lakshmyah shrotumichchhami tattvatah |

Ishvara uvacha

Devi sadhu mahabhage mahabhagyapradayakam |
Sarvaishvaryakaram punyam sarvapapapranashanam || 2||

Sarvadaridryashamanam shravanadbhuktimuktidam |
Rajavashyakaram divyam guhyadguhyatamam param || 3||

Durlabham sarvadevanam chatuhshashtikalaspadam |
Padmadinam varantanam vidhinam nityadayakam || 4||

Samastadevasa.nsevyamanimadyashtasiddhidam |
Kimatra bahunoktena devi pratyakshadayakam || 5||

Tava prityadya vakshyami samahitamanah shrrinum |
Ashtottarashatasyasya mahalakshmistu devata || 6||

Klimbijapadamityuktam shaktistu bhuvaneshvari |
Anganyasah karanyasa sa ityadih prakirtitah || 7||

Dhyanam

Vande padmakaram prasannavadanam saubhagyadam bhagyadam
Hastabhyamabhayapradam maniganairnanavidhairbhushitam |
Bhaktabhishtaphalapradam hariharabrahmadibhih sevitam
Parshve pankajashankhapadmanidhibhiryuktam sada shaktibhih || 8||

Sarasijanayane sarojahaste dhavalatara.nshukagandhamalyashobhe |
Bhagavati harivallabhe manojne tribhuvanabhutikari prasida mahyam || 9||

Prakritim vikritim vidyam sarvabhutahitapradam |
Shraddham vibhutim surabhim namami paramatmikam || 10||

Vacham padmalayam padmam shuchim svaham svadham sudham |
Dhanyam hiranmayim lakshmim nityapushtam vibhavarim || 11||

Aditim cha ditim diptam vasudham vasudharinim |
Namami kamalam kantam kamakshim krodhasambhavam || 12||

Anugrahapadam buddhimanagham harivallabham |
Ashokamamritam diptam lokashokavinashinim || 13||

Namami dharmanilayam karunam lokamataram |
Padmapriyam padmahastam padmakshim padmasundarim || 14||

Padmodbhavam padmamukhim padmanabhapriyam ramam |
Padmamaladharam devim padminim padmagandhinim || 15||

Punyagandham suprasannam prasadabhimukhim prabham |
Namami chandravadanam chandram chandrasahodarim || 16||

Chaturbhujam chandrarupamindiramindushitalam |
Ahladajananim pushtim shivam shivakarim satim || 17||

Vimalam vishvajananim tushtim daridryanashinim |
Pritipushkarinim shantam shuklamalyambaram shriyam || 18||

Bhaskarimm bilvanilayam vararoham yashasvinim |
Vasundharamudarangim harinim hemamalinim || 19||

Dhanadhanyakarim siddhim sada saumyam shubhapradam |
Nripaveshmagatanandam varalakshmim vasupradam || 20||

Shubham hiranyaprakaram samudratanayam jayam |
Namami mangalam devim vishnuvakshahsthalasthitam || 21||

Vishnupatnim prasannakshim narayanasamashritam |
Daridryadhva.nsinim devim sarvopadravaharinim || 22||

Navadurgam mahakalim brahmavishnushivatmikam |
Trikalajnanasampannam namami bhuvaneshvarim || 23||

Lakshmim kshirasamudrarajatanayam shrirangadhameshvarim
Dasibhutasamastadevavanitam lokaikadipankuram |
Shrimanmandakatakshalabdhavibhavabrahmendragangadharam tvam
Trailokyakutumbinim sarasijam vande mukundapriyam || 24||

Matarnamami kamale kamalayatakshi
Shrivishnuhritkamalavasini vishvamatah |
Kshirodaje kamalakomalagarbhagauri lakshmi
Prasida satatam namatam sharanye || 25||

Trikalam yo japedvidvan shanmasam vijitendriyah |
Daridryadhva.nsanam kritva sarvamapnotyayatnatah || 26||

Devinamasahasreshu punyamashtottaram shatam |
Yena shriyamavapnoti kotijanmadaridratah || 27||

Bhriguvare shatam dhiman pathedvatsaramatrakam |
Ashtaishvaryamavapnoti kubera iva bhutale || 28||

Daridryamochanam nama stotramambaparam shatam |
Yena shriyamavapnoti kotijanmadaridritah || 29||

Bhuktva tu vipulan bhoganasyah sayujyamapnuyat |
Pratahkale pathennityam sarvaduhkhopashantaye |
Patha.nstu chintayeddevim sarvabharanabhushitam || 30||

Write Your Comment

1 Comments

  1. Kusuma says:

    deva deva mahadeva trikalagna maheswara stotram in telugu

Discover more from HinduPad

Subscribe now to keep reading and get access to the full archive.

Continue reading