Surya Namaskara Mantras

Surya Namaskara Mantras – Here are the mantras pronounced during Surya Namaskara. Mantras can be pronounced at the start of each Surya Namaskara.

Bijas or the 12 Mantras specific to the asana is chanted while performing each asana. Most of the performers, meditate the mantras mentally.

Usually, 12 Surya Namaskaras are practised per cycle.

Mantra to be chanted at the beginning of a Surya Namaskara cycle 

ॐ ध्येयः सदा सवित्र मण्डल मध्यवर्ती नारायण सरसिजा सनसन्नि विष्टः

केयूरवान मकरकुण्डलवान किरीटी हारी हिरण्मय वपुर धृतशंख चक्रः

om dhyeyaḥ sadā savitra maṇḍala madhyavartī nārāyaṇa sarasijā sanasanni viṣṭaḥ

keyūravāna makarakuṇḍalavāna kirīṭī hārī hiraṇmaya vapura dhṛtaśaṁkha cakraḥ

12 Mantras to be pronounced during the Surya Namaskara

1 ॐ मित्राय नमः om mitrāya namaḥ

2 ॐ रवये नमः om ravaye namaḥ

3 ॐ सूर्याय नमः om sūryāya namaḥ

4 ॐ भानवे नमः om bhānave namaḥ

5 ॐ खगाय नमः om khagāya namaḥ

6 ॐ पूष्णे नमः om pūṣṇe namaḥ

7 ॐ हिरण्यगर्भाय नमः om hiraṇya garbhāya namaḥ

8 ॐ मरीचये नमः om marīcaye namaḥ

9 ॐ आदित्याय नमः om ādityāya namaḥ

10 ॐ सवित्रे नमः om savitre namaḥ

11 ॐ अर्काय नमः om arkāya namaḥ

12 ॐ भास्कराय नमः om bhāskarāya namaḥ

13 ॐ श्रीसवितृसूर्यनारायणाय नमः om śrīsavitṛsūryanārāyaṇāya namaḥ

Mantra to be pronounced at the end of a Surya Namaskara cycle

आदित्यस्य नमस्कारन् ये कुर्वन्ति दिने दिने
आयुः प्रज्ञा बलम् वीर्यम् तेजस्तेशान् च जायते

ādityasya namaskāran ye kurvanti dine dine
āyuḥ prajñā balam vīryam tejasteśān ca jāyate

"Hindupad Recommends you to Buy Pure Puja Items Online from Om Bhakti". Avail 20% Flat discount on all Puja items.

Write Your Comment