atha yOgaanuSaasanam || 1 ||
yOgaSchittavRutti nirOdhaH || 2 ||
tadaa draShTuH svaroopEvasthaanam || 3 ||
vRutti saaroopyamitaratra || 4 ||
vRuttayaH panchatasyaH kliShTaakliShTaaH || 5 ||
pramaaNa viparyaya vikalpa nidraa smRutayaH || 6 ||
pratyakShaanumaanaagamaaH pramaaNaani || 7 ||
viparyayO mithyaagnyaanamatadroopa pratiShTam || 8 ||
Sabdagnyaanaanupaatee vastuSoonyO vikalpaH || 9 ||
abhaava pratyayaalambanaa vRuttirnidraa || 10 ||
anabhoota viShayaasampramOShaH smRutiH || 11 ||
abhyaasa vairaagyaabhyaaM tannirOdhaH || 12 ||
tatra sthitau yatnObhyaasaH || 13 ||
sa tu deerghakaala nairantarya saktaaraasEvitO dRuDhabhoomiH || 14 ||
dRuShTaanuSravika viShaya vitRuShNasya vaSeekaarasangnyaa vairaagyam || 15 ||
tatparaM puruShakhyaatE-rguNavaitRuShNaam || 16 ||
vitarka vichaaraanandaasmitaaroopaanugamaat sampragnyaataH || 17 ||
viraamapratyayaabhyaasapoorvaH saMskaaraSEShOnayaH || 18 ||
bhavapratyayO vidEhaprakRutilayaanaam || 19 ||
Sraddhaa veerya smRuti samaadhipragnyaa poorvakaH itarEShaam || 20 ||
teevrasaMvEgaanaamaasannaH || 21 ||
mRudumadhyaadhimaatratvaattatOpi viSEShaH || 22 ||
eeSvarapraNidhaanaadvaa || 23 ||
klESa karma vipaakaaSayairaparaamRuShTaH puruShaviSESha eeSvaraH || 24 ||
tatra niratiSayaM sarvagnyaveejam || 25 ||
sa EShaH poorvEShaamapi guruH kaalEnaanavacChEdaat || 26 ||
tasya vaachakaH praNavaH || 27 ||
tajjapastadarthabhaavanam || 28 ||
tataH pratyakchEtanaadhigamOpyantaraayaabhaavaScha || 29 ||
vyaadhi styaana saMSaya pramaadaalasyaavirati bhraanti
darSanaalabdhoomikatvaanavasthitatvaani chittavikShEpastEntaraayaaH || 30 ||
duHkha daurmmanarasyaangamEjayatva SvaasapraSvaasaa vikShEpasahabhuvaH || 31 ||
tatpratiShEdhaarthamEkatattvaabhyaasaH || 32 ||
maitree karuNaa muditOpEkShaaNaaM sukha duHkhaa puNyaapuNya viShayaaNaam-bhaavanaataSchittaprasaadanam || 33 ||
pracChardRuna vidhaaraNaabhyaaM vaa praNasya || 34 ||
viShayavatee vaa pravRuttirootpannaa manasaH sthiti nibandhanee || 35 ||
viSOkaa vaa jyOtiShmatee || 36 ||
veetaraaga viShayaM vaa chittam || 37 ||
svapna nidraa gnyaanaalambanaM vaa || 38 ||
yathaabhimatadhyaanaadvaa || 39 ||
paramaaNu parama mahattvaantOsya vaSeekaaraH || 40 ||
kSheeNavRuttErabhijaatasyEva maNErgraheetRurgayaNa graahyEShu tatstha tadanjanataa samaapattiH || 41 ||
tatra Sabdaartha gnyaana vikalpaiH sankeerNaa savitarkaa samaapattiH || 42 ||
smRuti pariSuddhau svaroopa SoonyEvaartha maatraanirbhaasaa nirvitarkaa || 43 ||
Etayaiva savichaaraa nirvichaara cha sookShmaviShayaa vyaarakhyaataa || 44 ||
sookShma viShayatvaM chaalingaparyavasaanam || 45 ||
taa Eva saveejaH samaadhiH || 46 ||
nirvichaara vaiSaaraadhyEdhyaatmaprasaadaH || 47 ||
Rutambharaa tatra pragnyaa || 48 ||
Srutaanumaana pragnyaabhyaamanyaviShayaa viSEShaarthatvaat || 49 ||
tajjaH saMskaarOnyasaMskaara pratibandhee || 50 ||
tasyaapi nirOdhE sarvanirOdhaannirvaajassamaadhiH || 51 ||
iti paatanjalayOgadarshanE samaadhipaadO naama prathamaH paadaH