bhaageerathisukhadaayini maatastava jalamahimaa nigamE khyaataH |
naahaM jaanE tava mahimaanaM paahi kRupaamayi maamagnyaanam || 2 ||
haripadapaadyataraMgiNi gaMgE himavidhumuktaadhavaLataraMgE |
dooreekuru mama duShkRutibhaaraM kuru kRupayaa bhavasaagarapaaram || 3 ||
tava jalamamalaM yEna nipeetaM paramapadaM khalu tEna gRuheetam |
maatargaMgE tvayi yO bhaktaH kila taM draShTuM na yamaH SaktaH || 4 ||
patitOddhaariNi jaahnavi gaMgE khaMDita girivaramaMDita bhaMgE |
bheeShmajanani hE munivarakanyE patitanivaariNi tribhuvana dhanyE || 5 ||
kalpalataamiva phaladaaM lOkE praNamati yastvaaM na patati SOkE |
paaraavaaravihaariNi gaMgE vimukhayuvati kRutataralaapaaMgE || 6 ||
tava cEnmaataH srOtaH snaataH punarapi jaTharE sOpi na jaataH |
narakanivaariNi jaahnavi gaMgE kaluShavinaaSini mahimOttuMgE || 7 ||
punarasadaMgE puNyataraMgE jaya jaya jaahnavi karuNaapaaMgE |
iMdramukuTamaNiraajitacaraNE sukhadE SubhadE bhRutyaSaraNyE || 8 ||
rOgaM SOkaM taapaM paapaM hara mE bhagavati kumatikalaapam |
tribhuvanasaarE vasudhaahaarE tvamasi gatirmama khalu saMsaarE || 9 ||
alakaanaMdE paramaanaMdE kuru karuNaamayi kaataravaMdyE |
tava taTanikaTE yasya nivaasaH khalu vaikuMThE tasya nivaasaH || 10 ||
varamiha neerE kamaThO meenaH kiM vaa teerE SaraTaH kSheeNaH |
athavaaSvapacO malinO deenastava na hi doorE nRupatikuleenaH || 11 ||
bhO bhuvanESvari puNyE dhanyE dEvi dravamayi munivarakanyE |
gaMgaastavamimamamalaM nityaM paThati narO yaH sa jayati satyam || 12 ||
yEShaaM hRudayE gaMgaa bhaktistEShaaM bhavati sadaa sukhamuktiH |
madhuraakaMtaa paMjhaTikaabhiH paramaanaMdakalitalalitaabhiH || 13 ||
gaMgaastOtramidaM bhavasaaraM vaaMCitaphaladaM vimalaM saaram |
SaMkarasEvaka SaMkara racitaM paThati sukheeH tava iti ca samaaptaH || 14 ||