Here are the lyrics or slokas of Bhagavad Gita in English – Chapter 3.
arjuna uvaacha
jyaayasee chEtkarmaNastE mataa buddhirjanaardana |
tatkiM karmaNi ghOrE maaM niyOjayasi kESava || 1 ||
vyaamiSrENEva vaakyEna buddhiM mOhayaseeva mE |
tadEkaM vada niSchitya yEna SrEyOhamaapnuyaam || 2 ||
Sreebhagavaanuvaacha
lOkEsmindvividhaa niShThaa puraa prOktaa mayaanagha |
gnyaanayOgEna saaMkhyaanaaM karmayOgEna yOginaam || 3 ||
na karmaNaamanaarambhaannaiShkarmyaM puruShOSnutE |
na cha saMnyasanaadEva siddhiM samadhigachCati || 4 ||
na hi kaSchitkShaNamapi jaatu tiShThatyakarmakRut |
kaaryatE hyavaSaH karma sarvaH prakRutijairguNaiH || 5 ||
karmEndriyaaNi saMyamya ya aastE manasaa smaran |
indriyaarthaanvimooDhaatmaa mithyaachaaraH sa uchyatE || 6 ||
yastvindriyaaNi manasaa niyamyaarabhatErjuna |
karmEndriyaiH karmayOgamasaktaH sa viSiShyatE || 7 ||
niyataM kuru karma tvaM karma jyaayO hyakarmaNaH |
Sareerayaatraapi cha tE na prasiddhyEdakarmaNaH || 8 ||
yagnyaarthaatkarmaNOnyatra lOkOyaM karmabandhanaH |
tadarthaM karma kauntEya muktasangaH samaachara || 9 ||
sahayagnyaaH prajaaH sRuShTvaa purOvaacha prajaapatiH |
anEna prasaviShyadhvamESha vOstviShTakaamadhuk || 10 ||
dEvaanbhaavayataanEna tE dEvaa bhaavayantu vaH |
parasparaM bhaavayantaH SrEyaH paramavaapsyatha || 11 ||
iShTaanbhOgaanhi vO dEvaa daasyantE yagnyabhaavitaaH |
tairdattaanapradaayaibhyO yO bhunktE stEna Eva saH || 12 ||
yagnyaSiShTaaSinaH santO muchyantE sarvakilbiShaiH |
bhunjatE tE tvaghaM paapaa yE pachantyaatmakaaraNaat || 13 ||
annaadbhavanti bhootaani parjanyaadannasaMbhavaH |
yagnyaadbhavati parjanyO yagnyaH karmasamudbhavaH || 14 ||
karma brahmOdbhavaM viddhi brahmaakSharasamudbhavam |
tasmaatsarvagataM brahma nityaM yagnyE pratiShThitam || 15 ||
EvaM pravartitaM chakraM naanuvartayateeha yaH |
aghaayurindriyaaraamO mOghaM paartha sa jeevati || 16 ||
yastvaatmaratirEva syaadaatmatRuptaScha maanavaH |
aatmanyEva cha saMtuShTastasya kaaryaM na vidyatE || 17 ||
naiva tasya kRutEnaarthO naakRutEnEha kaSchana |
na chaasya sarvabhootEShu kaSchidarthavyapaaSrayaH || 18 ||
tasmaadasaktaH satataM kaaryaM karma samaachara |
asaktO hyaacharankarma paramaapnOti pooruShaH || 19 ||
karmaNaiva hi saMsiddhimaasthitaa janakaadayaH |
lOkasaMgrahamEvaapi saMpaSyankartumarhasi || 20 ||
yadyadaacharati SrEShThastattadEvEtarO janaH |
sa yatpramaaNaM kurutE lOkastadanuvartatE || 21 ||
na mE paarthaasti kartavyaM triShu lOkEShu kiMchana |
naanavaaptamavaaptavyaM varta Eva cha karmaNi || 22 ||
yadi hyahaM na vartEyaM jaatu karmaNyatandritaH |
mama vartmaanuvartantE manuShyaaH paartha sarvaSaH || 23 ||
utseedEyurimE lOkaa na kuryaaM karma chEdaham |
saMkarasya cha kartaa syaamupahanyaamimaaH prajaaH || 24 ||
saktaaH karmaNyavidvaaMsO yathaa kurvanti bhaarata |
kuryaadvidvaaMstathaasaktaSchikeerShurlOkasaMgraham || 25 ||
na buddhibhEdaM janayEdagnyaanaaM karmasanginaam |
jOShayEtsarvakarmaaNi vidvaanyuktaH samaacharan || 26 ||
prakRutEH kriyamaaNaani guNaiH karmaaNi sarvaSaH |
ahaMkaaravimooDhaatmaa kartaahamiti manyatE || 27 ||
tattvavittu mahaabaahO guNakarmavibhaagayOH |
guNaa guNEShu vartanta iti matvaa na sajjatE || 28 ||
prakRutErguNasaMmooDhaaH sajjantE guNakarmasu |
taanakRutsnavidO mandaankRutsnavinna vichaalayEt || 29 ||
mayi sarvaaNi karmaaNi saMnyasyaadhyaatmachEtasaa |
niraaSeernirmamO bhootvaa yudhyasva vigatajvaraH || 30 ||
yE mE matamidaM nityamanutiShThanti maanavaaH |
SraddhaavantOnasooyantO muchyantE tEpi karmabhiH || 31 ||
yE tvEtadabhyasooyantO naanutiShThanti mE matam |
sarvagnyaanavimooDhaaMstaanviddhi naShTaanachEtasaH || 32 ||
sadRuSaM chEShTatE svasyaaH prakRutErgnyaanavaanapi |
prakRutiM yaanti bhootaani nigrahaH kiM kariShyati || 33 ||
indriyasyEndriyasyaarthE raagadvEShau vyavasthitau |
tayOrna vaSamaagachCEttau hyasya paripanthinau || 34 ||
SrEyaansvadharmO viguNaH paradharmaatsvanuShThitaat |
svadharmE nidhanaM SrEyaH paradharmO bhayaavahaH || 35 ||
arjuna uvaacha
atha kEna prayuktOyaM paapaM charati pooruShaH |
anichCannapi vaarShNEya balaadiva niyOjitaH || 36 ||
Sreebhagavaanuvaacha
kaama ESha krOdha ESha rajOguNasamudbhavaH |
mahaaSanO mahaapaapmaa viddhyEnamiha vairiNam || 37 ||
dhoomEnaavriyatE vahniryathaadarSO malEna cha |
yathOlbEnaavRutO garbhastathaa tEnEdamaavRutam || 38 ||
aavRutaM gnyaanamEtEna gnyaaninO nityavairiNaa |
kaamaroopENa kauntEya duShpoorENaanalEna cha || 39 ||
indriyaaNi manO buddhirasyaadhiShThaanamuchyatE |
EtairvimOhayatyESha gnyaanamaavRutya dEhinam || 40 ||
tasmaattvamindriyaaNyaadau niyamya bharatarShabha |
paapmaanaM prajahi hyEnaM gnyaanavignyaananaaSanam || 41 ||
indriyaaNi paraaNyaahurindriyEbhyaH paraM manaH |
manasastu paraa buddhiryO buddhEH paratastu saH || 42 ||
EvaM buddhEH paraM buddhvaa saMstabhyaatmaanamaatmanaa |
jahi SatruM mahaabaahO kaamaroopaM duraasadam || 43 ||
OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE
karmayOgO naama tRuteeyOdhyaayaH