Here are the lyrics or slokas of Bhagavad Gita in English – Chapter 16.
Sreebhagavaanuvaacha
abhayaM sattvasaMSuddhirgnyaanayOgavyavasthitiH |
daanaM damaScha yagnyaScha svaadhyaayastapa aarjavam || 1 ||
ahiMsaa satyamakrOdhastyaagaH SaantirapaiSunam |
dayaa bhootEShvalOluptvaM maardavaM hreerachaapalam || 2 ||
tEjaH kShamaa dhRutiH SauchamadrOhO naatimaanitaa |
bhavanti saMpadaM daiveemabhijaatasya bhaarata || 3 ||
dambhO darpObhimaanaScha krOdhaH paaruShyamEva cha |
agnyaanaM chaabhijaatasya paartha saMpadamaasureem || 4 ||
daivee saMpadvimOkShaaya nibandhaayaasuree mataa |
maa SuchaH saMpadaM daiveemabhijaatOsi paaMDava || 5 ||
dvau bhootasargau lOkEsmindaiva aasura Eva cha |
daivO vistaraSaH prOkta aasuraM paartha mE SRuNu || 6 ||
pravRuttiM cha nivRuttiM cha janaa na viduraasuraaH |
na SauchaM naapi chaachaarO na satyaM tEShu vidyatE || 7 ||
asatyamapratiShThaM tE jagadaahuraneeSvaram |
aparasparasaMbhootaM kimanyatkaamahaitukam || 8 ||
EtaaM dRuShTimavaShTabhya naShTaatmaanOlpabuddhayaH |
prabhavantyugrakarmaaNaH kShayaaya jagatOhitaaH || 9 ||
kaamamaaSritya duShpooraM dambhamaanamadaanvitaaH |
mOhaadgRuheetvaasadgraahaanpravartantESuchivrataaH || 10 ||
chintaamaparimEyaaM cha pralayaantaamupaaSritaaH |
kaamOpabhOgaparamaa Etaavaditi niSchitaaH || 11 ||
aaSaapaaSaSatairbaddhaaH kaamakrOdhaparaayaNaaH |
eehantE kaamabhOgaarthamanyaayEnaarthasaMchayaan || 12 ||
idamadya mayaa labdhamimaM praapsyE manOratham |
idamasteedamapi mE bhaviShyati punardhanam || 13 ||
asau mayaa hataH SatrurhaniShyE chaaparaanapi |
eeSvarOhamahaM bhOgee siddhOhaM balavaansukhee || 14 ||
aaDhyObhijanavaanasmi kOnyOsti sadRuSO mayaa |
yakShyE daasyaami mOdiShya ityagnyaanavimOhitaaH || 15 ||
anEkachittavibhraantaa mOhajaalasamaavRutaaH |
prasaktaaH kaamabhOgEShu patanti narakESuchau || 16 ||
aatmasaMbhaavitaaH stabdhaa dhanamaanamadaanvitaaH |
yajantE naamayagnyaistE dambhEnaavidhipoorvakam || 17 ||
ahaMkaaraM balaM darpaM kaamaM krOdhaM cha saMSritaaH |
maamaatmaparadEhEShu pradviShantObhyasooyakaaH || 18 ||
taanahaM dviShataH krooraansaMsaarEShu naraadhamaan |
kShipaamyajasramaSubhaanaasureeShvEva yOniShu || 19 ||
aasureeM yOnimaapannaa mooDhaa janmani janmani |
maamapraapyaiva kauntEya tatO yaantyadhamaaM gatim || 20 ||
trividhaM narakasyEdaM dvaaraM naaSanamaatmanaH |
kaamaH krOdhastathaa lObhastasmaadEtattrayaM tyajEt || 21 ||
EtairvimuktaH kauntEya tamOdvaaraistribhirnaraH |
aacharatyaatmanaH SrEyastatO yaati paraaM gatim || 22 ||
yaH SaastravidhimutsRujya vartatE kaamakaarataH |
na sa siddhimavaapnOti na sukhaM na paraaM gatim || 23 ||
tasmaachCaastraM pramaaNaM tE kaaryaakaaryavyavasthitau |
gnyaatvaa SaastravidhaanOktaM karma kartumihaarhasi || 24 ||
OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE
daivaasurasaMpadvibhaagayOgO naama ShODaSOdhyaayaH