Bhagavad Gita in English – Chapter 10 lyrics. Here you can find the text of Bhagvad Gita Chapter 10 in English.
Bhagvad Gita Bhagvad Gita or simply know as Gita is the Hindu sacred scripture and considered as one of the important scriptures in the history of literature and philosophy.
Sreebhagavaanuvaacha
bhooya Eva mahaabaahO SRuNu mE paramaM vachaH |
yattEhaM preeyamaaNaaya vakShyaami hitakaamyayaa || 1 ||
na mE viduH suragaNaaH prabhavaM na maharShayaH |
ahamaadirhi dEvaanaaM maharSheeNaaM cha sarvaSaH || 2 ||
yO maamajamanaadiM cha vEtti lOkamahESvaram |
asaMmooDhaH sa martyEShu sarvapaapaiH pramuchyatE || 3 ||
buddhirgnyaanamasaMmOhaH kShamaa satyaM damaH SamaH |
sukhaM duHkhaM bhavObhaavO bhayaM chaabhayamEva cha || 4 ||
ahiMsaa samataa tuShTistapO daanaM yaSOyaSaH |
bhavanti bhaavaa bhootaanaaM matta Eva pRuthagvidhaaH || 5 ||
maharShayaH sapta poorvE chatvaarO manavastathaa |
madbhaavaa maanasaa jaataa yEShaaM lOka imaaH prajaaH || 6 ||
EtaaM vibhootiM yOgaM cha mama yO vEtti tattvataH |
sOvikampEna yOgEna yujyatE naatra saMSayaH || 7 ||
ahaM sarvasya prabhavO mattaH sarvaM pravartatE |
iti matvaa bhajantE maaM budhaa bhaavasamanvitaaH || 8 ||
machchittaa madgatapraaNaa bOdhayantaH parasparam |
kathayantaScha maaM nityaM tuShyanti cha ramanti cha || 9 ||
tEShaaM satatayuktaanaaM bhajataaM preetipoorvakam |
dadaami buddhiyOgaM taM yEna maamupayaanti tE || 10 ||
tEShaamEvaanukampaarthamahamagnyaanajaM tamaH |
naaSayaamyaatmabhaavasthO gnyaanadeepEna bhaasvataa || 11 ||
arjuna uvaacha
paraM brahma paraM dhaama pavitraM paramaM bhavaan |
puruShaM SaaSvataM divyamaadidEvamajaM vibhum || 12 ||
aahustvaamRuShayaH sarvE dEvarShirnaaradastathaa |
asitO dEvalO vyaasaH svayaM chaiva braveeShi mE || 13 ||
sarvamEtadRutaM manyE yanmaaM vadasi kESava |
na hi tE bhagavanvyaktiM vidurdEvaa na daanavaaH || 14 ||
svayamEvaatmanaatmaanaM vEttha tvaM puruShOttama |
bhootabhaavana bhootESa dEvadEva jagatpatE || 15 ||
vaktumarhasyaSEShENa divyaa hyaatmavibhootayaH |
yaabhirvibhootibhirlOkaanimaaMstvaM vyaapya tiShThasi || 16 ||
kathaM vidyaamahaM yOgiMstvaaM sadaa parichintayan |
kEShu kEShu cha bhaavEShu chintyOsi bhagavanmayaa || 17 ||
vistarENaatmanO yOgaM vibhootiM cha janaardana |
bhooyaH kathaya tRuptirhi SRuNvatO naasti mEmRutam || 18 ||
Sreebhagavaanuvaacha
hanta tE kathayiShyaami divyaa hyaatmavibhootayaH |
praadhaanyataH kuruSrEShTha naastyantO vistarasya mE || 19 ||
ahamaatmaa guDaakESa sarvabhootaaSayasthitaH |
ahamaadiScha madhyaM cha bhootaanaamanta Eva cha || 20 ||
aadityaanaamahaM viShNurjyOtiShaaM raviraMSumaan |
mareechirmarutaamasmi nakShatraaNaamahaM SaSee || 21 ||
vEdaanaaM saamavEdOsmi dEvaanaamasmi vaasavaH |
indriyaaNaaM manaSchaasmi bhootaanaamasmi chEtanaa || 22 ||
rudraaNaaM SaMkaraSchaasmi vittESO yakSharakShasaam |
vasoonaaM paavakaSchaasmi mEruH SikhariNaamaham || 23 ||
purOdhasaaM cha mukhyaM maaM viddhi paartha bRuhaspatim |
sEnaaneenaamahaM skandaH sarasaamasmi saagaraH || 24 ||
maharSheeNaaM bhRugurahaM giraamasmyEkamakSharam |
yagnyaanaaM japayagnyOsmi sthaavaraaNaaM himaalayaH || 25 ||
aSvatthaH sarvavRukShaaNaaM dEvarSheeNaaM cha naaradaH |
gandharvaaNaaM chitrarathaH siddhaanaaM kapilO muniH || 26 ||
uchchaiHSravasamaSvaanaaM viddhi maamamRutOdbhavam |
airaavataM gajEndraaNaaM naraaNaaM cha naraadhipam || 27 ||
aayudhaanaamahaM vajraM dhEnoonaamasmi kaamadhuk |
prajanaSchaasmi kandarpaH sarpaaNaamasmi vaasukiH || 28 ||
anantaSchaasmi naagaanaaM varuNO yaadasaamaham |
pitRooNaamaryamaa chaasmi yamaH saMyamataamaham || 29 ||
prahlaadaSchaasmi daityaanaaM kaalaH kalayataamaham |
mRugaaNaaM cha mRugEndrOhaM vainatEyaScha pakShiNaam || 30 ||
pavanaH pavataamasmi raamaH SastrabhRutaamaham |
jhaShaaNaaM makaraSchaasmi srOtasaamasmi jaahnavee || 31 ||
sargaaNaamaadirantaScha madhyaM chaivaahamarjuna |
adhyaatmavidyaa vidyaanaaM vaadaH pravadataamaham || 32 ||
akSharaaNaamakaarOsmi dvandvaH saamaasikasya cha |
ahamEvaakShayaH kaalO dhaataahaM viSvatOmukhaH || 33 ||
mRutyuH sarvaharaSchaahamudbhavaScha bhaviShyataam |
keertiH Sreervaakcha naareeNaaM smRutirmEdhaa dhRutiH kShamaa || 34 ||
bRuhatsaama tathaa saamnaaM gaayatree Candasaamaham |
maasaanaaM maargaSeerShOhamRutoonaaM kusumaakaraH || 35 ||
dyootaM Calayataamasmi tEjastEjasvinaamaham |
jayOsmi vyavasaayOsmi sattvaM sattvavataamaham || 36 ||
vRuShNeenaaM vaasudEvOsmi paaMDavaanaaM dhanaMjayaH |
muneenaamapyahaM vyaasaH kaveenaamuSanaa kaviH || 37 ||
daNDO damayataamasmi neetirasmi jigeeShataam |
maunaM chaivaasmi guhyaanaaM gnyaanaM gnyaanavataamaham || 38 ||
yachchaapi sarvabhootaanaaM beejaM tadahamarjuna |
na tadasti vinaa yatsyaanmayaa bhootaM charaacharam || 39 ||
naantOsti mama divyaanaaM vibhooteenaaM paraMtapa |
ESha tooddESataH prOktO vibhootErvistarO mayaa || 40 ||
yadyadvibhootimatsattvaM SreemadoorjitamEva vaa |
tattadEvaavagachCa tvaM mama tEjOMSasaMbhavam || 41 ||
athavaa bahunaitEna kiM gnyaatEna tavaarjuna |
viShTabhyaahamidaM kRutsnamEkaaMSEna sthitO jagat || 42 ||
OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE
vibhootiyOgO naama daSamOdhyaayaH