Mahalakshmi Vrata Vidhi | Procedure with Mantras

goddess lakshmi photo

goddess lakshmi photo

Mahalakshmi Vrata Vidhi, Procedure with Mantras, stotrams, prayers etc. is given here. Detailed step-wise Mahalakshmi Vrata Vidhi is provided here with full information such as what to do and how to do..

Mahalakshmi Vrata is observed in Ashwin Month – Krishna Paksha in North Indian states. It is also referred to as 16-day Mahalakshmi Vrata. In 2022, Mahalakshmi Vrata begins on September 3 and ends on September 17-18.

Mahalakshmi Vrata Vidhi (Step-wise Procedure)

Simple Mahalakshmi Puja, Step-wise Mahalakshmi Puja, Mahalakshmi Puja with Mantras, Slokas and Stotrams

om sarvebhyo gurubhyo namaḥ  |

om sarvebhyo devebhyo namaḥ  |

om sarvebhyo brāhmaṇebhyo namaḥ  ||

prāraṁbha kāryaṁ nirvighnamastu  |  śubhaṁ śobhanamastu  |

iṣṭa devatā kuladevatā suprasannā varadā bhavatu  ||

anujñāṁ dehi  ||

deepa sthapana

Atha devasya vāma bhāge dīpa sthāpanaṁ kariṣye  |

(light lamp on the left side of the picture, if you have two oil lamps you can place both of them on either side otherwise on the left handside of the devata)

Achamanam

(take a spoonful of water sip it, and repeat the process three times with each mantra outlined below and wash your hands at end)

om keśavāya svāhā  |

om nārāyaṇāya svāhā  |

om mādhavāya svāhā  |

do namskaram with each following mantra

om goviṁdāya namaḥ  |  om viṣṇave namaḥ  | om madhusūdanāya namaḥ  |

om trivikramāya namaḥ  | om vāmanāya namaḥ  |  om śrīdharāya namaḥ  |

om hṛṣīkeśāya namaḥ  |  om padmanābhāya namaḥ  | om dāmodarāya namaḥ  |

om saṅkarṣaṇāya namaḥ  | om vāsudevāya namaḥ  |  om pradyumnāya namaḥ  |

om aniruddhāya namaḥ  |  om puruṣottamāya namaḥ  | om adhokṣajāya namaḥ  |

om nārasiṁhāya namaḥ  | om acyutāya namaḥ  |  om janārdanāya namaḥ  |

om upeṁdrāya namaḥ  |  om haraye namaḥ  | śrī kṛṣṇāya namaḥ  ||

Praanayamam

(take a spoonful water in your hand)

om praṇavasya parabrahma ṛṣiḥ  |  paramātmā devatā  |

daivī gāyatrī chandaḥ  |  prāṇāyāme viniyogaḥ  ||

(Drop water from your hand in a plate)

(Sit straight, fill your lungs with air, hold it and exhale)

om bhūḥ  |  om bhuvaḥ  |  om svaḥ  |  om mahaḥ  | om janaḥ  |  om tapaḥ  |  om satyam  |

om tatsaviturvareṇyaṁ bhargodevasya dhīmahī dhiyo yo naḥ pracodayāt  ||

om āpojyoti rasomṛtaṁ brahma bhūrbhuvassuvarom  ||

(offer flower petals akshata to lord ganesha)

Om śrī mahāgaṇādhipataye namaḥ  | śrī gurubhyo namaḥ  |  śrī sarasvatyai namaḥ  |

Śrī vedāya namaḥ  |  śrī vedapuruṣāya namaḥ  | iṣṭadevatābhyo namaḥ  |

Kuladevatābhyo namaḥ  | sthānadevatābhyo namaḥ  |  grāmadevatābhyo namaḥ  |

Vāstudevatābhyo namaḥ  |  śacīpuraṁdarābhyāṁ namaḥ  | umāmaheśvarābhyāṁ namaḥ  |  mātāpitṛbhyāṁ

Namaḥ  | padmāvatī nārāyaṇābhyāṁ namaḥ  |

Sarvebhyo devebhyo namo namaḥ  |  sarvebhyo brāhmaṇebhyo namo namaḥ  |

Karma pradhāna devatābhyo namo namaḥ  ||

||  avighnamastu  ||

(Please keep offering flower petals or akshata to lord ganesha’s idol)

Sumukhaśca ekadaṁtaśca kapilo gajakarṇakaḥ  |

Laṁbodaraśca vikaṭo vighna nāśo gaṇādhipaḥ  ||

Dhūmraketurgaṇādhyakṣo bālacandro gajānanaḥ  |

Dvādaśaitāni nāmāni yaḥ paṭhet śruṇuyādapi  ||

Vidyāraṁbhe vivāhe ca praveśe nirgame tathā  |

Saṁgrāme saṅkaṭaścaiva vighnaḥ tasya na jāyate  ||

Śuklāṁbaradharaṁ devaṁ śaśivarṇaṁ caturbhujam  |

Prasanna vadanaṁ dhyāyet sarva vighnopa śāṁtaye  ||

Sarvamaṅgala māṅgalye śive sarvārtha sādhike  |

Śaraṇye trayaṁbake devi nārāyaṇi namo’stute  ||

Sarvadā sarva kāryeṣu nāsti teṣāṁ amaṅgalam  |

Yeṣāṁ hṛdistho bhagavān maṅgalāyatano hariḥ  ||

Tadeva lagnaṁ sudinaṁ tadeva tārābalaṁ caṁdrabalaṁ tadeva  |

Vidyā balaṁ daivabalaṁ tadeva padmāvatīpateḥ teṁghri’yugaṁ smarāmi  ||

Lābhasteṣāṁ jayasteṣāṁ kutasteṣāṁ parājayaḥ  |

Yeṣāṁ indīvara śyāmo hṛdayastho janārdanaḥ  ||

Vināyakaṁ guruṁ bhānuṁ brahmāviṣṇumaheśvarān  |

Sarasvatīṁ praṇamyādau sarva kāryārtha siddhaye  ||

Sakalpam

(Hold flowers, akshata, a coin, water drops, betel nut in your both hands together)

Om pūrvokta evaṁ guṇa viśeṣaṇa viśiṣṭāyāṁ śubhapuṇyatithau mama ātmanaḥ śruti-smṛti-purāṇokta phalaprāptyarthaṁ mama sa-kuṭumbasya kṣema sthairya āyu-rārogya caturvidha puruṣārtha sidhyarthaṁ MahaLakṣmī pūjām ahaṁ kariṣye  ||

Idaṁ phalaṁ mayādeva sthāpitaṁ puratastava  |

Tena me saphalāvāptirbhavet janmani janmani  ||

(Offer flowers, akshata, a coin, water drops, betel nut in front goddess)

Gaapati Puja

(Hold a spoonful water in your right hand, chant following and offer the water at the end)

Ādau nirvighnatāsidhyarthaṁ mahā gaṇapatiṁ pūjanaṁ kariṣye  |

Om gaṇānāṁ tvā śaunako gṛtsamado gaṇapatirjagati

Gaṇapatyāvāhane viniyogaḥ  || (offer water in hand to lord)

Om bhūrbhuvasvaḥ mahāgaṇapataye namaḥ  |  āvāhayāmi  | (offer akshata)

Om bhūrbhuvasvaḥ mahāgaṇapataye namaḥ  | dhyāyāmi  |

Dhyānaṁ samarpayāmi  | (offer akshata)

Om mahāgaṇapataye namaḥ  |  āvāhanaṁ samarpayāmi  | (offer akshata)

Om mahāgaṇapataye namaḥ  |  āsanaṁ samarpayāmi  | (offer flower petals, akshata)

Om mahāgaṇapataye namaḥ  |  pādyaṁ samarpayāmi  | (sprinkle water drops)

Om mahāgaṇapataye namaḥ  |  arghyaṁ samarpayāmi  | (offer flower petals, water drops and akshata)

Om mahāgaṇapataye namaḥ  |  ācamanīyaṁ samarpayāmi  | (offer a spoonful water)

Om mahāgaṇapataye namaḥ  |  snānaṁ samarpayāmi  | (offer a spoonful water)

Om mahāgaṇapataye namaḥ  |  vastraṁ samarpayāmi  | (offer akshata, flowers )

Om mahāgaṇapataye namaḥ  |  yajñopavītaṁ samarpayāmi  | (offer akshata, flowers )

Om mahāgaṇapataye namaḥ  |  caṁdanaṁ samarpayāmi  | (offer chandan paste)

Om mahāgaṇapataye namaḥ  |  parimala dravyaṁ samarpayāmi  | (offer kumkum)

Om mahāgaṇapataye namaḥ  |  puṣhpaṇi samarpayāmi  | (offer flower petals)

Om mahāgaṇapataye namaḥ  |  dhūpaṁ samarpayāmi  | (offer agarbatti)

Om mahāgaṇapataye namaḥ  |  dīpaṁ samarpayāmi  | (show ghee lamp)

Om mahāgaṇapataye namaḥ  |  naivedyaṁ samarpayāmi  | (offer banana)

Om mahāgaṇapataye namaḥ  |  tāmbūlaṁ samarpayāmi  | (offer betel leaf, betel nuts)

Om mahāgaṇapataye namaḥ  |  phalaṁ samarpayāmi  | (offer some fruits)

Om mahāgaṇapataye namaḥ  |  dakṣhiṇaam samarpayāmi  | (offer coins)

Om mahāgaṇapataye namaḥ  |  ārtikyaṁ samarpayāmi  | (light ghee lamp, do arati three times)

Om bhūrbhuvasvaḥ mahāgaṇapataye namaḥ  | mantrapuṣpaṁ samarpayāmi  | (offer flowers)

Om bhūrbhuvasvaḥ mahāgaṇapataye namaḥ  | pradakṣiṇān namaskārān samarpayāmi  |

(offer akshata, flowers)

Om mahāgaṇapataye namaḥ  |  sarva rājopacārān samarpayāmi  ||

(offer akshata)

Anayā pūjayā vighnahartā mahāgaṇapatiḥ priyatām  ||

Lakshmi puja

Om namo mahālakṣmyai namaḥ |  āvāhayāmi  | (offer akshata)

Om namo mahālakṣmyai namaḥ | dhyāyāmi  |  dhyānaṁ samarpayāmi  | (offer akshata)

Om namo mahālakṣmyai namaḥ | āvāhanaṁ samarpayāmi  | (offer akshata)

Om namo mahālakṣmyai namaḥ | āsanaṁ samarpayāmi  | (offer flower petals, akshata)

Om namo mahālakṣmyai namaḥ | pādyaṁ samarpayāmi  | (sprinkle water drops)

Om namo mahālakṣmyai namaḥ |  arghyaṁ samarpayāmi  | (offer flower petals, water drops and akshata)

Om namo mahālakṣmyai namaḥ | ācamanīyaṁ samarpayāmi  | (offer a spoonful water)

Om namo mahālakṣmyai namaḥ | snānaṁ samarpayāmi  | (offer a spoonful water)

Now chant following mantra 108 times and keep offering mixture of milk, curd, ghee, sugar and honey on mahalakshmi’s idol, lakshmi coins, if you don’t have lakshmi coins you can use regular dollar coins etc… and then pour clean water

Cleanse and put again them in clean puja plate.

Om namo mahālakmyai nama |

Now chant following and wash vigraham (idol), coins with clean water, rinse and place them in clean puja plate.

(offer a spoonful water for bathing)

Om namo mahālakṣmyai namaḥ | abhiṣeka snānaṁ samarpayāmi  | (offer a spoonful water)

Om namo mahālakṣmyai namaḥ | ācamanīyaṁ samarpayāmi  | (offer a spoonful water)

(offer akshata, flowers )

Om namo mahālakṣmyai namaḥ | vastraṁ samarpayāmi  | (offer akshata, flowers )

(offer sandalwood paste)

Om namo mahālakṣmyai namaḥ | chandanaṁ samarpayāmi  | (offer chandan paste)

Om namo mahālakṣmyai namaḥ | parimala dravyaṁ samarpayāmi  | (offer kumkum)

(offer flower petals)

Om namo mahālakṣmyai namaḥ | puṣpāṇi samarpayāmi  | (offer flower petals)

Now take flower petals chant following mantras one after another and keep offering petals. Alternatively you can also offer flower petals by chanting Om namo mahālakmyai nama | for 108 times.

Om prakṛtyai namaḥ |

Om vikṛtyai namaḥ |

Om vidyāyai namaḥ |

Om sarva-bhūta-hita-pradāyai namaḥ |

Om śraddhāyai namaḥ |

Om vibhūtyai namaḥ |

Om surabhyai namaḥ |

Om paramātmikāyai namaḥ |simple dipawali lakshmi puja

Om vāce namaḥ |

Om padmālayāyai namaḥ |

Om padmāyai namaḥ |

Om śucaye namaḥ |

Om svāhāyai namaḥ |

Om svadhāyai namaḥ |

Om sudhāyai namaḥ |

Om dhanyāyai namaḥ |

Om hiraṇmayyai namaḥ |

Om lakṣmyai namaḥ |

Om nityapuṣṭāyai namaḥ |

Om vibhāvaryai namaḥ |

Om adityai namaḥ |

Om ditye namaḥ |

Om dīpāyai namaḥ |

Om vasudhāyai namaḥ |

Om vasudhāriṇyai namaḥ |

Om kamalāyai namaḥ |

Om kāntāyai namaḥ |

Om kāmākṣyai namaḥ |

Om krodhasaṁbhavāyai namaḥ |

Om anugrahapradāyai namaḥ |

Om buddhaye namaḥ |

Om anaghāyai namaḥ |

Om harivallabhāyai namaḥ |

Om aśokāyai namaḥ |

Om amṛtāyai namaḥ |

Om dīptāyai namaḥ |

Om loka-śoka-vināśinyai namaḥ |

Om dharmanilayāyai namaḥ |simple dipawali lakshmi puja

Om karuṇāyai namaḥ |

Om lokamātre namaḥ |

Om padmapriyāyai namaḥ |

Om padmahastāyai namaḥ |

Om padmākṣyai namaḥ |

Om padmasundaryai namaḥ |

Om padmodbhavāyai namaḥ |

Om padmamukhyai namaḥ |

Om padmanābhapriyāyai namaḥ |

Om ramāyai namaḥ |

Om padmamālādharāyai namaḥ |

Om devyai namaḥ |

Om padminyai namaḥ |

Om padmagandhinyai namaḥ |

Om puṇyagandhāyai namaḥ |

Om suprasannāyai namaḥ |

Om prasādābhimukhyai namaḥ |

Om prabhāyai namaḥ |

Om candravadanāyai namaḥ |

Om candrāyai namaḥ |

Om candrasahodaryai namaḥ |

Om caturbhujāyai namaḥ |

Om candrarūpāyai namaḥ |

Om indirāyai namaḥ |

Om induśītalāyai namaḥ |

Om āhlādajananyai namaḥ |

Om puṣṭyai namaḥ |

Om śivāyai namaḥ |

Om śivakaryai namaḥ |

Om satyai namaḥ |simple dipawali lakshmi puja

Om vimalāyai namaḥ |

Om viśvajananyai namaḥ |

Om tuṣṭyai namaḥ |

Om dāridrya-nāśinyai namaḥ |

Om prītipuṣkariṇyai namaḥ |

Om śāntāyai namaḥ |

Om śuklamālyāṁbarāyai namaḥ |

Om śriyai namaḥ |

Om bhāskaryai namaḥ |

Om bilvanilayāyai namaḥ |

Om varārohāyai namaḥ |

Om yaśasvinyai namaḥ |

Om vasundharāyai namaḥ |

Om udārāṁgāyai namaḥ |

Om hariṇyai namaḥ |

Om hemamālinyai namaḥ |

Om dhanadhānyakaryai namaḥ |

Om siddhaye namaḥ |

Om straiṇasaumyāyai namaḥ |

Om śubhapradāye namaḥ |

Om nṛpa-veśma-gatānandāyai namaḥ |

Om varalakṣmyai namaḥ |

Om vasupradāyai namaḥ |

Om śubhāyai namaḥ |

Om hiraṇya-prākārāyai namaḥ |

Om samudra-tanayāyai namaḥ |

Om jayāyai namaḥ |

Om maṁgalā devyai namaḥ |

Om viṣṇu-vakṣa-ssthala-sthitāyai namaḥ |

Om viṣṇupatnyai namaḥ |simple dipawali lakshmi puja

Om prasannākṣyai namaḥ |

Om nārāyaṇa-samāśritāyai namaḥ |

Om dāridrya-dhvaṁsinyai namaḥ |

Om devyai namaḥ |

Om sarvopadrava vāriṇyai namaḥ |

Om navadurgāyai namaḥ |

Om mahākālyai namaḥ |

Om brahmā-viṣṇu-śivātmikāyai namaḥ |

Om trikāla-jñāna-saṁpannāyai namaḥ |

Om bhuvaneśvaryai namaḥ |

Om Mahalakshmyai namah / Ashtottara shatanama pujam samarpayami //

(show lighted dhoop/agarbatti)

Om namo mahālakṣmyai namaḥ | dhūpaṁ samarpayāmi  |

(show lighted ghee lamp)

Om namo mahālakṣmyai namaḥ | dīpaṁ samarpayāmi  |

(offer a banana or cooked prasdam)

Om namo mahālakṣmyai namaḥ | naivedyaṁ samarpayāmi  | (offer banana)

(take a betel leaf, betel nuts and offer)

Om namo mahālakṣmyai namaḥ | tāmbūlaṁ samarpayāmi  |

(offer apple, banana etc)

Om namo mahālakṣmyai namaḥ | phalaṁ samarpayāmi  |

(offer few coins )

Om namo mahālakṣmyai namaḥ | dakṣiṇāṁ samarpayāmi  |

Mahalakshmi Aarati

(light lamp and perform Aarati)

Om jai laxmi mata, maiya jailaxmi mata,

Tumko nis din sevat, hari, vishnu data .. Om jai laxmi mata

Uma rama brahmaani, tum ho jag mata .. maiya, tum ho jag mata,

Surya chanrama dhyaavat, naarad rishi gaata .. om jai laxmi mata.

Durga roop niranjani, sukh sampati data,.. maiya sukh sampati data

Jo koyee tumko dhyaataa, ridhee sidhee dhan paataa… om jai laxmi mata.

Jis ghar mein tu rehtee, sab sukh guna aataa, … maiya sab sukh guna aataa,

Taap paap mit jaataa, man naheen ghabraataa … om jai laxmi mata

Dhoop deep phal meva, ma sweekaar karo,… maiya ma sweekaar karo,

Gyaan prakaash karo ma, moha agyaan haro…. om jai laxmi mata.

Maha laxmiji ki aarti, nis din jo gaavey .. maiya nis din jo gaavey,

Dukh jaavey, sukh aavey, ati aananda peavey …. om jai laxmi mata.

(light ghee lamp, do arati three times)

Om namo mahālakṣmyai namaḥ | ārtikyaṁ samarpayāmi  |

(offer akshata, flowers)

Om namo mahālakṣmyai namaḥ | mantrapuṣpaṁ samarpayāmi  /

(offer akshata, flowers)

Om namo mahālakṣmyai namaḥ | pradakṣiṇān namaskārān samarpayāmi  |

(offer akshata)

Om namo mahālakṣmyai namaḥ | sarva rājopacārān samarpayāmi  ||

Anayā pūjayā mahālakṣmīḥ priyatām  ||

Write Your Comment

3 Comments

  1. Harshvardhan Jaipal says:

    Its Realy Realy Very Helpfull For Puja Of Mahalakshmi.

  2. Ankita says:

    Can i do pooja without fasting?

Discover more from HinduPad

Subscribe now to keep reading and get access to the full archive.

Continue reading