Kanaka Dhaaraa Stotram in Hindi | श्री कनकधारा स्तोत्रम

Kanaka Dhaaraa Stotram in Hindi | श्री कनकधारा स्तोत्रम.. Lyrics of Kanaka Dhaaraa Stotram in Hindi | श्री कनकधारा स्तोत्रम

रचन: आदि शंकराचार्य

अंगं हरेः पुलक भूषण माश्रयंती
बृंगांगनेव मुकुलाभरणं तमालम् ।
अंगीकृताखिल विभूति रपांगलीला
मांगल्यदास्तु मम मंगल देवतायाः ॥ १ ॥

मुग्दा मुहुर्विदधती वदने मुरारेः
प्रेमत्रपा प्रणिहितानि गतागतानि ।
मालादृशो र्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागर संभावा याः ॥ २ ॥

विश्वामरेंद्र पद विभ्रम दानदक्ष
मानंद हेतु रधिकं मुरविद्विषोपि ।
ईषन्निषीदतु मयि क्षण मीक्षणार्थं
इंदीवरोदर सहोदर मिंदिया याः ॥ ३ ॥

आमीलिताक्ष मधिग्यम मुदा मुकुंद
मानंद कंद मनिषेष मनंग नेत्रम् ।
अकेकर स्थित कनीनिक पद्मनेत्रं
भूत्यै भवन्मम भुजंग शयांगना याः ॥ ४ ॥

बाह्वंतरे मधुजितः श्रितकौस्तुभे या
हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतो‌உपि कटाक्षमाला
कल्याण मावहतु मे कमलालया याः ॥ ५ ॥

कालांबुदालि ललितोरसि कैटभारेः
दाराधरे स्फुरति या तटिदंग नेव ।
मातस्समस्त जगतां महनीयमूर्तिः
भद्राणि मे दिशतु भार्गव नंदना याः ॥ ६ ॥

प्राप्तं पदं प्रथमतः खलु यत्प्रभावात्
मांगल्य भाजि मधुमाथिनि मन्मथेन ।
मय्यपते त्तदिह मंथर मीक्षणार्थं
मंदालसं च मकरालय कन्यका याः ॥ ७ ॥

दद्याद्दयानु पवनो द्रविणांबु धारा
मस्मिन्न किंचन विहंग शिशौ विषण्णे ।
दुष्मर्म घर्म मपनीय चिराय दूरं
नारायण प्रणयिनी नयनांबु वाहः ॥ ८ ॥

इष्टा विशिष्ट मतयोपि यया दयार्द्र
दृष्ट्या त्रिविष्ट पपदं सुलभं लभंते ।
दृष्टिः प्रहृष्ट कमलोदर दीप्ति रिष्टां
पुष्टि कृषीष्ट मम पुष्कर विष्टरा याः ॥ ९ ॥

गीर्धव तेति गरुडद्वज सुंदरीति
शाकंभरीति शशशेखर वल्लभेति ।
सृष्टि स्थिति प्रलय केलिषु संस्थितायै
तस्यै नम स्त्रिभुवनैक गुरो स्तरुण्यै ॥ १० ॥

श्रुत्यै नमो‌உस्तु शुभकर्म फलप्रशूत्ये
रत्यै नमो‌உस्तु रमणीय गुणार्णवायै ।
शक्त्यै नमो‌உस्तु शतपत्र निकेतनायै
पुष्ट्यै नमो‌உस्तु पुरुषोत्तम वल्लभायै ॥ ११ ॥

नमो‌உस्तु नालीक निभाननायै
नमो‌உस्तु दुग्दोदधि जन्मभूम्यै ।
नमो‌உस्तु सोमामृत सोदरायै
नमो‌உस्तु नारायण वल्लभायै ॥ १२ ॥

नमो‌உस्तु हेमांबुज पीठिकायै
नमो‌உस्तु भूमंडल नायिकायै ।
नमो‌உस्तु देवादि दया परायै
नमो‌உस्तु शारंगायुध वल्लभायै ॥ १३ ॥

नमो‌உस्तु कान्यै कमलेक्षणायै
नमो‌உस्तु भूत्यै भुवन प्रसूत्यै ।
नमो‌உस्तु देवादिभि रर्चितायै
नमो‌உस्तु नंदात्मज वल्लभायै ॥ १४ ॥

संपत्कराणि सकलेंद्रिय नंदनानि
साम्राज्य दान निरतानि सरोरुहाक्षि ।
त्वद्वंदनानि दुरिताहरणोद्यतानि
मामेव मातरनिशं कलयंतु मान्ये ॥ १५ ॥

यत्कटाक्ष समुपासना विधिः
सेवकस्य सकलर्थ संपदः ।
संतनोति वचनांग मानसैः
त्वां मुरारि हृदयेश्वरीं भजे ॥ १६ ॥

सरसिजनिलये सरोजहस्ते
दवल तमांशुक गंधमाल्य शोभे ।
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवन भूतिकरी प्रसीद मह्यम् ॥ १७ ॥

दिग्घस्तभिः कनक कुंभमुखाव सृष्ट
स्वर्वाहिनी विमलचारु जल प्लुतांगीम् ।
प्रातर्नमामि जगतां जननी मशेष
लोकधिनाथ गृहिणी ममृताब्दि पुत्रीम् ॥ १८ ॥

कमले कमलाक्ष वल्लभे त्वं
करुणापूर तरंगितै रपांगैः ।
अवलोकय मा मकिंचनानं
प्रथमं पात्र मकृतिमं दयायाः ॥ १९ ॥

स्तुवंति ये स्तुतिभि रमूभि रन्वहं
त्रयीमयीं त्रिभुवन मातरं रमाम् ।
गुणाधिका गुरुतुर भाग्य भाजिनो
भवंति ते भुवि बुध भाविताशयाः ॥ २० ॥

सुवर्णधारा स्तोत्रं यच्छंकराचार्य निर्मितं त्रिसंध्यं यः पठेन्नित्यं स कुबेर समो भवेत्

Kanaka Dhaaraa Stotram in Other Languages

Write Your Comment