Devi Kavacham

Devi Kavacham is a protective armor dedicated to Goddess Devi. Devi Kavacham is a conversation between Sage Markandeya and Lord Brahma. Lord Brahma explains the power of Goddess Shakti (Devi).

Maarkandeya uvaacha

Om yadhguhyam paramam loke sarvarakshaakaram nrinaamh
Yanna kasyachidaakhyaatam tanme bruuhi pitaamaha 1

Brahma uvaacha

Asti guhyatamam vipra sarvabhuutopakaarakamh
Devyaastu kavacham punyam tachchhrinushhva mahaamune 2

Prathamam shailaputrii cha dvitiiyam brahmachaarinii
Tritiiyam chandraghanteti kuushhmaandeti chaturthakamh 3

Pajnchamam skandamaateti shhashhtham kaatyaayaniiti cha
Saptamam kaalaraatriiti mahaagauriiti chaashhtamamh 4

Navamam siddhidaatrii cha navadurgaah prakiirtitaah
Uktaanyetaani naamaani brahmanaiva mahaatmanaa 5

Agninaa dahyamaanastu shatrumadhye gato rane
Vishhame durgame chaiva bhayaattaarh sharanam gataah 6

Na teshhaan jaayate kinchidashubham ranasamkate
Naapadam tasya pashyaami shokaduhkhabhayam na hi 7

Yaistu bhaktyaa smritaa nuunam teshhaan vriddhih prajaayate
Ye tvaan smaranti deveshi rakshase taanna samshayah 8

Pretasamsthaa tu chaamundaa vaaraahii mahishhaasanaa
Aindrii gajasamaaruudhaa vaishhnavii garudaasanaa 9

Maaheshvarii vrishhaaruudhaa kaumaarii shikhivaahanaa
Lakshmiih padmaasanaa devii padmahastaa hari priyaa 10

Shvetaruupadharaa devii iishvarii vrishhavaahanaa
Braahmii hamsasamaaruudhaa sarvaabharanabhuushhitaa 11

Ityetaa maatarah sarvaah sarvayoga samanvitaah
Naanaabharanashobhaadhyaa naanaaratno pashobhitaah 12

Drishyante rathamaaruudhaa devyah krodhasamaakulaah
Shankham chakram gadaan shaktin halam cha musalaayudhamh13

Khetakam tomaram chaiva parashun paashameva cha
Kuntaayudham trishuulam cha shaangarmaayudhamuttamamh 14

Daityaanaan dehanaashaaya bhaktaanaamabhayaaya cha
Dhaarayantyaayudhaaniittham devaanaan cha hitaaya vai 15

Namasteastu mahaaraudre mahaaghoraparaakrame
Mahaabale mahotsaahe mahaabhayavinaashini 16

Traahi maan devi dushhprekshye shatruunaan bhayavaddhirni
Praachyaan rakshatu maamaindrii aagneyyaamagnidevataa 17

Dakshineavatu vaaraahii nairirtyaan khadgadhaarinii
Pratiichyaan vaarunii rakshedh vaayavyaan mrigavaahinii 18

Udiichyaan paatu kaumaarii aishaanyaan shuuladhaarinii
Uudhvarn brahmaani me rakshedadhastaadh vaishhnavii tathaa 19

Evam dasha disho rakshechchaamundaa shavavaahanaa
Jayaa me chaagratah paatu vijayaa paatu prishhthatah 20

Ajitaa vaama paashver tu dakshine chaaparaajitaa
Shikhaamudyotinii rakshedumaa muudhnir vyavasthitaa 21

Maalaadharii lalaate cha bhruvau rakshedh yashasvinii
Trinetraa cha bhruvormadhye yamaghantaa cha naasike 22

Shankhinii chakshushhormadhye shrotrayodvaarravaasinii
Kapolau kaalikaa rakshetkarnamuule tu shaankarii 23

Naasikaayaan sugandhaa cha uttaroshhthe cha charchikaa
Adhare chaamritakalaa jihvaayaan cha sarasvatii 24

Dantaanh rakshatu kaumarii kanthadeshe tu chandikaa
Ghantikaan chitraghantaa cha mahaamaayaa cha taaluke 25

Kaamaakshii chibukam rakshedh vaacham me sarvamangalaa
Griivaayaan bhadrakaalii cha prishhthavamshe dhanurdharii 26

Niilagriivaa bahihkanthe nalikaan nalakuubarii
Skandhayoh khanginii rakshedh baahuu me vajradhaarinii 27

Hastayordandinii rakshedambikaa chaanguliishhu cha
Nakhaajnchhuuleshvarii rakshetkukshaurakshetkuleshvarii 28

Stanaurakshenmahaadevii manahshokavinaashinii
Hridaye lalitaa devii udare shuuladhaarinii 29

Naabhau cha kaaminii rakshedh guhyam guhyeshvarii tathaa
Puutanaa kaamikaa medhram gude mahishhavaahinii 30

Katyaan bhagavatii rakshejjaanunii vindhyavaasinii
Janghe mahaabalaa rakshetsarvakaamapradaayinii 31

Gulphayornaarasinhii cha paadaprishhthe tu taijasii
Paadaanguliishhu shrii rakshetpaadaadhastalavaasinii 32

Nakhaanh damshhtraakaraalii cha keshaanshchaivodhvarkeshinii
Romakuupeshhu kauberii tvacham vaagiishvarii tathaa 33

Raktamajjaavasaamaansaanyasthimedaansi paarvatii
Antraani kaalaraatrishcha pittam cha mukuteshvarii 34

Padmaavatii padmakoshe kaphe chuudaamanistathaa
Jvaalaamukhii nakhajvaalaamabhedyaa sarvasandhishhu 35

Shukram brahmaani me rakshechchhaayaan chhatreshvarii tathaa
Ahamkaaram mano buddhin rakshenme dharmadhaarinii 36

Praanaapaanau tathaa vyaanamudaanam cha samaanakamh
Vajrahastaa cha me rakshethpraanam kalyaanashobhanaa 37

Rase ruupe cha gandhe cha shabde sparshe cha yoginii
Sattvam rajastamashchaiva rakshennaaraayanii sadaa 38

Aayuu rakshatu vaaraahii dharmam rakshatu vaishhnavii
Yashah kiirtin cha lakshmiin cha dhanam vidyaan cha chakrinii 39

Gotramindraani me rakshetpashuunme raksha chandike
Putraanh rakshenmahaalakshmiirbhaaryaan rakshatu bhairavii 40

Panthaanam supathaa rakshenmaargam kshemakarii tathaa
Raajadvaare mahaalakshmiirvijayaa sarvatah sthitaa 41

Rakshaahiinam tu yatsthaanam varjitam kavachena tu
Tatsarvam raksha me devi jayantii paapanaashinii 42

Padamekam na gachchhettu yadiichchhechchhubhamaatmanah
Kavachenaa vrito nityam yatra yatraiva gachchhati 43

Tatra tatraarthalaabhashcha vijayah saarvakaamikah
Yam yam chintayate kaamam tam tam praapnoti nishchitamh
Paramaishvaryamatulam praapsyate bhuutale pumaanh 44

Nirbhayo jaayate matyarh samgraameshhvaparaajitah
Trailokye tu bhavetpuujyah kavachenaavritah pumaanh 45

Idam tu devyaah kavacham devaanaamapi durlabhamh
Yah pathethprayato nityam trisandhyam shraddhayaanvitah 46

Daivii kalaa bhavettasya trailokyeshhvaparaajitah
Jiivedh varshhashatam saagramapamrityuvivarjitah 47

Nashyanti vyaadhayah sarve luutaavisphotakaadayah
Sthaavaram jangamam chaiva kritrimam chaapi yadvishhamh 48

Abhichaaraani sarvaani mantrayantraani bhuutale
Bhuucharaah khecharaashchaivajalajaashchopadeshikaah 49

Sahajaa kulajaa maalaa daakinii shaakinii tathaa
Antarikshacharaa ghoraa daakinyashcha mahaabalaah 50

Grahabhuutapishaachaashcha yakshagandharvaraakshasaah
Brahmaraakshasavetaalaah kushhmaandaa bhairavaadayah 51

Nashyanti darshanaattasya kavache hridi samsthite
Maanonnatirbhavedh raagyastejovriddhikaram paramh 52

Yashasaa vaddharte soapi kiirti manditabhuutale
Japetsaptashatiin chandiin kritvaa tu kavacham puraa 53

Yaavadbhuumandalam dhatte sashailavanakaananamh
Taavattishhthati medinyaan santatih putra pautrikii 54

Dehaante paramam sthaanam yatsurairapi durlabhamh
Praapnoti purushho nityam mahaamaayaa prasaadatah 55

Labhate paramam ruupam shivena saha modate Om 56

Write Your Comment