Devi Kavacham is a protective armor dedicated to Goddess Devi. Devi Kavacham is a conversation between Sage Markandeya and Lord Brahma. Lord Brahma explains the power of Goddess Shakti (Devi).
Maarkandeya uvaacha
Om yadhguhyam paramam loke sarvarakshaakaram nrinaamh
Yanna kasyachidaakhyaatam tanme bruuhi pitaamaha 1Brahma uvaacha
Asti guhyatamam vipra sarvabhuutopakaarakamh
Devyaastu kavacham punyam tachchhrinushhva mahaamune 2Prathamam shailaputrii cha dvitiiyam brahmachaarinii
Tritiiyam chandraghanteti kuushhmaandeti chaturthakamh 3Pajnchamam skandamaateti shhashhtham kaatyaayaniiti cha
Saptamam kaalaraatriiti mahaagauriiti chaashhtamamh 4Navamam siddhidaatrii cha navadurgaah prakiirtitaah
Uktaanyetaani naamaani brahmanaiva mahaatmanaa 5Agninaa dahyamaanastu shatrumadhye gato rane
Vishhame durgame chaiva bhayaattaarh sharanam gataah 6Na teshhaan jaayate kinchidashubham ranasamkate
Naapadam tasya pashyaami shokaduhkhabhayam na hi 7Yaistu bhaktyaa smritaa nuunam teshhaan vriddhih prajaayate
Ye tvaan smaranti deveshi rakshase taanna samshayah 8Pretasamsthaa tu chaamundaa vaaraahii mahishhaasanaa
Aindrii gajasamaaruudhaa vaishhnavii garudaasanaa 9Maaheshvarii vrishhaaruudhaa kaumaarii shikhivaahanaa
Lakshmiih padmaasanaa devii padmahastaa hari priyaa 10Shvetaruupadharaa devii iishvarii vrishhavaahanaa
Braahmii hamsasamaaruudhaa sarvaabharanabhuushhitaa 11Ityetaa maatarah sarvaah sarvayoga samanvitaah
Naanaabharanashobhaadhyaa naanaaratno pashobhitaah 12Drishyante rathamaaruudhaa devyah krodhasamaakulaah
Shankham chakram gadaan shaktin halam cha musalaayudhamh13Khetakam tomaram chaiva parashun paashameva cha
Kuntaayudham trishuulam cha shaangarmaayudhamuttamamh 14Daityaanaan dehanaashaaya bhaktaanaamabhayaaya cha
Dhaarayantyaayudhaaniittham devaanaan cha hitaaya vai 15Namasteastu mahaaraudre mahaaghoraparaakrame
Mahaabale mahotsaahe mahaabhayavinaashini 16Traahi maan devi dushhprekshye shatruunaan bhayavaddhirni
Praachyaan rakshatu maamaindrii aagneyyaamagnidevataa 17Dakshineavatu vaaraahii nairirtyaan khadgadhaarinii
Pratiichyaan vaarunii rakshedh vaayavyaan mrigavaahinii 18Udiichyaan paatu kaumaarii aishaanyaan shuuladhaarinii
Uudhvarn brahmaani me rakshedadhastaadh vaishhnavii tathaa 19Evam dasha disho rakshechchaamundaa shavavaahanaa
Jayaa me chaagratah paatu vijayaa paatu prishhthatah 20Ajitaa vaama paashver tu dakshine chaaparaajitaa
Shikhaamudyotinii rakshedumaa muudhnir vyavasthitaa 21Maalaadharii lalaate cha bhruvau rakshedh yashasvinii
Trinetraa cha bhruvormadhye yamaghantaa cha naasike 22Shankhinii chakshushhormadhye shrotrayodvaarravaasinii
Kapolau kaalikaa rakshetkarnamuule tu shaankarii 23Naasikaayaan sugandhaa cha uttaroshhthe cha charchikaa
Adhare chaamritakalaa jihvaayaan cha sarasvatii 24Dantaanh rakshatu kaumarii kanthadeshe tu chandikaa
Ghantikaan chitraghantaa cha mahaamaayaa cha taaluke 25Kaamaakshii chibukam rakshedh vaacham me sarvamangalaa
Griivaayaan bhadrakaalii cha prishhthavamshe dhanurdharii 26Niilagriivaa bahihkanthe nalikaan nalakuubarii
Skandhayoh khanginii rakshedh baahuu me vajradhaarinii 27Hastayordandinii rakshedambikaa chaanguliishhu cha
Nakhaajnchhuuleshvarii rakshetkukshaurakshetkuleshvarii 28Stanaurakshenmahaadevii manahshokavinaashinii
Hridaye lalitaa devii udare shuuladhaarinii 29Naabhau cha kaaminii rakshedh guhyam guhyeshvarii tathaa
Puutanaa kaamikaa medhram gude mahishhavaahinii 30Katyaan bhagavatii rakshejjaanunii vindhyavaasinii
Janghe mahaabalaa rakshetsarvakaamapradaayinii 31Gulphayornaarasinhii cha paadaprishhthe tu taijasii
Paadaanguliishhu shrii rakshetpaadaadhastalavaasinii 32Nakhaanh damshhtraakaraalii cha keshaanshchaivodhvarkeshinii
Romakuupeshhu kauberii tvacham vaagiishvarii tathaa 33Raktamajjaavasaamaansaanyasthimedaansi paarvatii
Antraani kaalaraatrishcha pittam cha mukuteshvarii 34Padmaavatii padmakoshe kaphe chuudaamanistathaa
Jvaalaamukhii nakhajvaalaamabhedyaa sarvasandhishhu 35Shukram brahmaani me rakshechchhaayaan chhatreshvarii tathaa
Ahamkaaram mano buddhin rakshenme dharmadhaarinii 36Praanaapaanau tathaa vyaanamudaanam cha samaanakamh
Vajrahastaa cha me rakshethpraanam kalyaanashobhanaa 37Rase ruupe cha gandhe cha shabde sparshe cha yoginii
Sattvam rajastamashchaiva rakshennaaraayanii sadaa 38Aayuu rakshatu vaaraahii dharmam rakshatu vaishhnavii
Yashah kiirtin cha lakshmiin cha dhanam vidyaan cha chakrinii 39Gotramindraani me rakshetpashuunme raksha chandike
Putraanh rakshenmahaalakshmiirbhaaryaan rakshatu bhairavii 40Panthaanam supathaa rakshenmaargam kshemakarii tathaa
Raajadvaare mahaalakshmiirvijayaa sarvatah sthitaa 41Rakshaahiinam tu yatsthaanam varjitam kavachena tu
Tatsarvam raksha me devi jayantii paapanaashinii 42Padamekam na gachchhettu yadiichchhechchhubhamaatmanah
Kavachenaa vrito nityam yatra yatraiva gachchhati 43Tatra tatraarthalaabhashcha vijayah saarvakaamikah
Yam yam chintayate kaamam tam tam praapnoti nishchitamh
Paramaishvaryamatulam praapsyate bhuutale pumaanh 44Nirbhayo jaayate matyarh samgraameshhvaparaajitah
Trailokye tu bhavetpuujyah kavachenaavritah pumaanh 45Idam tu devyaah kavacham devaanaamapi durlabhamh
Yah pathethprayato nityam trisandhyam shraddhayaanvitah 46Daivii kalaa bhavettasya trailokyeshhvaparaajitah
Jiivedh varshhashatam saagramapamrityuvivarjitah 47Nashyanti vyaadhayah sarve luutaavisphotakaadayah
Sthaavaram jangamam chaiva kritrimam chaapi yadvishhamh 48Abhichaaraani sarvaani mantrayantraani bhuutale
Bhuucharaah khecharaashchaivajalajaashchopadeshikaah 49Sahajaa kulajaa maalaa daakinii shaakinii tathaa
Antarikshacharaa ghoraa daakinyashcha mahaabalaah 50Grahabhuutapishaachaashcha yakshagandharvaraakshasaah
Brahmaraakshasavetaalaah kushhmaandaa bhairavaadayah 51Nashyanti darshanaattasya kavache hridi samsthite
Maanonnatirbhavedh raagyastejovriddhikaram paramh 52Yashasaa vaddharte soapi kiirti manditabhuutale
Japetsaptashatiin chandiin kritvaa tu kavacham puraa 53Yaavadbhuumandalam dhatte sashailavanakaananamh
Taavattishhthati medinyaan santatih putra pautrikii 54Dehaante paramam sthaanam yatsurairapi durlabhamh
Praapnoti purushho nityam mahaamaayaa prasaadatah 55Labhate paramam ruupam shivena saha modate Om 56