Here are the lyrics or slokas of Bhagavad Gita in English – Chapter 6.
Sreebhagavaanuvaacha
anaaSritaH karmaphalaM kaaryaM karma karOti yaH |
sa saMnyaasee cha yOgee cha na niragnirna chaakriyaH || 1 ||
yaM saMnyaasamiti praahuryOgaM taM viddhi paaMDava |
na hyasaMnyastasaMkalpO yOgee bhavati kaSchana || 2 ||
aarurukShOrmunEryOgaM karma kaaraNamuchyatE |
yOgaarooDhasya tasyaiva SamaH kaaraNamuchyatE || 3 ||
yadaa hi nEndriyaarthEShu na karmasvanuShajjatE |
sarvasaMkalpasaMnyaasee yOgaarooDhastadOchyatE || 4 ||
uddharEdaatmanaatmaanaM naatmaanamavasaadayEt |
aatmaiva hyaatmanO bandhuraatmaiva ripuraatmanaH || 5 ||
bandhuraatmaatmanastasya yEnaatmaivaatmanaa jitaH |
anaatmanastu SatrutvE vartEtaatmaiva Satruvat || 6 ||
jitaatmanaH praSaantasya paramaatmaa samaahitaH |
SeetOShNasukhaduHkhEShu tathaa maanaapamaanayOH || 7 ||
gnyaanavignyaanatRuptaatmaa kooTasthO vijitEndriyaH |
yukta ityuchyatE yOgee samalOShTaaSmakaanchanaH || 8 ||
suhRunmitraaryudaaseenamadhyasthadvEShyabandhuShu |
saadhuShvapi cha paapEShu samabuddhirviSiShyatE || 9 ||
yOgee yunjeeta satatamaatmaanaM rahasi sthitaH |
Ekaakee yatachittaatmaa niraaSeeraparigrahaH || 10 ||
Suchau dESE pratiShThaapya sthiramaasanamaatmanaH |
naatyuchCritaM naatineechaM chailaajinakuSOttaram || 11 ||
tatraikaagraM manaH kRutvaa yatachittEndriyakriyaaH |
upaviSyaasanE yunjyaadyOgamaatmaviSuddhayE || 12 ||
samaM kaayaSirOgreevaM dhaarayannachalaM sthiraH |
saMprEkShya naasikaagraM svaM diSaSchaanavalOkayan || 13 ||
praSaantaatmaa vigatabheerbrahmachaarivratE sthitaH |
manaH saMyamya machchittO yukta aaseeta matparaH || 14 ||
yunjannEvaM sadaatmaanaM yOgee niyatamaanasaH |
SaantiM nirvaaNaparamaaM matsaMsthaamadhigachCati || 15 ||
naatyaSnatastu yOgOsti na chaikaantamanaSnataH |
na chaatisvapnaSeelasya jaagratO naiva chaarjuna || 16 ||
yuktaahaaravihaarasya yuktachEShTasya karmasu |
yuktasvapnaavabOdhasya yOgO bhavati duHkhahaa || 17 ||
yadaa viniyataM chittamaatmanyEvaavatiShThatE |
niHspRuhaH sarvakaamEbhyO yukta ityuchyatE tadaa || 18 ||
yathaa deepO nivaatasthO nEngatE sOpamaa smRutaa |
yOginO yatachittasya yunjatO yOgamaatmanaH || 19 ||
yatrOparamatE chittaM niruddhaM yOgasEvayaa |
yatra chaivaatmanaatmaanaM paSyannaatmani tuShyati || 20 ||
sukhamaatyantikaM yattadbuddhigraahyamateendriyam |
vEtti yatra na chaivaayaM sthitaSchalati tattvataH || 21 ||
yaM labdhvaa chaaparaM laabhaM manyatE naadhikaM tataH |
yasminsthitO na duHkhEna guruNaapi vichaalyatE || 22 ||
taM vidyaadduHkhasaMyOgaviyOgaM yOgasaMgnyitam |
sa niSchayEna yOktavyO yOgOnirviNNachEtasaa || 23 ||
saMkalpaprabhavaankaamaaMstyaktvaa sarvaanaSEShataH |
manasaivEndriyagraamaM viniyamya samantataH || 24 ||
SanaiH SanairuparamEdbuddhyaa dhRutigRuheetayaa |
aatmasaMsthaM manaH kRutvaa na kiMchidapi chintayEt || 25 ||
yatO yatO niScharati manaSchanchalamasthiram |
tatastatO niyamyaitadaatmanyEva vaSaM nayEt || 26 ||
praSaantamanasaM hyEnaM yOginaM sukhamuttamam |
upaiti SaantarajasaM brahmabhootamakalmaSham || 27 ||
yunjannEvaM sadaatmaanaM yOgee vigatakalmaShaH |
sukhEna brahmasaMsparSamatyantaM sukhamaSnutE || 28 ||
sarvabhootasthamaatmaanaM sarvabhootaani chaatmani |
eekShatE yOgayuktaatmaa sarvatra samadarSanaH || 29 ||
yO maaM paSyati sarvatra sarvaM cha mayi paSyati |
tasyaahaM na praNaSyaami sa cha mE na praNaSyati || 30 ||
sarvabhootasthitaM yO maaM bhajatyEkatvamaasthitaH |
sarvathaa vartamaanOpi sa yOgee mayi vartatE || 31 ||
aatmaupamyEna sarvatra samaM paSyati yOrjuna |
sukhaM vaa yadi vaa duHkhaM sa yOgee paramO mataH || 32 ||
arjuna uvaacha
yOyaM yOgastvayaa prOktaH saamyEna madhusoodana |
EtasyaahaM na paSyaami chanchalatvaatsthitiM sthiraam || 33 ||
chanchalaM hi manaH kRuShNa pramaathi balavaddRuDham |
tasyaahaM nigrahaM manyE vaayOriva suduShkaram || 34 ||
Sreebhagavaanuvaacha
asaMSayaM mahaabaahO manO durnigrahaM chalam |
abhyaasEna tu kauntEya vairaagyENa cha gRuhyatE || 35 ||
asaMyataatmanaa yOgO duShpraapa iti mE matiH |
vaSyaatmanaa tu yatataa SakyOvaaptumupaayataH || 36 ||
arjuna uvaacha
ayatiH SraddhayOpEtO yOgaachchalitamaanasaH |
apraapya yOgasaMsiddhiM kaaM gatiM kRuShNa gachCati || 37 ||
kachchinnObhayavibhraShTaSCinnaabhramiva naSyati |
apratiShThO mahaabaahO vimooDhO brahmaNaH pathi || 38 ||
EtanmE saMSayaM kRuShNa CEttumarhasyaSEShataH |
tvadanyaH saMSayasyaasya CEttaa na hyupapadyatE || 39 ||
Sreebhagavaanuvaacha
paartha naivEha naamutra vinaaSastasya vidyatE |
na hi kalyaaNakRutkaSchiddurgatiM taata gachCati || 40 ||
praapya puNyakRutaaM lOkaanuShitvaa SaaSvateeH samaaH |
SucheenaaM SreemataaM gEhE yOgabhraShTObhijaayatE || 41 ||
athavaa yOginaamEva kulE bhavati dheemataam |
Etaddhi durlabhataraM lOkE janma yadeedRuSam || 42 ||
tatra taM buddhisaMyOgaM labhatE paurvadEhikam |
yatatE cha tatO bhooyaH saMsiddhau kurunandana || 43 ||
poorvaabhyaasEna tEnaiva hriyatE hyavaSOpi saH |
jignyaasurapi yOgasya SabdabrahmaativartatE || 44 ||
prayatnaadyatamaanastu yOgee saMSuddhakilbiShaH |
anEkajanmasaMsiddhastatO yaati paraaM gatim || 45 ||
tapasvibhyOdhikO yOgee gnyaanibhyOpi matOdhikaH |
karmibhyaSchaadhikO yOgee tasmaadyOgee bhavaarjuna || 46 ||
yOginaamapi sarvEShaaM madgatEnaantaraatmanaa |
SraddhaavaanbhajatE yO maaM sa mE yuktatamO mataH || 47 ||
OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE
aatmasaMyamayOgO naama ShaShThOdhyaayaH