Here are the lyrics or slokas of Bhagavad Gita in English – Chapter 13.
Sreebhagavaanuvaacha
idaM SareeraM kauntEya kShEtramityabhidheeyatE |
EtadyO vEtti taM praahuH kShEtragnya iti tadvidaH || 1 ||
kShEtragnyaM chaapi maaM viddhi sarvakShEtrEShu bhaarata |
kShEtrakShEtragnyayOrgnyaanaM yattajgnyaanaM mataM mama || 2 ||
tatkShEtraM yachcha yaadRukcha yadvikaari yataScha yat |
sa cha yO yatprabhaavaScha tatsamaasEna mE SRuNu || 3 ||
RuShibhirbahudhaa geetaM CandObhirvividhaiH pRuthak |
brahmasootrapadaiSchaiva hEtumadbhirviniSchitaiH || 4 ||
mahaabhootaanyahaMkaarO buddhiravyaktamEva cha |
indriyaaNi daSaikaM cha pancha chEndriyagOcharaaH || 5 ||
ichCaa dvEShaH sukhaM duHkhaM saMghaataSchEtanaa dhRutiH |
EtatkShEtraM samaasEna savikaaramudaahRutam || 6 ||
amaanitvamadambhitvamahiMsaa kShaantiraarjavam |
aachaaryOpaasanaM SauchaM sthairyamaatmavinigrahaH || 7 ||
indriyaarthEShu vairaagyamanahaMkaara Eva cha |
janmamRutyujaraavyaadhiduHkhadOShaanudarSanam || 8 ||
asaktiranabhiShvangaH putradaaragRuhaadiShu |
nityaM cha samachittatvamiShTaaniShTOpapattiShu || 9 ||
mayi chaananyayOgEna bhaktiravyabhichaariNee |
viviktadESasEvitvamaratirjanasaMsadi || 10 ||
adhyaatmagnyaananityatvaM tattvagnyaanaarthadarSanam |
Etajgnyaanamiti prOktamagnyaanaM yadatOnyathaa || 11 ||
gnyEyaM yattatpravakShyaami yajgnyaatvaamRutamaSnutE |
anaadimatparaM brahma na sattannaasaduchyatE || 12 ||
sarvataHpaaNipaadaM tatsarvatOkShiSirOmukham |
sarvataHSrutimallOkE sarvamaavRutya tiShThati || 13 ||
sarvEndriyaguNaabhaasaM sarvEndriyavivarjitam |
asaktaM sarvabhRuchchaiva nirguNaM guNabhOktRu cha || 14 ||
bahirantaScha bhootaanaamacharaM charamEva cha |
sookShmatvaattadavignyEyaM doorasthaM chaantikE cha tat || 15 ||
avibhaktaM cha bhootEShu vibhaktamiva cha sthitam |
bhootabhartRu cha tajgnyEyaM grasiShNu prabhaviShNu cha || 16 ||
jyOtiShaamapi tajjyOtistamasaH paramuchyatE |
gnyaanaM gnyEyaM gnyaanagamyaM hRudi sarvasya viShThitam || 17 ||
iti kShEtraM tathaa gnyaanaM gnyEyaM chOktaM samaasataH |
madbhakta Etadvignyaaya madbhaavaayOpapadyatE || 18 ||
prakRutiM puruShaM chaiva viddhyanaadi ubhaavapi |
vikaaraaMScha guNaaMSchaiva viddhi prakRutisaMbhavaan || 19 ||
kaaryakaaraNakartRutvE hEtuH prakRutiruchyatE |
puruShaH sukhaduHkhaanaaM bhOktRutvE hEturuchyatE || 20 ||
puruShaH prakRutisthO hi bhunktE prakRutijaanguNaan |
kaaraNaM guNasangOsya sadasadyOnijanmasu || 21 ||
upadraShTaanumantaa cha bhartaa bhOktaa mahESvaraH |
paramaatmEti chaapyuktO dEhEsminpuruShaH paraH || 22 ||
ya EvaM vEtti puruShaM prakRutiM cha guNaiH saha |
sarvathaa vartamaanOpi na sa bhooyObhijaayatE || 23 ||
dhyaanEnaatmani paSyanti kEchidaatmaanamaatmanaa |
anyE saaMkhyEna yOgEna karmayOgEna chaaparE || 24 ||
anyE tvEvamajaanantaH SrutvaanyEbhya upaasatE |
tEpi chaatitarantyEva mRutyuM SrutiparaayaNaaH || 25 ||
yaavatsaMjaayatE kiMchitsattvaM sthaavarajangamam |
kShEtrakShEtragnyasaMyOgaattadviddhi bharatarShabha || 26 ||
samaM sarvEShu bhootEShu tiShThantaM paramESvaram |
vinaSyatsvavinaSyantaM yaH paSyati sa paSyati || 27 ||
samaM paSyanhi sarvatra samavasthitameeSvaram |
na hinastyaatmanaatmaanaM tatO yaati paraaM gatim || 28 ||
prakRutyaiva cha karmaaNi kriyamaaNaani sarvaSaH |
yaH paSyati tathaatmaanamakartaaraM sa paSyati || 29 ||
yadaa bhootapRuthagbhaavamEkasthamanupaSyati |
tata Eva cha vistaaraM brahma saMpadyatE tadaa || 30 ||
anaaditvaannirguNatvaatparamaatmaayamavyayaH |
SareerasthOpi kauntEya na karOti na lipyatE || 31 ||
yathaa sarvagataM saukShmyaadaakaaSaM nOpalipyatE |
sarvatraavasthitO dEhE tathaatmaa nOpalipyatE || 32 ||
yathaa prakaaSayatyEkaH kRutsnaM lOkamimaM raviH |
kShEtraM kShEtree tathaa kRutsnaM prakaaSayati bhaarata || 33 ||
kShEtrakShEtragnyayOrEvamantaraM gnyaanachakShuShaa |
bhootaprakRutimOkShaM cha yE viduryaanti tE param || 34 ||
OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE
kShEtrakShEtragnyavibhaagayOgO naama trayOdaSOdhyaayaH
chapter 13th sloka in tamil of bhagavad gita
bhagavad gita in tamil with meaning chapter 13 lyrics
bhagavad gita sanskrit slokas chapter13 lyrics in tamil
bhagavad gita chapter 13 lyrics in tamil only to read
13th chapter sloka: 3 meaning srimad bhagavad in malayalam
geeta chanting chapter 13 in tamil pdf format
bhagavad gita chapter 13 lyrics in english word document
bhagavad gita chapter 13 in tamil slokas lyrics
bhagavad gita chapter 13 lyrics in tamil and english
bhagavad gita chapter 13 in english with lyrics
bhagavad gita 13 chapter slokas lyrics in hindi and english
bhagavad gita slokas in sanskrit in 13 th chapter
bhagavad gita slokas of chapter 13 in english with lyrics
srimad bhagawad gita chapter 13 meaning in english