Bhagavad Gita in English – Chapter 11 lyrics. Here you can find the text of Bhagvad Gita Chapter 11 in English.
Bhagvad Gita Bhagvad Gita or simply know as Gita is the Hindu sacred scripture and considered as one of the important scriptures in the history of literature and philosophy.
arjuna uvaacha
madanugrahaaya paramaM guhyamadhyaatmasaMgnyitam |
yattvayOktaM vachastEna mOhOyaM vigatO mama || 1 ||
bhavaapyayau hi bhootaanaaM Srutau vistaraSO mayaa |
tvattaH kamalapatraakSha maahaatmyamapi chaavyayam || 2 ||
EvamEtadyathaattha tvamaatmaanaM paramESvara |
draShTumichCaami tE roopamaiSvaraM puruShOttama || 3 ||
manyasE yadi tachCakyaM mayaa draShTumiti prabhO |
yOgESvara tatO mE tvaM darSayaatmaanamavyayam || 4 ||
Sreebhagavaanuvaacha
paSya mE paartha roopaaNi SataSOtha sahasraSaH |
naanaavidhaani divyaani naanaavarNaakRuteeni cha || 5 ||
paSyaadityaanvasoonrudraanaSvinau marutastathaa |
bahoonyadRuShTapoorvaaNi paSyaaScharyaaNi bhaarata || 6 ||
ihaikasthaM jagatkRutsnaM paSyaadya sacharaacharam |
mama dEhE guDaakESa yachchaanyaddraShTumichCasi || 7 ||
na tu maaM SakyasE draShTumanEnaiva svachakShuShaa |
divyaM dadaami tE chakShuH paSya mE yOgamaiSvaram || 8 ||
saMjaya uvaacha
Evamuktvaa tatO raajanmahaayOgESvarO hariH |
darSayaamaasa paarthaaya paramaM roopamaiSvaram || 9 ||
anEkavaktranayanamanEkaadbhutadarSanam |
anEkadivyaabharaNaM divyaanEkOdyataayudham || 10 ||
divyamaalyaambaradharaM divyagandhaanulEpanam |
sarvaaScharyamayaM dEvamanantaM viSvatOmukham || 11 ||
divi sooryasahasrasya bhavEdyugapadutthitaa |
yadi bhaaH sadRuSee saa syaadbhaasastasya mahaatmanaH || 12 ||
tatraikasthaM jagatkRutsnaM pravibhaktamanEkadhaa |
apaSyaddEvadEvasya SareerE paaMDavastadaa || 13 ||
tataH sa vismayaaviShTO hRuShTarOmaa dhanaMjayaH |
praNamya Sirasaa dEvaM kRutaanjalirabhaaShata || 14 ||
arjuna uvaacha
paSyaami dEvaaMstava dEva dEhE sarvaaMstathaa bhootaviSEShasaMghaan |
brahmaaNameeSaM kamalaasanasthamRuSheeMScha sarvaanuragaaMScha divyaan || 15 ||
anEkabaahoodaravaktranEtraM paSyaami tvaaM sarvatOnantaroopam |
naantaM na madhyaM na punastavaadiM paSyaami viSvESvara viSvaroopa || 16 ||
kireeTinaM gadinaM chakriNaM cha tEjOraaSiM sarvatO deeptimantam |
paSyaami tvaaM durnireekShyaM samantaaddeeptaanalaarkadyutimapramEyam || 17 ||
tvamakSharaM paramaM vEditavyaM tvamasya viSvasya paraM nidhaanam |
tvamavyayaH SaaSvatadharmagOptaa sanaatanastvaM puruShO matO mE || 18 ||
anaadimadhyaantamanantaveeryamanantabaahuM SaSisooryanEtram |
paSyaami tvaaM deeptahutaaSavaktraM svatEjasaa viSvamidaM tapantam || 19 ||
dyaavaapRuthivyOridamantaraM hi vyaaptaM tvayaikEna diSaScha sarvaaH |
dRuShTvaadbhutaM roopamugraM tavEdaM lOkatrayaM pravyathitaM mahaatman || 20 ||
amee hi tvaaM surasanghaa viSanti kEchidbheetaaH praanjalayO gRuNanti |
svasteetyuktvaa maharShisiddhasaMghaaH stuvanti tvaaM stutibhiH puShkalaabhiH || 21 ||
rudraadityaa vasavO yE cha saadhyaa viSvESvinau marutaSchOShmapaaScha |
gandharvayakShaasurasiddhasaMghaa veekShantE tvaaM vismitaaSchaiva sarvE || 22 ||
roopaM mahattE bahuvaktranEtraM mahaabaahO bahubaahoorupaadam |
bahoodaraM bahudaMShTraakaraalaM dRuShTvaa lOkaaH pravyathitaastathaaham || 23 ||
nabhaHspRuSaM deeptamanEkavarNaM vyaattaananaM deeptaviSaalanEtram |
dRuShTvaa hi tvaaM pravyathitaantaraatmaa dhRutiM na vindaami SamaM cha viShNO || 24 ||
daMShTraakaraalaani cha tE mukhaani dRuShTvaiva kaalaanalasaMnibhaani |
diSO na jaanE na labhE cha Sarma praseeda dEvESa jagannivaasa || 25 ||
amee cha tvaaM dhRutaraaShTrasya putraaH sarvE sahaivaavanipaalasaMghaiH |
bheeShmO drONaH sootaputrastathaasau sahaasmadeeyairapi yOdhamukhyaiH || 26 ||
vaktraaNi tE tvaramaaNaa viSanti daMShTraakaraalaani bhayaanakaani |
kEchidvilagnaa daSanaantarEShu saMdRuSyantE choorNitairuttamaangaiH || 27 ||
yathaa nadeenaaM bahavOmbuvEgaaH samudramEvaabhimukhaa dravanti |
tathaa tavaamee naralOkaveeraa viSanti vaktraaNyabhivijvalanti || 28 ||
yathaa pradeeptaM jvalanaM pataMgaa viSanti naaSaaya samRuddhavEgaaH |
tathaiva naaSaaya viSanti lOkaastavaapi vaktraaNi samRuddhavEgaaH || 29 ||
lElihyasE grasamaanaH samantaallOkaansamagraanvadanairjvaladbhiH |
tEjObhiraapoorya jagatsamagraM bhaasastavOgraaH pratapanti viShNO || 30 ||
aakhyaahi mE kO bhavaanugraroopO namOstu tE dEvavara praseeda |
vignyaatumichCaami bhavantamaadyaM na hi prajaanaami tava pravRuttim || 31 ||
Sreebhagavaanuvaacha
kaalOsmi lOkakShayakRutpravRuddhO lOkaansamaahartumiha pravRuttaH |
RutEpi tvaaM na bhaviShyanti sarvE yEvasthitaaH pratyaneekEShu yOdhaaH || 32 ||
tasmaattvamuttiShTha yaSO labhasva jitvaa SatroonbhunkShva raajyaM samRuddham |
mayaivaitE nihataaH poorvamEva nimittamaatraM bhava savyasaachin || 33 ||
drONaM cha bheeShmaM cha jayadrathaM cha karNaM tathaanyaanapi yOdhaveeraan |
mayaa hataaMstvaM jahi maa vyathiShThaa yudhyasva jEtaasi raNE sapatnaan || 34 ||
saMjaya uvaacha
EtachCrutvaa vachanaM kESavasya kRutaanjalirvEpamaanaH kireeTee |
namaskRutvaa bhooya Evaaha kRuShNaM sagadgadaM bheetabheetaH praNamya || 35 ||
arjuna uvaacha
sthaanE hRuSheekESa tava prakeertyaa jagatprahRuShyatyanurajyatE cha |
rakShaaMsi bheetaani diSO dravanti sarvE namasyanti cha siddhasaMghaaH || 36 ||
kasmaachcha tE na namEranmahaatmangareeyasE brahmaNOpyaadikartrE |
ananta dEvESa jagannivaasa tvamakSharaM sadasattatparaM yat || 37 ||
tvamaadidEvaH puruShaH puraaNastvamasya viSvasya paraM nidhaanam |
vEttaasi vEdyaM cha paraM cha dhaama tvayaa tataM viSvamanantaroopa || 38 ||
vaayuryamOgnirvaruNaH SaSaankaH prajaapatistvaM prapitaamahaScha |
namO namastEstu sahasrakRutvaH punaScha bhooyOpi namO namastE || 39 ||
namaH purastaadatha pRuShThatastE namOstu tE sarvata Eva sarva |
anantaveeryaamitavikramastvaM sarvaM samaapnOShi tatOsi sarvaH || 40 ||
sakhEti matvaa prasabhaM yaduktaM hE kRuShNa hE yaadava hE sakhEti |
ajaanataa mahimaanaM tavEdaM mayaa pramaadaatpraNayEna vaapi || 41 ||
yachchaavahaasaarthamasatkRutOsi vihaaraSayyaasanabhOjanEShu |
EkOthavaapyachyuta tatsamakShaM tatkShaamayE tvaamahamapramEyam || 42 ||
pitaasi lOkasya charaacharasya tvamasya poojyaScha gururgareeyaan |
na tvatsamOstyabhyadhikaH kutOnyO lOkatrayEpyapratimaprabhaava || 43 ||
tasmaatpraNamya praNidhaaya kaayaM prasaadayE tvaamahameeSameeDyam |
pitEva putrasya sakhEva sakhyuH priyaH priyaayaarhasi dEva sODhum || 44 ||
adRuShTapoorvaM hRuShitOsmi dRuShTvaa bhayEna cha pravyathitaM manO mE |
tadEva mE darSaya dEvaroopaM praseeda dEvESa jagannivaasa || 45 ||
kireeTinaM gadinaM chakrahastamichCaami tvaaM draShTumahaM tathaiva |
tEnaiva roopENa chaturbhujEna sahasrabaahO bhava viSvamoortE || 46 ||
Sreebhagavaanuvaacha
mayaa prasannEna tavaarjunEdaM roopaM paraM darSitamaatmayOgaat |
tEjOmayaM viSvamanantamaadyaM yanmE tvadanyEna na dRuShTapoorvam || 47 ||
na vEdayagnyaadhyayanairna daanairna cha kriyaabhirna tapObhirugraiH |
EvaMroopaH Sakya ahaM nRulOkE draShTuM tvadanyEna kurupraveera || 48 ||
maa tE vyathaa maa cha vimooDhabhaavO dRuShTvaa roopaM ghOrameedRunmamEdam |
vyapEtabheeH preetamanaaH punastvaM tadEva mE roopamidaM prapaSya || 49 ||
saMjaya uvaacha
ityarjunaM vaasudEvastathOktvaa svakaM roopaM darSayaamaasa bhooyaH |
aaSvaasayaamaasa cha bheetamEnaM bhootvaa punaH saumyavapurmahaatmaa || 50 ||
arjuna uvaacha
dRuShTvEdaM maanuShaM roopaM tava saumyaM janaardana |
idaaneemasmi saMvRuttaH sachEtaaH prakRutiM gataH || 51 ||
Sreebhagavaanuvaacha
sudurdarSamidaM roopaM dRuShTavaanasi yanmama |
dEvaa apyasya roopasya nityaM darSanakaankShiNaH || 52 ||
naahaM vEdairna tapasaa na daanEna na chEjyayaa |
Sakya EvaMvidhO draShTuM dRuShTavaanasi maaM yathaa || 53 ||
bhaktyaa tvananyayaa Sakya ahamEvaMvidhOrjuna |
gnyaatuM draShTuM cha tattvEna pravEShTuM cha paraMtapa || 54 ||
matkarmakRunmatparamO madbhaktaH sangavarjitaH |
nirvairaH sarvabhootEShu yaH sa maamEti paaMDava || 55 ||
OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE
viSvaroopadarSanayOgO naamaikaadaSOdhyaayaH