Ashtavinayaka Stotram in Hindi. Ashtavinayaka Stotram is dedicated to Ashtavinayak Temples of Maharashtra. It details all the eight temples and its significance in its lyrics. There are two versions of Ashtavinayaka Stotram, mentioned here..
Lyrics of Ashta Vinayaka Stotram in Hindi
श्री अष्टविनायकस्तोत्रं
स्वस्ति श्रीगणनायको गजमुखो मोरेश्वरः सिद्धिदः
बल्लाळस्तु विनायकस्तथ मढे चिन्तामणिस्थेवरे ।
लेण्याद्रौ गिरिजात्मजः सुवरदो विघ्नेश्वरश्चोझरे
ग्रामे रांजणसंस्थितो गणपतिः कुर्यात् सदा मङ्गलम् ॥
इति अष्टविनायकस्तोत्रं सम्पूर्णम् ।
यह निम्न दिया गया स्तोत्र भी अष्टविनायक स्तोत्रम माना जाती है..
स्वस्ति श्रीगणनायकं गजमुखं मोरेश्वरं सिद्धिदं
बल्लाळं मुरुडं विनायकं मढं चिन्तामणीस्थेवरम् ।
लेण्याद्रिं गिरिजात्मजं सुवरदं विघ्नेश्वरं ओझरं
ग्रामे रांजणसंस्थितं गणपतिः कुर्यात् सदा मङ्गलम् ॥