Here are the lyrics or slokas of Bhagavad Gita in English – Chapter 7.
Sreebhagavaanuvaacha
mayyaasaktamanaaH paartha yOgaM yunjanmadaaSrayaH |
asaMSayaM samagraM maaM yathaa gnyaasyasi tachCRuNu || 1 ||
gnyaanaM tEhaM savignyaanamidaM vakShyaamyaSEShataH |
yajgnyaatvaa nEha bhooyOnyajgnyaatavyamavaSiShyatE || 2 ||
manuShyaaNaaM sahasrEShu kaSchidyatati siddhayE |
yatataamapi siddhaanaaM kaSchinmaaM vEtti tattvataH || 3 ||
bhoomiraapOnalO vaayuH khaM manO buddhirEva cha |
ahaMkaara iteeyaM mE bhinnaa prakRutiraShTadhaa || 4 ||
aparEyamitastvanyaaM prakRutiM viddhi mE paraam |
jeevabhootaaM mahaabaahO yayEdaM dhaaryatE jagat || 5 ||
EtadyOneeni bhootaani sarvaaNeetyupadhaaraya |
ahaM kRutsnasya jagataH prabhavaH pralayastathaa || 6 ||
mattaH parataraM naanyatkiMchidasti dhanaMjaya |
mayi sarvamidaM prOtaM sootrE maNigaNaa iva || 7 ||
rasOhamapsu kauntEya prabhaasmi SaSisooryayOH |
praNavaH sarvavEdEShu SabdaH khE pauruShaM nRuShu || 8 ||
puNyO gandhaH pRuthivyaaM cha tEjaSchaasmi vibhaavasau |
jeevanaM sarvabhootEShu tapaSchaasmi tapasviShu || 9 ||
beejaM maaM sarvabhootaanaaM viddhi paartha sanaatanam |
buddhirbuddhimataamasmi tEjastEjasvinaamaham || 10 ||
balaM balavataaM chaahaM kaamaraagavivarjitam |
dharmaaviruddhO bhootEShu kaamOsmi bharatarShabha || 11 ||
yE chaiva saattvikaa bhaavaa raajasaastaamasaaScha yE |
matta EvEti taanviddhi na tvahaM tEShu tE mayi || 12 ||
tribhirguNamayairbhaavairEbhiH sarvamidaM jagat |
mOhitaM naabhijaanaati maamEbhyaH paramavyayam || 13 ||
daivee hyEShaa guNamayee mama maayaa duratyayaa |
maamEva yE prapadyantE maayaamEtaaM taranti tE || 14 ||
na maaM duShkRutinO mooDhaaH prapadyantE naraadhamaaH |
maayayaapahRutagnyaanaa aasuraM bhaavamaaSritaaH || 15 ||
chaturvidhaa bhajantE maaM janaaH sukRutinOrjuna |
aartO jignyaasurarthaarthee gnyaanee cha bharatarShabha || 16 ||
tEShaaM gnyaanee nityayukta EkabhaktirviSiShyatE |
priyO hi gnyaaninOtyarthamahaM sa cha mama priyaH || 17 ||
udaaraaH sarva EvaitE gnyaanee tvaatmaiva mE matam |
aasthitaH sa hi yuktaatmaa maamEvaanuttamaaM gatim || 18 ||
bahoonaaM janmanaamantE gnyaanavaanmaaM prapadyatE |
vaasudEvaH sarvamiti sa mahaatmaa sudurlabhaH || 19 ||
kaamaistaistairhRutagnyaanaaH prapadyantEnyadEvataaH |
taM taM niyamamaasthaaya prakRutyaa niyataaH svayaa || 20 ||
yO yO yaaM yaaM tanuM bhaktaH SraddhayaarchitumichCati |
tasya tasyaachalaaM SraddhaaM taamEva vidadhaamyaham || 21 ||
sa tayaa Sraddhayaa yuktastasyaaraadhanameehatE |
labhatE cha tataH kaamaanmayaiva vihitaanhi taan || 22 ||
antavattu phalaM tEShaaM tadbhavatyalpamEdhasaam |
dEvaandEvayajO yaanti madbhaktaa yaanti maamapi || 23 ||
avyaktaM vyaktimaapannaM manyantE maamabuddhayaH |
paraM bhaavamajaanantO mamaavyayamanuttamam || 24 ||
naahaM prakaaSaH sarvasya yOgamaayaasamaavRutaH |
mooDhOyaM naabhijaanaati lOkO maamajamavyayam || 25 ||
vEdaahaM samateetaani vartamaanaani chaarjuna |
bhaviShyaaNi cha bhootaani maaM tu vEda na kaSchana || 26 ||
ichCaadvEShasamutthEna dvandvamOhEna bhaarata |
sarvabhootaani saMmOhaM sargE yaanti paraMtapa || 27 ||
yEShaaM tvantagataM paapaM janaanaaM puNyakarmaNaam |
tE dvandvamOhanirmuktaa bhajantE maaM dRuDhavrataaH || 28 ||
jaraamaraNamOkShaaya maamaaSritya yatanti yE |
tE brahma tadviduH kRutsnamadhyaatmaM karma chaakhilam || 29 ||
saadhibhootaadhidaivaM maaM saadhiyagnyaM cha yE viduH |
prayaaNakaalEpi cha maaM tE viduryuktachEtasaH || 30 ||
OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE
gnyaanavignyaanayOgO naama saptamOdhyaayaH