Bhagavad Gita in English – Chapter 18

Here are the lyrics or slokas of Bhagavad Gita in English – Chapter 18.

arjuna uvaacha

saMnyaasasya mahaabaahO tattvamichCaami vEditum |
tyaagasya cha hRuSheekESa pRuthakkESiniShoodana || 1 ||

Sreebhagavaanuvaacha

kaamyaanaaM karmaNaaM nyaasaM saMnyaasaM kavayO viduH |
sarvakarmaphalatyaagaM praahustyaagaM vichakShaNaaH || 2 ||

tyaajyaM dOShavadityEkE karma praahurmaneeShiNaH |
yagnyadaanatapaHkarma na tyaajyamiti chaaparE || 3 ||

niSchayaM SRuNu mE tatra tyaagE bharatasattama |
tyaagO hi puruShavyaaghra trividhaH saMprakeertitaH || 4 ||

yagnyadaanatapaHkarma na tyaajyaM kaaryamEva tat |
yagnyO daanaM tapaSchaiva paavanaani maneeShiNaam || 5 ||

Etaanyapi tu karmaaNi sangaM tyaktvaa phalaani cha |
kartavyaaneeti mE paartha niSchitaM matamuttamam || 6 ||

niyatasya tu saMnyaasaH karmaNO nOpapadyatE |
mOhaattasya parityaagastaamasaH parikeertitaH || 7 ||

duHkhamityEva yatkarma kaayaklESabhayaattyajEt |
sa kRutvaa raajasaM tyaagaM naiva tyaagaphalaM labhEt || 8 ||

kaaryamityEva yatkarma niyataM kriyatErjuna |
sangaM tyaktvaa phalaM chaiva sa tyaagaH saattvikO mataH || 9 ||

na dvEShTyakuSalaM karma kuSalE naanuShajjatE |
tyaagee sattvasamaaviShTO mEdhaavee CinnasaMSayaH || 10 ||

na hi dEhabhRutaa SakyaM tyaktuM karmaaNyaSEShataH |
yastu karmaphalatyaagee sa tyaageetyabhidheeyatE || 11 ||

aniShTamiShTaM miSraM cha trividhaM karmaNaH phalam |
bhavatyatyaaginaaM prEtya na tu saMnyaasinaaM kvachit || 12 ||

panchaitaani mahaabaahO kaaraNaani nibOdha mE |
saaMkhyE kRutaantE prOktaani siddhayE sarvakarmaNaam || 13 ||

adhiShThaanaM tathaa kartaa karaNaM cha pRuthagvidham |
vividhaaScha pRuthakchEShTaa daivaM chaivaatra panchamam || 14 ||

SareeravaanmanObhiryatkarma praarabhatE naraH |
nyaayyaM vaa vipareetaM vaa panchaitE tasya hEtavaH || 15 ||

tatraivaM sati kartaaramaatmaanaM kEvalaM tu yaH |
paSyatyakRutabuddhitvaanna sa paSyati durmatiH || 16 ||

yasya naahaMkRutO bhaavO buddhiryasya na lipyatE |
hatvaapi sa imaaMllOkaanna hanti na nibadhyatE || 17 ||

gnyaanaM gnyEyaM parignyaataa trividhaa karmachOdanaa |
karaNaM karma kartEti trividhaH karmasaMgrahaH || 18 ||

gnyaanaM karma cha kartaa cha tridhaiva guNabhEdataH |
prOchyatE guNasaMkhyaanE yathaavachCRuNu taanyapi || 19 ||

sarvabhootEShu yEnaikaM bhaavamavyayameekShatE |
avibhaktaM vibhaktEShu tajgnyaanaM viddhi saattvikam || 20 ||

pRuthaktvEna tu yajgnyaanaM naanaabhaavaanpRuthagvidhaan |
vEtti sarvEShu bhootEShu tajgnyaanaM viddhi raajasam || 21 ||

yattu kRutsnavadEkasminkaaryE saktamahaitukam |
atattvaarthavadalpaM cha tattaamasamudaahRutam || 22 ||

niyataM sangarahitamaraagadvEShataH kRutam |
aphalaprEpsunaa karma yattatsaattvikamuchyatE || 23 ||

yattu kaamEpsunaa karma saahaMkaarENa vaa punaH |
kriyatE bahulaayaasaM tadraajasamudaahRutam || 24 ||

anubandhaM kShayaM hiMsaamanapEkShya cha pauruSham |
mOhaadaarabhyatE karma yattattaamasamuchyatE || 25 ||

muktasangOnahaMvaadee dhRutyutsaahasamanvitaH |
siddhyasiddhyOrnirvikaaraH kartaa saattvika uchyatE || 26 ||

raagee karmaphalaprEpsurlubdhO hiMsaatmakOSuchiH |
harShaSOkaanvitaH kartaa raajasaH parikeertitaH || 27 ||

ayuktaH praakRutaH stabdhaH SaThO naiShkRutikOlasaH |
viShaadee deerghasootree cha kartaa taamasa uchyatE || 28 ||

buddhErbhEdaM dhRutESchaiva guNatastrividhaM SRuNu |
prOchyamaanamaSEShENa pRuthaktvEna dhanaMjaya || 29 ||

pravRuttiM cha nivRuttiM cha kaaryaakaaryE bhayaabhayE |
bandhaM mOkShaM cha yaa vEtti buddhiH saa paartha saattvikee || 30 ||

yayaa dharmamadharmaM cha kaaryaM chaakaaryamEva cha |
ayathaavatprajaanaati buddhiH saa paartha raajasee || 31 ||

adharmaM dharmamiti yaa manyatE tamasaavRutaa |
sarvaarthaanvipareetaaMScha buddhiH saa paartha taamasee || 32 ||

dhRutyaa yayaa dhaarayatE manaHpraaNEndriyakriyaaH |
yOgEnaavyabhichaariNyaa dhRutiH saa paartha saattvikee || 33 ||

yayaa tu dharmakaamaarthaandhRutyaa dhaarayatErjuna |
prasangEna phalaakaankShee dhRutiH saa paartha raajasee || 34 ||

yayaa svapnaM bhayaM SOkaM viShaadaM madamEva cha |
na vimunchati durmEdhaa dhRutiH saa paartha taamasee || 35 ||

sukhaM tvidaaneeM trividhaM SRuNu mE bharatarShabha |
abhyaasaadramatE yatra duHkhaantaM cha nigachCati || 36 ||

yattadagrE viShamiva pariNaamEmRutOpamam |
tatsukhaM saattvikaM prOktamaatmabuddhiprasaadajam || 37 ||

viShayEndriyasaMyOgaadyattadagrEmRutOpamam |
pariNaamE viShamiva tatsukhaM raajasaM smRutam || 38 ||

yadagrE chaanubandhE cha sukhaM mOhanamaatmanaH |
nidraalasyapramaadOtthaM tattaamasamudaahRutam || 39 ||

na tadasti pRuthivyaaM vaa divi dEvEShu vaa punaH |
sattvaM prakRutijairmuktaM yadEbhiH syaattribhirguNaiH || 40 ||

braahmaNakShatriyaviSaaM SoodraaNaaM cha paraMtapa |
karmaaNi pravibhaktaani svabhaavaprabhavairguNaiH || 41 ||

SamO damastapaH SauchaM kShaantiraarjavamEva cha |
gnyaanaM vignyaanamaastikyaM brahmakarma svabhaavajam || 42 ||

SauryaM tEjO dhRutirdaakShyaM yuddhE chaapyapalaayanam |
daanameeSvarabhaavaScha kShaatraM karma svabhaavajam || 43 ||

kRuShigaurakShyavaaNijyaM vaiSyakarma svabhaavajam |
paricharyaatmakaM karma Soodrasyaapi svabhaavajam || 44 ||

svE svE karmaNyabhirataH saMsiddhiM labhatE naraH |
svakarmanirataH siddhiM yathaa vindati tachCRuNu || 45 ||

yataH pravRuttirbhootaanaaM yEna sarvamidaM tatam |
svakarmaNaa tamabhyarchya siddhiM vindati maanavaH || 46 ||

SrEyaansvadharmO viguNaH paradharmOtsvanuShThitaat |
svabhaavaniyataM karma kurvannaapnOti kilbiSham || 47 ||

sahajaM karma kauntEya sadOShamapi na tyajEt |
sarvaarambhaa hi dOShENa dhoomEnaagnirivaavRutaaH || 48 ||

asaktabuddhiH sarvatra jitaatmaa vigataspRuhaH |
naiShkarmyasiddhiM paramaaM saMnyaasEnaadhigachCati || 49 ||

siddhiM praaptO yathaa brahma tathaapnOti nibOdha mE |
samaasEnaiva kauntEya niShThaa gnyaanasya yaa paraa || 50 ||

buddhyaa viSuddhayaa yuktO dhRutyaatmaanaM niyamya cha |
SabdaadeenviShayaaMstyaktvaa raagadvEShau vyudasya cha || 51 ||

viviktasEvee laghvaaSee yatavaakkaayamaanasaH |
dhyaanayOgaparO nityaM vairaagyaM samupaaSritaH || 52 ||

ahaMkaaraM balaM darpaM kaamaM krOdhaM parigraham |
vimuchya nirmamaH SaantO brahmabhooyaaya kalpatE || 53 ||

brahmabhootaH prasannaatmaa na SOchati na kaankShati |
samaH sarvEShu bhootEShu madbhaktiM labhatE paraam || 54 ||

bhaktyaa maamabhijaanaati yaavaanyaSchaasmi tattvataH |
tatO maaM tattvatO gnyaatvaa viSatE tadanantaram || 55 ||

sarvakarmaaNyapi sadaa kurvaaNO madvyapaaSrayaH |
matprasaadaadavaapnOti SaaSvataM padamavyayam || 56 ||

chEtasaa sarvakarmaaNi mayi saMnyasya matparaH |
buddhiyOgamupaaSritya machchittaH satataM bhava || 57 ||

machchittaH sarvadurgaaNi matprasaadaattariShyasi |
atha chEttvamahaMkaaraanna SrOShyasi vinankShyasi || 58 ||

yadahaMkaaramaaSritya na yOtsya iti manyasE |
mithyaiSha vyavasaayastE prakRutistvaaM niyOkShyati || 59 ||

svabhaavajEna kauntEya nibaddhaH svEna karmaNaa |
kartuM nEchCasi yanmOhaatkariShyasyavaSOpi tat || 60 ||

eeSvaraH sarvabhootaanaaM hRuddESErjuna tiShThati |
bhraamayansarvabhootaani yantraarooDhaani maayayaa || 61 ||

tamEva SaraNaM gachCa sarvabhaavEna bhaarata |
tatprasaadaatparaaM SaantiM sthaanaM praapsyasi SaaSvatam || 62 ||

iti tE gnyaanamaakhyaataM guhyaadguhyataraM mayaa |
vimRuSyaitadaSEShENa yathEchCasi tathaa kuru || 63 ||

sarvaguhyatamaM bhooyaH SRuNu mE paramaM vachaH |
iShTOsi mE dRuDhamiti tatO vakShyaami tE hitam || 64 ||

manmanaa bhava madbhaktO madyaajee maaM namaskuru |
maamEvaiShyasi satyaM tE pratijaanE priyOsi mE || 65 ||

sarvadharmaanparityajya maamEkaM SaraNaM vraja |
ahaM tvaa sarvapaapEbhyO mOkShayiShyaami maa SuchaH || 66 ||

idaM tE naatapaskaaya naabhaktaaya kadaachana |
na chaaSuSrooShavE vaachyaM na cha maaM yObhyasooyati || 67 ||

ya imaM paramaM guhyaM madbhaktEShvabhidhaasyati |
bhaktiM mayi paraaM kRutvaa maamEvaiShyatyasaMSayaH || 68 ||

na cha tasmaanmanuShyEShu kaSchinmE priyakRuttamaH |
bhavitaa na cha mE tasmaadanyaH priyatarO bhuvi || 69 ||

adhyEShyatE cha ya imaM dharmyaM saMvaadamaavayOH |
gnyaanayagnyEna tEnaahamiShTaH syaamiti mE matiH || 70 ||

SraddhaavaananasooyaScha SRuNuyaadapi yO naraH |
sOpi muktaH SubhaaMllOkaanpraapnuyaatpuNyakarmaNaam || 71 ||

kachchidEtachCrutaM paartha tvayaikaagrENa chEtasaa |
kachchidagnyaanasaMmOhaH pranaShTastE dhanaMjaya || 72 ||

arjuna uvaacha

naShTO mOhaH smRutirlabdhaa tvatprasaadaanmayaachyuta |
sthitOsmi gatasaMdEhaH kariShyE vachanaM tava || 73 ||

saMjaya uvaacha

ityahaM vaasudEvasya paarthasya cha mahaatmanaH |
saMvaadamimamaSrauShamadbhutaM rOmaharShaNam || 74 ||

vyaasaprasaadaachCrutavaanEtadguhyamahaM param |
yOgaM yOgESvaraatkRuShNaatsaakShaatkathayataH svayam || 75 ||

raajansaMsmRutya saMsmRutya saMvaadamimamadbhutam |
kESavaarjunayOH puNyaM hRuShyaami cha muhurmuhuH || 76 ||

tachcha saMsmRutya saMsmRutya roopamatyadbhutaM harEH |
vismayO mE mahaanraajanhRuShyaami cha punaH punaH || 77 ||

yatra yOgESvaraH kRuShNO yatra paarthO dhanurdharaH |
tatra SreervijayO bhootirdhruvaa neetirmatirmama || 78 ||

OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE

mOkShasaMnyaasayOgO naamaaShTaadaSOdhyaayaH

Write Your Comment

2 Comments

  1. Satyanarayana says:

    Can you please provide meaning of below sloka

    naShTO mOhaH smRutirlabdhaa tvatprasaadaanmayaachyuta
    sthitOsmi gatasaMdEhaH kariShyE vachanaM tava

    This Sloka is from 18 Chapter 73 sloka of Bhagavad Gita

  2. Satpal says:

    gita mantra of chapter 18 in english in pdf