Here are the lyrics or slokas of Bhagavad Gita in English – Chapter 14.
Sreebhagavaanuvaacha
paraM bhooyaH pravakShyaami gnyaanaanaaM gnyaanamuttamam |
yajgnyaatvaa munayaH sarvE paraaM siddhimitO gataaH || 1 ||
idaM gnyaanamupaaSritya mama saadharmyamaagataaH |
sargEpi nOpajaayantE pralayE na vyathanti cha || 2 ||
mama yOnirmahadbrahma tasmingarbhaM dadhaamyaham |
saMbhavaH sarvabhootaanaaM tatO bhavati bhaarata || 3 ||
sarvayOniShu kauntEya moortayaH saMbhavanti yaaH |
taasaaM brahma mahadyOnirahaM beejapradaH pitaa || 4 ||
sattvaM rajastama iti guNaaH prakRutisaMbhavaaH |
nibadhnanti mahaabaahO dEhE dEhinamavyayam || 5 ||
tatra sattvaM nirmalatvaatprakaaSakamanaamayam |
sukhasangEna badhnaati gnyaanasangEna chaanagha || 6 ||
rajO raagaatmakaM viddhi tRuShNaasangasamudbhavam |
tannibadhnaati kauntEya karmasangEna dEhinam || 7 ||
tamastvagnyaanajaM viddhi mOhanaM sarvadEhinaam |
pramaadaalasyanidraabhistannibadhnaati bhaarata || 8 ||
sattvaM sukhE saMjayati rajaH karmaNi bhaarata |
gnyaanamaavRutya tu tamaH pramaadE saMjayatyuta || 9 ||
rajastamaSchaabhibhooya sattvaM bhavati bhaarata |
rajaH sattvaM tamaSchaiva tamaH sattvaM rajastathaa || 10 ||
sarvadvaarEShu dEhEsminprakaaSa upajaayatE |
gnyaanaM yadaa tadaa vidyaadvivRuddhaM sattvamityuta || 11 ||
lObhaH pravRuttiraarambhaH karmaNaamaSamaH spRuhaa |
rajasyEtaani jaayantE vivRuddhE bharatarShabha || 12 ||
aprakaaSOpravRuttiScha pramaadO mOha Eva cha |
tamasyEtaani jaayantE vivRuddhE kurunandana || 13 ||
yadaa sattvE pravRuddhE tu pralayaM yaati dEhabhRut |
tadOttamavidaaM lOkaanamalaanpratipadyatE || 14 ||
rajasi pralayaM gatvaa karmasangiShu jaayatE |
tathaa praleenastamasi mooDhayOniShu jaayatE || 15 ||
karmaNaH sukRutasyaahuH saattvikaM nirmalaM phalam |
rajasastu phalaM duHkhamagnyaanaM tamasaH phalam || 16 ||
sattvaatsaMjaayatE gnyaanaM rajasO lObha Eva cha |
pramaadamOhau tamasO bhavatOgnyaanamEva cha || 17 ||
oordhvaM gachCanti sattvasthaa madhyE tiShThanti raajasaaH |
jaghanyaguNavRuttisthaa adhO gachCanti taamasaaH || 18 ||
naanyaM guNEbhyaH kartaaraM yadaa draShTaanupaSyati |
guNEbhyaScha paraM vEtti madbhaavaM sOdhigachCati || 19 ||
guNaanEtaanateetya treendEhee dEhasamudbhavaan |
janmamRutyujaraaduHkhairvimuktOmRutamaSnutE || 20 ||
arjuna uvaacha
kairlingaistreenguNaanEtaanateetO bhavati prabhO |
kimaachaaraH kathaM chaitaaMstreenguNaanativartatE || 21 ||
Sreebhagavaanuvaacha
prakaaSaM cha pravRuttiM cha mOhamEva cha paaMDava |
ta dvEShTi saMpravRuttaani na nivRuttaani kaankShati || 22 ||
udaaseenavadaaseenO guNairyO na vichaalyatE |
guNaa vartanta ityEva yOvatiShThati nEngatE || 23 ||
samaduHkhasukhaH svasthaH samalOShTaaSmakaanchanaH |
tulyapriyaapriyO dheerastulyanindaatmasaMstutiH || 24 ||
maanaapamaanayOstulyastulyO mitraaripakShayOH |
sarvaarambhaparityaagee guNaateetaH sa uchyatE || 25 ||
maaM cha yOvyabhichaarENa bhaktiyOgEna sEvatE |
sa guNaansamateetyaitaanbrahmabhooyaaya kalpatE || 26 ||
brahmaNO hi pratiShThaahamamRutasyaavyayasya cha |
SaaSvatasya cha dharmasya sukhasyaikaantikasya cha || 27 ||
OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE
guNatrayavibhaagayOgO naama chaturdaSOdhyaayaH