Bhagavad Gita in English – Chapter 14

Here are the lyrics or slokas of Bhagavad Gita in English – Chapter 14.

Sreebhagavaanuvaacha

paraM bhooyaH pravakShyaami gnyaanaanaaM gnyaanamuttamam |
yajgnyaatvaa munayaH sarvE paraaM siddhimitO gataaH || 1 ||

idaM gnyaanamupaaSritya mama saadharmyamaagataaH |
sargEpi nOpajaayantE pralayE na vyathanti cha || 2 ||

mama yOnirmahadbrahma tasmingarbhaM dadhaamyaham |
saMbhavaH sarvabhootaanaaM tatO bhavati bhaarata || 3 ||

sarvayOniShu kauntEya moortayaH saMbhavanti yaaH |
taasaaM brahma mahadyOnirahaM beejapradaH pitaa || 4 ||

sattvaM rajastama iti guNaaH prakRutisaMbhavaaH |
nibadhnanti mahaabaahO dEhE dEhinamavyayam || 5 ||

tatra sattvaM nirmalatvaatprakaaSakamanaamayam |
sukhasangEna badhnaati gnyaanasangEna chaanagha || 6 ||

rajO raagaatmakaM viddhi tRuShNaasangasamudbhavam |
tannibadhnaati kauntEya karmasangEna dEhinam || 7 ||

tamastvagnyaanajaM viddhi mOhanaM sarvadEhinaam |
pramaadaalasyanidraabhistannibadhnaati bhaarata || 8 ||

sattvaM sukhE saMjayati rajaH karmaNi bhaarata |
gnyaanamaavRutya tu tamaH pramaadE saMjayatyuta || 9 ||

rajastamaSchaabhibhooya sattvaM bhavati bhaarata |
rajaH sattvaM tamaSchaiva tamaH sattvaM rajastathaa || 10 ||

sarvadvaarEShu dEhEsminprakaaSa upajaayatE |
gnyaanaM yadaa tadaa vidyaadvivRuddhaM sattvamityuta || 11 ||

lObhaH pravRuttiraarambhaH karmaNaamaSamaH spRuhaa |
rajasyEtaani jaayantE vivRuddhE bharatarShabha || 12 ||

aprakaaSOpravRuttiScha pramaadO mOha Eva cha |
tamasyEtaani jaayantE vivRuddhE kurunandana || 13 ||

yadaa sattvE pravRuddhE tu pralayaM yaati dEhabhRut |
tadOttamavidaaM lOkaanamalaanpratipadyatE || 14 ||

rajasi pralayaM gatvaa karmasangiShu jaayatE |
tathaa praleenastamasi mooDhayOniShu jaayatE || 15 ||

karmaNaH sukRutasyaahuH saattvikaM nirmalaM phalam |
rajasastu phalaM duHkhamagnyaanaM tamasaH phalam || 16 ||

sattvaatsaMjaayatE gnyaanaM rajasO lObha Eva cha |
pramaadamOhau tamasO bhavatOgnyaanamEva cha || 17 ||

oordhvaM gachCanti sattvasthaa madhyE tiShThanti raajasaaH |
jaghanyaguNavRuttisthaa adhO gachCanti taamasaaH || 18 ||

naanyaM guNEbhyaH kartaaraM yadaa draShTaanupaSyati |
guNEbhyaScha paraM vEtti madbhaavaM sOdhigachCati || 19 ||

guNaanEtaanateetya treendEhee dEhasamudbhavaan |
janmamRutyujaraaduHkhairvimuktOmRutamaSnutE || 20 ||

arjuna uvaacha

kairlingaistreenguNaanEtaanateetO bhavati prabhO |
kimaachaaraH kathaM chaitaaMstreenguNaanativartatE || 21 ||

Sreebhagavaanuvaacha

prakaaSaM cha pravRuttiM cha mOhamEva cha paaMDava |
ta dvEShTi saMpravRuttaani na nivRuttaani kaankShati || 22 ||

udaaseenavadaaseenO guNairyO na vichaalyatE |
guNaa vartanta ityEva yOvatiShThati nEngatE || 23 ||

samaduHkhasukhaH svasthaH samalOShTaaSmakaanchanaH |
tulyapriyaapriyO dheerastulyanindaatmasaMstutiH || 24 ||

maanaapamaanayOstulyastulyO mitraaripakShayOH |
sarvaarambhaparityaagee guNaateetaH sa uchyatE || 25 ||

maaM cha yOvyabhichaarENa bhaktiyOgEna sEvatE |
sa guNaansamateetyaitaanbrahmabhooyaaya kalpatE || 26 ||

brahmaNO hi pratiShThaahamamRutasyaavyayasya cha |
SaaSvatasya cha dharmasya sukhasyaikaantikasya cha || 27 ||

OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE

guNatrayavibhaagayOgO naama chaturdaSOdhyaayaH

Srimad Bhagawad Gita Chapter 14 in Other Languages

Write Your Comment