Nasadiya Suktam: Hymn of Creation as per Rigveda

Nasadiya Suktham is a hymn mentioned in the Rigveda which represents the creation of the universe.

Nasadasin no sadasit tadanim nasid rajo no vyomaparo yat |
kimavarivah kuha kasya sharmannambhah kimasid gahanam gabhiram ||

Na mrtyurasidamrtam na tarhi na ratrya ahna asitpraketah |
anidavatam svadhaya tadekam tasmaddhanyan na parah kim canasa ||

Tama asit tamasag ulamagre.apraketam salilam sarvamaidam |
tuchyenabhvapihitam yadasit tapasastanmahinajayataikam ||

Kamastadagre samavartatadhi manaso retah prathamam yadasit |
sato bandhumasati niravindan hrdi pratisyakavayo manisa ||

TirashcIno vitato rashmiresamadhah svidasi a a.at |
retodhaasan mahimana asan svadha avastat prayatih parastat ||

Ko addha veda ka iha pra vocat kuta ajata kuta iyamvisrstih |
arvag deva asya visarjanenatha ko veda yataababhuva ||

Iyam visrstiryata ababhuva yadi va dadhe yadi va na |
yo asyadhyaksah parame vyoman so anga veda yadi va naveda ||.

Write Your Comment