Bhagavad Gita in English – Chapter 12

Bhagavad Gita in English – Chapter 12 lyrics. Here you can find the text of Bhagvad Gita Chapter 12 in English.

Bhagvad Gita Bhagvad Gita or simply know as Gita is the Hindu sacred scripture and considered as one of the important scriptures in the history of literature and philosophy.

arjuna uvaacha

EvaM satatayuktaa yE bhaktaastvaaM paryupaasatE |
yE chaapyakSharamavyaktaM tEShaaM kE yOgavittamaaH || 1 ||

Sreebhagavaanuvaacha

mayyaavESya manO yE maaM nityayuktaa upaasatE |
Sraddhayaa parayOpEtaastE mE yuktatamaa mataaH || 2 ||

yE tvakSharamanirdESyamavyaktaM paryupaasatE |
sarvatragamachintyaM cha kooTasthamachalaM dhruvam || 3 ||

saMniyamyEndriyagraamaM sarvatra samabuddhayaH |
tE praapnuvanti maamEva sarvabhootahitE rataaH || 4 ||

klESOdhikatarastEShaamavyaktaasaktachEtasaam |
avyaktaa hi gatirduHkhaM dEhavadbhiravaapyatE || 5 ||

yE tu sarvaaNi karmaaNi mayi saMnyasya matparaaH |
ananyEnaiva yOgEna maaM dhyaayanta upaasatE || 6 ||

tEShaamahaM samuddhartaa mRutyusaMsaarasaagaraat |
bhavaamina chiraatpaartha mayyaavESitachEtasaam || 7 ||

mayyEva mana aadhatsva mayi buddhiM nivESaya |
nivasiShyasi mayyEva ata oordhvaM na saMSayaH || 8 ||

atha chittaM samaadhaatuM na SaknOShi mayi sthiram |
abhyaasayOgEna tatO maamichCaaptuM dhanaMjaya || 9 ||

abhyaasEpyasamarthOsi matkarmaparamO bhava |
madarthamapi karmaaNi kurvansiddhimavaapsyasi || 10 ||

athaitadapyaSaktOsi kartuM madyOgamaaSritaH |
sarvakarmaphalatyaagaM tataH kuru yataatmavaan || 11 ||

SrEyO hi gnyaanamabhyaasaajgnyaanaaddhyaanaM viSiShyatE |
dhyaanaatkarmaphalatyaagastyaagaachCaantiranantaram || 12 ||

advEShTaa sarvabhootaanaaM maitraH karuNa Eva cha |
nirmamO nirahaMkaaraH samaduHkhasukhaH kShamee || 13 ||

saMtuShTaH satataM yOgee yataatmaa dRuDhaniSchayaH |
mayyarpitamanObuddhiryO madbhaktaH sa mE priyaH || 14 ||

yasmaannOdvijatE lOkO lOkaannOdvijatE cha yaH |
harShaamarShabhayOdvEgairmuktO yaH sa cha mE priyaH || 15 ||

anapEkShaH SuchirdakSha udaaseenO gatavyathaH |
sarvaarambhaparityaagee yO madbhaktaH sa mE priyaH || 16 ||

yO na hRuShyati na dvEShTi na SOchati na kaankShati |
SubhaaSubhaparityaagee bhaktimaanyaH sa mE priyaH || 17 ||

samaH Satrau cha mitrE cha tathaa maanaapamaanayOH |
SeetOShNasukhaduHkhEShu samaH sangavivarjitaH || 18 ||

tulyanindaastutirmaunee saMtuShTO yEna kEnachit |
anikEtaH sthiramatirbhaktimaanmE priyO naraH || 19 ||

yE tu dharmyaamRutamidaM yathOktaM paryupaasatE |
Sraddadhaanaa matparamaa bhaktaastEteeva mE priyaaH || 20 ||

OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE

bhaktiyOgO naama dvaadaSOdhyaayaH

Srimad Bhagawad Gita Chapter 12 in Other Languages

Write Your Comment