Shiva Aparadha Kshama Stotram, Shiva Kshama Prathana Stotram

Shiva Aparadha Kshama Stotram is a prayer dedicated to Lord Shiva mainly chanted after Shiva Puja.

Shiva Kshama Prarthana Stotram is chanted as a request to Lord Shiva to forgive us if any mistake happened during the Shiva Puja procedure.

As we all know, Lord Shiva is the devotee-friendly God (Bhola Shankar), He forgives our mistakes during the Puja.

Aadau karmaprasangaatkalayati kalushham maatrikukshau sthitam maam

Vinmuutraamedhyamadhye kathayati nitaraam jaatharo jaatavedaah

Yadyadvai tatra duhkham vyathayati nitaraam shakyate kena vaktum

Kshantavyo meaparaadhah shiva shiva shiva bho shrii mahaadeva shambho 1

Baalye duhkhaatireko malalulitavapuh stanyapaane pipaasaa

No shaktashchendriyebhyo bhavagunajanitaah jantavo maam tudanti

Naanaarogaadiduhkhaadrudanaparavashah shankaram na smaraami

Kshantavyo meaparaadhah shiva shiva shiva bho shrii mahaadeva shambho 2

Praudhoaham yauvanastho vishhayavishhadharaih pajnchabhirmarmasandhau

Dashhto nashhtoavivekah sutadhanayuvatisvaadusaukhye nishhannah

Shaiviichintaavihiinam mama hridayamaho maanagarvaadhiruudham

Kshantavyo meaparaadhah shiva shiva shiva bho shrii mahaadeva shambho 3

Vaardhakye chendriyaanaam vigatagatimatishchaadhidaivaaditaapaih

Paapai rogairviyogaistvanavasitavapuh praudhahiinam cha diinamh

Mithyaamohaabhilaashhairbhramati mama mano dhuurjaterdhyaanashuunyam

Kshantavyo meaparaadhah shiva shiva shiva bho shrii mahaadeva shambho 4

No shakyam smaartakarma pratipadagahanapratyavaayaakulaakhyam

Shraute vaartaa katham me dvijakulavihite brahmamaargeasusaare

Gyaato dharmo vichaaraih shravanamananayoh kim nididhyaasitavyam

Kshantavyo meaparaadhah shiva shiva shiva bho shrii mahaadeva shambho 5

Snaatvaa pratyuushhakaale snapanavidhividhau naahritam gaangatoyam

Puujaartham vaa kadaachidbahutaragahanaatkhandabilviidalaani

Naaniitaa padmamaalaa sarasi vikasitaa gandhadhuupaih tvadartham

Kshantavyo meaparaadhah shiva shiva shiva bho shrii mahaadeva shambho 6

Dugdhairmadhvaajyutairdadhisitasahitaih snaapitam naiva lingam

No liptam chandanaadyaih kanakavirachitaih puujitam na prasuunaih

Dhuupaih karpuuradiipairvividharasayutairnaiva bhakshyopahaaraih

Kshantavyo meaparaadhah shiva shiva shiva bho shrii mahaadeva shambho 7

Dhyaatvaa chitte shivaakhyam prachurataradhanam naiva dattam dvijebhyo

Havyam te lakshasankhyairhutavahavadane naarpitam biijamantraih

No taptam gaangaatiire vratajananiyamaih rudrajaapyairna vedaih

Kshantavyo meaparaadhah shiva shiva shiva bho shrii mahaadeva shambho 8

Sthitvaa sthaane saroje pranavamayamarutkumbhake (kundale) suukshmamaarge

Shaante svaante praliine prakatitavibhave jyotiruupeaparaakhye

Lingagye brahmavaakye sakalatanugatam shankaram na smaraami

Kshantavyo meaparaadhah shiva shiva shiva bho shrii mahaadeva shambho 9

Nagno nihsangashuddhastrigunavirahito dhvastamohaandhakaaro

Naasaagre nyastadrishhtirviditabhavaguno naiva drishhtah kadaachith

Unmanyaaavasthayaa tvaam vigatakalimalam shankaram na smaraami

Kshantavyo meaparaadhah shiva shiva shiva bho shrii mahaadeva shambho 10

Chandrodbhaasitashekhare smarahare gangaadhare shankare

Sarpairbhuushhitakanthakarnayugale (vivare) netrotthavaishvaanare

Dantitvakkritasundaraambaradhare trailokyasaare hare

Mokshaartham kuru chittavrittimachalaamanyaistu kim karmabhih 11

Kim vaaanena dhanena vaajikaribhih praaptena raajyena kim

Kim vaa putrakalatramitrapashubhirdehena gehena kimh

Gyaatvaitatkshanabhanguram sapadi re tyaajyam mano duuratah

Svaatmaartham guruvaakyato bhaja mana shriipaarvatiivallabhamh 12

Aayurnashyati pashyataam pratidinam yaati kshayam yauvanam

Pratyaayaanti gataah punarna divasaah kaalo jagadbhakshakah

Lakshmiistoyatarangabhangachapalaa vidyuchchalam jiivitam

Tasmaattvaam (maam) sharanaagatam sharanada tvam raksha rakshaadhunaa 13

Vande devamumaapatim suragurum vande jagatkaaranam

Vande pannagabhuushhanam mrigadharam vande pashuunaam patimh

Vande suuryashashaankavahninayanam vande mukundapriyam

Vande bhaktajanaashrayam cha varadam vande shivam shankaramh 14

Gaatram bhasmasitam cha hasitam haste kapaalam sitam

Khatvaangam cha sitam sitashcha vrishhabhah karne site kundale

Gangaaphenasitaa jataa pashupateshchandrah sito muurdhani

Soayam sarvasito dadaatu vibhavam paapakshayam sarvadaa 15

Karacharanakritam vaakkaayajam karmajam vaa

Shravananayanajam vaa maanasam vaaaparaadhamh

Vihitamavihitam vaa sarvametatkshmasva

Shiva shiva karunaabdhe shrii mahaadeva shambho 16

Write Your Comment

6 Comments

  1. Vikruti says:

    shiva puja and kshama prarthana in hindi and oriya

  2. Suprabha says:

    shiva aparadha kshama prarthana sanskrit lyrics in pdf with meaning

  3. Vairochan says:

    shiva kshamapana stotram pdf with meaning in gujarati

  4. Sohalia says:

    shiv apradh kshamapan stotra pdf in hindi meaning

  5. Sanoja says:

    free download SHIVA KSHAMA MANTRA IN MALAYALAM pdf

Discover more from HinduPad

Subscribe now to keep reading and get access to the full archive.

Continue reading