tapaH svaadhyaayESvarapraNidhaanaani kriyaayOgaH ||1||
samaadhibhaavanaarthaH klESatanookaraNaarthaSca ||2||
avidyaasmitaaraagadvEShaabhinivESaaH klESaaH ||3||
avidyaa kShEtramuttarEShaaM prasuptatanuvicCinnOdaaraaNaam ||4||
anityaaSuciduHkhaanaatmasu nityaSucisukhaatmakhyaatiravidyaa ||5||
dRugdarSanaSaktyOrEkaatmatEvaasmitaa ||6||
sukhaanuSayee raagaH ||7||
duHkhaanuSayee dvEShaH ||8||
svarasavaahee viduShOpi tathaarooDhObhinivESaH ||9||
tE pratiprasavahEyaaH sookShmaaH ||10||
dhyaanahEyaastadvRuttayaH ||11||
klESamoolaH karmaaSayO dRuShTaadRuShTajanmavEdaneeyaH ||12||
sati moolE tad vipaakO jaatyaayurbhOgaaH ||13||
tE hlaadaparitaapaphalaaH puNyaapuNyahEtutvaat ||14||
pariNaamataapasaMskaaraduHkhairguNavRuttivirOdhaacca duHkhamEva sarvaM vivEkinaH ||15||
hEyaM duHkhamanaagatam ||16||
draShTTadRuSyayOH saMyOgO hEyahEtuH||17||
prakaaSakriyaasthitiSeelaM bhootEndriyaatmakaM bhOgaapavargaarthaM dRuSyam ||18||
viSEShaaviSEShalingamaatraalingaani guNaparvaaNi ||19||
draShTaa dRuSimaatraH SuddhOpi pratyayaanupaSyaH ||20||
tadartha Eva dRuSyasyaatmaa ||21||
kRutaarthaM prati naShTamapyanaShTaM tadanyasaadhaaraNatvaat ||22||
svasvaamiSaktyOH svaroopOpalabdhihEtuH saMyOgaH ||23||
tasya hEturavidyaa ||24||
tadabhaavaatsaMyOgaabhaavO haanaM tad dRuSEH kaivalyam ||25||
vivEkakhyaatiraviplavaa haanOpaayaH ||26||
tasya saptadhaa praantabhoomiH pragnyaa ||27||
yOgaangaanuShThaanaadaSuddhikShayE gnyaanadeeptiraavivEkakhyaatEH ||28||
yamaniyamaasanapraaNaayaamapratyaahaaradhaaraNaadhyaanasamaadhayOShTaavangaani ||29||
ahiMsaasatyaastEyabrahmacaryaaparigrahaa yamaaH ||30||
jaatidESakaalasamayaanavacCinaaH saarvabhaumaa mahaavratam ||31||
SaucasantOShatapaH svaadhyaayESvarapraNidhaanaani niyamaaH ||32||
vitarkabaadhanE pratipakShabhaavanam ||33||
vitarkaahiMsaadayaH kRutakaaritaanumOditaa lObhakrOdhamOhapoorvakaa mRudumadhyaadhimaatraa duHkhaagnyaanaanantaphalaa iti pratipakShabhaavanam ||34||
ahiMsaapratiShThaayaaM tatsannidhau vairatyaagaH ||35||
satyapratiShThaayaaM kriyaaphalaaSrayatvam ||36||
astEyapratiShThaayaaM sarvaratnOpasthaanam ||37||
brahmacaryapratiShThaayaaM veeryalaabhaH ||38||
aparigrahasthairyE janmakathantaasambOdhaH ||39||
Saucaatsvaangajugupsaa parairasaMsargaH ||40||
sattvaSuddhisaumanasyaikaagryEndriyajayaatmadarSanayOgyatvaani ca ||41||
santOShaat anuttamaHsukhalaabhaH ||42||
kaayEndriyasiddhiraSuddhikShayaat tapasaH ||43||
svaadhyaayaadiShTadEvataasaMprayOgaH ||44||
samaadhisiddhireeSvarapraNidhaanaat ||45||
sthirasukhamaasanam ||46||
prayatnaSaithilyaanantasamaapattibhyaam ||47||
tatO dvandvaanabhighaataH ||48||
tasmin sati SvaasapraSvaasayOrgativicCEdaH praaNaayaamaH ||49||
(sa tu) baahyaabhyantarastambhavRuttirdESakaalasankhyaabhiH paridRuShTO deerghasookShmaH ||50||
baahyaabhyantaraviShayaakShEpee caturthaH ||51||
tataH kSheeyatE prakaaSaavaraNam ||52||
dhaaraNaasu ca yOgyataa manasaH ||53||
svaviShayaasaMprayOgE cittasvaroopaanukaara ivEndriyaaNaaM pratyaahaaraH ||54||
tataH paramaavaSyatEndriyaaNaam ||55||
iti paatanjalayOgadarshanE saadhanapaadO naama dviteeyaH paadaH