Lalita Pratha Smarana Stotram: Prayer to worship Lalitha Devi in the early morning

Lalitha Pratah Smarana Stotram is a prayer to chant and worship Goddess Lalita TripuraSundari in the mornings.

It is a prayer of 6 verses that describes the super powers and energy of Goddess Lalitha Devi.

Here are the lyrics of Lalitha Pratha Smarana Stotram…

Praatah smaraami lalitaa vadanaaravindam
bimbaadharam prithala-mauktika shobhinasamh
Aakarna-diirgha-nayanam manikundaladhyam
mandasmitam mrigamadojjvala-phala-deshamh 1

Praatarbhajaami lalitaa-bhuja-kalpavalliim
ratnaanguliiya-lasadanguli-pallavaadhyaamh
Maanikya-hema-valayaangada-shobhamaanaam
pundrexu-chaapa-kusumeshhu-sriniin dadhaanamh 2

Praatarnamaami lalitaa-charanaaravindam
bhakteshhta-daana-niratam bhavasindhu-potamh
Padmaasanaadi-suranaayaka-puujaniiyam
padmaankusha-dhvaja-sudarshana-lajnchanadhyamh 3

Praatastuve parashivaam lalitaam bhavaaniim
trayyanta-vedya-vibhavaam karunaanavadyaamh
Vishvasya srishhti-vilaya-sthiti-hetu-bhuutaam
vishveshvariim nigamavanmanasaatiduuraamh 4

Praatarvadaami lalite tava punyanaama
kaameshvariiti kamaleti maheshvariiti
Shrii shaanbhaviiti jagataamh jananii pareti
vaagdevateti vachasaa tripureshvariiti 5

Yah shlokapajnchakamidam lalitaambikaayaah
saubhaagyadam sulalitam pathati prabhate
Tasmai dadaati lalita jhaditi prasanna
vidyaam shriyam vimalasaukhyamanantakiirtimh 6

Write Your Comment

1 Comments

  1. Arihant says:

    stotram to be said early morning in hindupad com

Discover more from HinduPad

Subscribe now to keep reading and get access to the full archive.

Continue reading