Hayagreeva Stotram: Prayer to Lord Hayagriva

Hayagreeva Stotram is a prayer dedicated to Lord Hayagriva Swamy. The main purpose of Hayagriva Avatara of Lord Vishnu was to protect Vedas from demons and handover them to Lord Brahma.

As per some other versions, Lord Vishnu incarnated as Hayagriva in order to cut down the arrogance of  Brahma dev.

Hayagriva is considered as the God of wisdom and knowledge as he protected the Vedas and helped Brahma to distribute the knowledge…

Gyaanaanandamayam devam nirmalasphatikaakritimh
Aadhaaram sarvavidyaanaam hayagriivamupaasmahe 1

Svatassiddham shuddhasphatika manibhuubhritpratibhatam
Sudhaasadhriichiibhirdhutibhiravadaatatribhuvanamh
Anantaistrayyantairanuvihita heshaahalahalam
Hataasheshaavadyam hayavadanamiidiimahi mahah 2

Samaahaarassaamnaam pratipadamrichaam dhaama yajushaam
Layah pratyuuhaanaam laharivitatirvedhajaladheh
Kathaadarpakshubhyatkathakakulakolaahalabhavam
Haratvantardhvaantam hayavadana heshaa halahalah 3

Praachii sandhyaa kaachidantarnishaayaah
Pragyaadrishterajnjanashriirapuurvaa
Vaktrii vedaanh bhaatu me vaajivaktraa
Vaagiishaakhyaa vaasudevasya muurtih 4

Vishuddha vigyaanaghana svaruupam
Vigyaana vishraanana baddhadiikshamh
Dayaanidhim dehabhritaam sharanyam
Devam hayagriivamaham prapadye 5

Apaurusheyairapi vaakprapajnchaih
Adyaapi te bhuutimadrishtapaaraamh
Stuvannaham mugdha iti tvayaiva
Kaarunyato naatha kataakshaniiyah 6

Daakshinyaramyaa girishasya muurtih
Devii sarojaasanadharmapatnii
Vyaasaadayoapi vyapadeshyavaachah
Sphuranti sarve tava shaktileshaih 7

Mandoabhavishyanniyatam virijncho
Vaachaam nidhe vajnchita bhaagadheyah
Daityaapaniitaanh dayayaiva bhuuyoapi
Adhyaapayishyo nigamaanh na cheth tvaamh 8

Vitarkadolaam vyavadhuuya satve
Brihaspatim vartayase yatastvamh
Tenaiva deva tridasheshvaraanaamh
Asprishta dolaayitamaadhiraajyamh 9

Agnou samiddhaarchishi saptatantoh
Aatasthivaanh mantramayam shariiramh
Akhanda saarairhavishaam pradaanaih
Aapyaayanam vyomasadaam vidhatse 10

Yanmuulamiidrikh pratibhaati tatvam
Yaa muulamaamnaaya mahaadrumaanaamh
Tatvena jaananti vishuddha satvaah
Tvaamaksharaamaksharamaatrikaam te 11

Avyaakritaadh vyaakrita vaanasi tvam
Naamaani ruupaani cha yaani puurvamh
Shamsanti teshaam charamaam pratishtaam
Vaagiishvara tvaam tvadupagyavaachah 12

Mugdhendu nishyanda vilobhaniiyaam
Muurtim tavaananda sudhaa prasuutimh
Vipashchitashchetasi bhaavayante
Velaamudaaraamiva dugdhasindhoh 13

Manogatam pashyati yah sadaa tvaam
Maniishinaam maanasa raajahamsamh
Svayam purobhaava vivaadabhaajah
Kimkurvate tasya giro yathaarhamh 14

Api kshanaardham kalayanti ye tvaam
Aaplaavayantam vishadairmayuukhaih
Vaachaam pravaahairanivaaritaiste
Mandaakiniim mandayitum kshamante 15

Svaaminh bhavaddhyaana sudhaabhishekaath
Vahanti dhanyaah pulakaanubandhamh
Alakshite kvaapi niruudhamuulam
Angeshvivaanandathumh ankurantamh 16

Svaaminh pratiichaa hridayena dhanyaah
Tvaddhyana chandrodaya vardhamaanamh
Amaantamaananda payodhimantah
Payobhirakshnaam parivaahayanti 17

Svairaanubhaavaastvadadhiina bhaavaah
Samriddhaviiryaastvadanugrahena
Vipashchito naatha taranti maayaam
Vaihaarikiim mohana pijnchhikaam te 18

Praan nirmitaanaam tapasaam vipaakaah
Pratyagranishshreyasa sampado me
Samedhishiiramstava paadapadme
Samkalpa chintaamanayah pranaamaah 19

Vilupta muurdhanya lipikramaanaam
Surendra chuudaapada laalitaanaamh
Tvadamghriraajiiva rajah kanaanaam
Bhuuyaanh prasaado mayi naatha bhuuyaath 20

Parisphurannuupurachitrabhaanu –
Prakaasha nirdhuuta tamonushangaamh
Padadvayiim te parichinmaheantah
Prabodha raajiiva vibhaatasandhyaamh 21

Tvatkinkaraalamkaranochitaanaam
Tvayaiva kalpaantara paalitaanaamh
Majnjupranaadam maninuupuram te
Majnjuushikaam vedagiraam pratiimah 22

Sanchintayaami pratibhaadashaasthaanh
Sandhukshayantam samayapradiipaanh
Vigyaana kalpadruma pallavaabham
Vyaakhyaana mudraa madhuram karam te 23

Chitte karomi sphuritaakshamaalam
Savyetaram naatha karam tvadiiyamh
Gyaanaamritodajnchana lampataanaam
Liilaaghatiiyantramivaashritaanaamh 24

Prabodha sindhorarunaih prakaashaih
Pravaala sanghaatamivodvahantamh
Vibhaavaye deva sapustakam te
Vaamam karam dakshinamaashritaanaamh 25

Tamaamsi bhitvaa vishadairmayuukhaih
Sampriinayantam vidushashchakoraanh
Nishaamaye tvaam navapundariike
Sharadghane chandramiva sphurantamh 26

Dishantu me deva sadaa tvadiiyaah
Dayaatarangaanucharaah kataakshaah
Shrotreshu pumsaamamritam ksharantiim
Sarasvatiim samshrita kaamadhenumh 27

Visheshavitvaarishadeshu naatha
Vidagdha goshthiisamaraanganeshu
Jigiishato me kavitaarkikendraanh
Jihvaagra simhaasanamabhyupeyaah 28

Tvaam chintayanstvanmayataam prapannah
Tvaamudgrinanh shabdamayena dhaamnaa
Svaaminh samaajeshu samedhishiiya
Svachchhanda vaadaahava baddhashuurah 29

Naanaavidhaanaamagatih kalaanaam
Na chaapi tiirtheshu kritaavataarah
Dhruvam tavaanaathaparigrahaayaah
Navam navam paatramaham dayaayaah 30

Akampaniiyaanyapaniiti bhedaih
Alankrishiiranh hridayam madiiyamh
Shankaakalankaa pagamojjvalaani
Tatvaani samyajnchi tava prasaadaath 31

Vyaakhyaa mudraam karasarasijaih pustakam shankachakre
Bibhradbhinnasphatikaruchire pundariike nishannah
Amlaanashriiramritavishadairamshubhih plaavayanh maam
Aavirbhuuyaadanagha mahimaa maanase vaagadhiishah 32

Vaagartha siddhihetoh
Pathata hayagriivasamstutim bhaktyaa
Kavitaarkika kesarinaa
Venkatanaathena virachitaametaamh 33

Kavitaarkikasimhaaya kalyaanagunashaaline
Shriimate venkateshaaya vedaantagurave namah

Write Your Comment

3 Comments

  1. Paramartha says:

    hayagriva stotram with meaning in telugu in pdf

  2. Shrigauri says:

    pooja vidhi for worshiping lord laxmi hayagreeva and mantras

  3. Rajata says:

    mantra and slokas on hayagriva in kannada pdf

Discover more from HinduPad

Subscribe now to keep reading and get access to the full archive.

Continue reading